Grammatical Sūtra: परस्मैपदानां णलतुसुस्थलथुसणल्वमाः parasmaipadānāṃ ṇalatususthalathusaṇalvamāḥ
Individual Word Components: parasmaipadānām ṇalatususthalathusaṇalvamāḥ Sūtra with anuvṛtti words: parasmaipadānām ṇalatususthalathusaṇalvamāḥ pratyayaḥ (3.1.1 ), paraḥ (3.1.2 ), ca (3.1.2 ), ādyudāttaḥ (3.1.3 ), ca (3.1.3 ), dhātoḥ (3.1.91 ), lasya (3.4.77 ), liṭaḥ (3.4.81 ) Type of Rule: vidhiPreceding adhikāra rule: 3.4.77 (1lasya)
Description:
Source:Laghusiddhānta kaumudī (Ballantyne)
In the room of the Parasmaipada affixes, the following are substituted in the Perfect tense: Sing. nal ((ṇa)) thal ((tha)) ṇal ((a)) Dual. atus ((atuḥ)) athus ((athuḥ)) va ((va)) Plural. us ((uḥ)) a ((a)) ma ((ma)) Source: Aṣṭādhyāyī 2.0
[The substitute affixes 1.1] ṆaL, átus, ús, thaL, áthus, á, ṆaL, vá and má [respectively 1.3.10 ] replace (the nine) Parasmaipada' [l-substitutes 78 tiP, tás, jhi, siP, thás, thá, miP, vás and más of l-member 71 lIṬ 81]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
NaL , atus, us; ihaL, athus, a; NaL, va and ma come in place of a replacement of LIṬ termed parasmaipada Source: Courtesy of Dr. Rama Nath Sharma ©
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini Anuvṛtti: 3.4.77 , 3.4.81
Mahābhāṣya: With kind permission: Dr. George Cardona 1/50:ṇalaḥ śitkaraṇam sarvādeśārtham |* 2/50:ṇal śit kartavyaḥ |3/50:kim prayojanam | 4/50:sarvādeśārtham | 5/50:śit sarvasya iti sarvādeśaḥ yathā syāt | See More
1/50:ṇalaḥ śitkaraṇam sarvādeśārtham |* 2/50:ṇal śit kartavyaḥ | 3/50:kim prayojanam | 4/50:sarvādeśārtham | 5/50:śit sarvasya iti sarvādeśaḥ yathā syāt | 6/50:akriyamāṇe hi śakāre alaḥ antyasya vidhayaḥ bhavanti iti antyasya prasajyeta |7/50:uktam vā |* 8/50:kim uktam | 9/50:anittvāt siddham iti | 10/50:ṇakāraḥ kriyate | 11/50:tasya anittvāt siddham | 12/50:kaḥ eṣaḥ parihāraḥ nyāyyaḥ | 13/50:śakāram asi coditaḥ | 14/50:ṇakāram kariṣyāmi śakāram na kariṣyāmi iti | 15/50:ṇakāraḥ atra kriyeta śakāraḥ vā kaḥ nu atra viśeṣaḥ | 16/50:avaśyam atra ṇakāraḥ vṛddhyarthaḥ kartavyaḥ ṇiti iti vṛddhiḥ yathā syāt | 17/50:na arthaḥ vṛddhyarthena ṇakāreṇa | 18/50:ṇittve yogavibhāgaḥ kariṣyate | 19/50:idam asti gotaḥ ṇit | 20/50:tataḥ al | 21/50:al ca ṇit bhavati | 22/50:tataḥ uttamaḥ vā iti | 23/50:evam tarhi lakāraḥ kriyate | 24/50:tasya anittvāt siddham | 25/50:kaḥ eṣaḥ parihāraḥ nyāyyaḥ | 26/50:śakāram asi coditaḥ | 27/50:lakāram kariṣyāmi śakāram na kariṣyāmi iti | 28/50:lakāraḥ atra kriyeta śakāraḥ vā kaḥ nu atra viśeṣaḥ | 29/50:avaśyam eva atra svarārthaḥ lakāraḥ kartavyaḥ liti pratyayāt pūrvam udāttam bhavati iti eṣaḥ svaraḥ yathā syāt | 30/50:na etat asti prayojanam | 31/50:dhātusvare kṛte dvirvacanam | 32/50:tatra āntaryataḥ antodāttasya antodāttaḥ ādeśaḥ bhaviṣyati | 33/50:katham punaḥ ayam antodāttaḥ syāt yadā ekāc | 34/50:vyapadeśivadbhāvena | 35/50:yathā eva tarhi vyapadeśivadbhāvena antodāttaḥ evam ādyudāttaḥ api | 36/50:tatra āntaryataḥ ādyudāttasya ādyudāttaḥ ādeśaḥ prasajyeta | 37/50:satyam etat | 38/50:na tu idam lakṣaṇam asti dhātoḥ ādiḥ udāttaḥ bhavati iti | 39/50:idam punaḥ asti dhātoḥ antaḥ udāttaḥ bhavati iti | 40/50:saḥ asau lakṣaṇena antodāttaḥ | 41/50:tatra āntaryataḥ antodāttasya antodāttaḥ ādeśaḥ bhaviṣyati | 42/50:etat api ādeśe na asti ādeśasya antaḥ udāttaḥ bhavati iti | 43/50:prakṛtitaḥ anena svaraḥ labhyaḥ | 44/50:prakṛtiḥ ca asya yathā eva antodāttā evam ādyudāttā api | 45/50:dviḥprayoge ca api dvirvacane ubhayoḥ antodāttatvam prasajyeta | 46/50:anudāttam padam ekavarjam iti na asti yaugapadyena sambhavaḥ | 47/50:paryāyaḥ prasajyeta | 48/50:tasmāt svarārthaḥ lakāraḥ kartavyaḥ | 49/50:lakāraḥ kriyate | 50/50:tasya anittvāt siddham |
1/18:akārasya śitkaraṇam sarvādeśārtham |* 2/18:akāraḥ śitkartavyaḥ | 3/18:kim prayojanam | 4/18:sarvādeśārtham | 5/18:śit sarvasya iti sarvādeśaḥ yathā syāt | 6/18:akriyamāṇe hi śakāre alaḥ antyasya vidhayaḥ bhavanti iti antyasya prasajyeta | 7/18:nanu ca akārasya akāravacane prayojanam na asti iti kṛtvā antareṇa śakāram sarvādeśaḥ bhaviṣyati | 8/18:asti anyat akārasya akāravacane prayojanam | 9/18:kim |10/18:akāravacanam samasaṅkhyārtham |* 11/18:saṅkhyātānudeśaḥ yathā syāt |12/18:tasmāt śitkaraṇam |* 13/18:tasmāt śakāraḥ kartavyaḥ | 14/18:na kartavyaḥ | 15/18:kriyate nyāse eva | 16/18:praśliṣṭanirdeśaḥ ayam | 17/18:a* a* a | 18/18:saḥ anekālśit sarvasya iti sarvādeśaḥ bhaviṣyati |
Collapse Kielhorn/Abhyankar (II,183.3-184.2) Rohatak (III,405-407) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : liṭaḥ ityeva. liḍādeśānāṃ parasmaipadasaṃjñākānāṃ yathāsaṅkhyaṃ tibādīnā ṃ ṇa lā da See More
liṭaḥ ityeva. liḍādeśānāṃ parasmaipadasaṃjñākānāṃ yathāsaṅkhyaṃ tibādīnāṃ ṇalādayo nava
ādeśā bhavanti. lakāraḥ svarārthaḥ. ṇakāro vṛddhyarthaḥ. papāca, pecatuḥ, pecuḥ. pecitha,
papaktha, pecathuḥ, peca. papāca, papaca, peciva, pecima.
Kāśikāvṛttī2 : prasmaipadānāṃ ṇalatususthalthusaṇalvamāḥ 3.4.82 liṭaḥ ityeva. liḍādeśā nā ṃ pa ra See More
prasmaipadānāṃ ṇalatususthalthusaṇalvamāḥ 3.4.82 liṭaḥ ityeva. liḍādeśānāṃ parasmaipadasaṃjñākānāṃ yathāsaṅkhyaṃ tibādīnāṃ ṇalādayo nava ādeśā bhavanti. lakāraḥ svarārthaḥ. ṇakāro vṛddhyarthaḥ. papāca, pecatuḥ, pecuḥ. pecitha, papaktha, pecathuḥ, peca. papāca, papaca, peciva, pecima.
Nyāsa2 : parasmaipadānāṃ ṇalatususthalathusaṇalvamāḥ. , 3.4.82 "papaktha&quo t; i ti . See More
parasmaipadānāṃ ṇalatususthalathusaṇalvamāḥ. , 3.4.82 "papaktha" iti. "upadeśe'tvataḥ" 7.2.62 itīḍabhāvaḥ. "pecitha" iti kvacit pāṭhaḥ, tatra hi "ṛto bhāradvājasya" 7.2.63 iti niyamādiṭ. "thali ca seṭi" 6.4.121 ityevatvābhyāsalopau. "peca" iti. "dhātoḥ" 3.1.91 ityadhikārāt "tasmādityuttarasya" 1.1.66 , "ādeḥ parasya" 1.1.53 iti thakārasyākārādeśaḥ. dvayorākārayoḥ "ato guṇe " 6.1.94 pararūpatvam. atha vā-- āntaratamyādbahvarthasyākārasya bahvartha eva sthānī yukta iti samudāyasyaiva bhavati. "peciva, pecima" iti. krādiniyamādiṭ॥
Laghusiddhāntakaumudī1 : liṭastibādīnāṃ navānāṃ ṇalādayaḥ syuḥ. bhū a iti sthite –. Sū #394
Laghusiddhāntakaumudī2 : parasmaipadānāṃ ṇalatususthalathusaṇalvamāḥ 394, 3.4.82 liṭastibādīnāṃ n av ān āṃ ṇ See More
parasmaipadānāṃ ṇalatususthalathusaṇalvamāḥ 394, 3.4.82 liṭastibādīnāṃ navānāṃ ṇalādayaḥ syuḥ. bhū a iti sthite --.
Bālamanoramā1 : parasmaipadānāṃ. liṭastajhayorityasmālliṭa ityanuvṛttimabhipretyāha-
- li ṭa st ib Sū #23 See More
parasmaipadānāṃ. liṭastajhayorityasmālliṭa ityanuvṛttimabhipretyāha-
- liṭastibādīnāmiti. ṇalādaya iti. ṇal, atus, us. thal, athus a. ṇal, va , ma-
ityete nava yathāsaṅkhyaṃ syurityarthaḥ. tatra tipo ṇal sarvādeśaḥ. na ca ṇakāralakārayoḥ
`cuṭū' iti `halantya'miti ca itsaṃjñakatvāllope kathamanekāltvāmiti vācyaṃ,
sarvādeśatvātprāgṇalaḥ pratyayatvā'bhāvena `cuṭū' ityasyā'pravṛtteḥ. ṇittvaṃ
tu juhāvetyādau vṛddhyartham. littvaṃ tu litsvarārtham. nanu
madhyamapuruṣabahuvacanathasya vidhīyamāno'kāraḥ `alo'ntyasye'tyanyasya syāt. akārasya
akāravidhistu yathāsaṅkhyāpādanārtha iti cet, satyam, dvayorakārayoḥ parūpeṇa `a' iti
sūtre nirdeśādanekāltvātsarvādeśatvamiti bhāṣye spaṣṭam. na ca
atusādīnāmādeśatvātpūrvaṃ vibhaktitvā'bhāvena `na vibhaktā' viti
niṣedhā'bhāvatsakārasyettvaṃ durvāramiti vācyaṃ, sakārādupari sakārāntasya
saṃyogāntalopena luptayā śrūyamāṇasakārasyopadeśe'ntyatvā'bhāvādityalam.
Bālamanoramā2 : parasmaipadānāṃ ṇalatususthalathusaṇalvamāḥ 23, 3.4.82 parasmaipadānāṃ. li ṭa st aj See More
parasmaipadānāṃ ṇalatususthalathusaṇalvamāḥ 23, 3.4.82 parasmaipadānāṃ. liṭastajhayorityasmālliṭa ityanuvṛttimabhipretyāha-- liṭastibādīnāmiti. ṇalādaya iti. ṇal, atus, us. thal, athus a. ṇal, va , ma-ityete nava yathāsaṅkhyaṃ syurityarthaḥ. tatra tipo ṇal sarvādeśaḥ. na ca ṇakāralakārayoḥ "cuṭū" iti "halantya"miti ca itsaṃjñakatvāllope kathamanekāltvāmiti vācyaṃ, sarvādeśatvātprāgṇalaḥ pratyayatvā'bhāvena "cuṭū" ityasyā'pravṛtteḥ. ṇittvaṃ tu juhāvetyādau vṛddhyartham. littvaṃ tu litsvarārtham. nanu madhyamapuruṣabahuvacanathasya vidhīyamāno'kāraḥ "alo'ntyasye"tyanyasya syāt. akārasya akāravidhistu yathāsaṅkhyāpādanārtha iti cet, satyam, dvayorakārayoḥ parūpeṇa "a" iti sūtre nirdeśādanekāltvātsarvādeśatvamiti bhāṣye spaṣṭam. na ca atusādīnāmādeśatvātpūrvaṃ vibhaktitvā'bhāvena "na vibhaktā" viti niṣedhā'bhāvatsakārasyettvaṃ durvāramiti vācyaṃ, sakārādupari sakārāntasya saṃyogāntalopena luptayā śrūyamāṇasakārasyopadeśe'ntyatvā'bhāvādityalam.
Tattvabodhinī1 : atra thaśabdasyā'kāro vidhīyamāno'ntyas prāpnoti. na cā'kārasyā'kāravid ha u
ni ra Sū #19 See More
atra thaśabdasyā'kāro vidhīyamāno'ntyas prāpnoti. na cā'kārasyā'kāravidhau
nirarthakatvamiti vācyaṃ, yathāsaṅkhyasaṃpādanena kṛtārthatvāt. atrāhuḥ–
- dhātorityadhikārāt `ādeḥ parasye'ti vyañjanamātrasya kṛtera, dvayoḥ `ato guṇe'
iti pararūpam. yadvā dvayorakārayoḥ paparūpeṇa sūtre nirdeśaḥ, tathā
cānekāltvātsarvādeśe siddhamiṣṭamiti. nanu subanthānāmeva dvandvastatra
tvakāradvayakalpanāyāṃ savarṇadīrgha eva syāditi cenmaivam. ādeśānāṃ
sthānyarthenaivārthavattvātthaśabdasya vidhīyamānamakāradvayaṃ pratyekamarthavanna bhavatīti
samuditasya prātipadikatvena `ato guṇe' iti pararūpasyaiva pravṛttiḥ॥
Tattvabodhinī2 : parasmaipadānāṃ ṇalatususthalathusaṇalvamāḥ 19, 3.4.82 atra thaśabdasyā' kā ro v id See More
parasmaipadānāṃ ṇalatususthalathusaṇalvamāḥ 19, 3.4.82 atra thaśabdasyā'kāro vidhīyamāno'ntyas prāpnoti. na cā'kārasyā'kāravidhau nirarthakatvamiti vācyaṃ, yathāsaṅkhyasaṃpādanena kṛtārthatvāt. atrāhuḥ--- dhātorityadhikārāt "ādeḥ parasye"ti vyañjanamātrasya kṛtera, dvayoḥ "ato guṇe" iti pararūpam. yadvā dvayorakārayoḥ paparūpeṇa sūtre nirdeśaḥ, tathā cānekāltvātsarvādeśe siddhamiṣṭamiti. nanu subanthānāmeva dvandvastatra tvakāradvayakalpanāyāṃ savarṇadīrgha eva syāditi cenmaivam. ādeśānāṃ sthānyarthenaivārthavattvātthaśabdasya vidhīyamānamakāradvayaṃ pratyekamarthavanna bhavatīti samuditasya prātipadikatvena "ato guṇe" iti pararūpasyaiva pravṛttiḥ॥
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications