Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: परस्मैपदानां णलतुसुस्थलथुसणल्वमाः parasmaipadānāṃ ṇalatususthalathusaṇalvamāḥ
Individual Word Components: parasmaipadānām ṇalatususthalathusaṇalvamāḥ
Sūtra with anuvṛtti words: parasmaipadānām ṇalatususthalathusaṇalvamāḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), lasya (3.4.77), liṭaḥ (3.4.81)
Type of Rule: vidhi
Preceding adhikāra rule:3.4.77 (1lasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

In the room of the Parasmaipada affixes, the following are substituted in the Perfect tense: Sing. nal ((ṇa)) thal ((tha)) ṇal ((a)) Dual. atus ((atuḥ)) athus ((athuḥ)) va ((va)) Plural. us ((uḥ)) a ((a)) ma ((ma)) Source: Aṣṭādhyāyī 2.0

[The substitute affixes 1.1] ṆaL, átus, ús, thaL, áthus, á, ṆaL, vá and má [respectively 1.3.10] replace (the nine) Parasmaipada' [l-substitutes 78 tiP, tás, jhi, siP, thás, thá, miP, vás and más of l-member 71 lIṬ 81]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

NaL, atus, us; ihaL, athus, a; NaL, va and ma come in place of a replacement of LIṬ termed parasmaipada Source: Courtesy of Dr. Rama Nath Sharma ©

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.4.77, 3.4.81

Mahābhāṣya: With kind permission: Dr. George Cardona

1/50:ṇalaḥ śitkaraṇam sarvādeśārtham |*
2/50:ṇal śit kartavyaḥ |
3/50:kim prayojanam |
4/50:sarvādeśārtham |
5/50:śit sarvasya iti sarvādeśaḥ yathā syāt |
See More


Kielhorn/Abhyankar (II,183.3-184.2) Rohatak (III,405-407)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: liṭaḥ ityeva. liḍādeśānāṃ parasmaipadasaṃjñākānāṃ yathāsaṅkhyaṃ tibādīṇada   See More

Kāśikāvṛttī2: prasmaipadānāṃ ṇalatususthalthusaṇalvamāḥ 3.4.82 liṭaḥ ityeva. liḍādeśāpara   See More

Nyāsa2: parasmaipadānāṃ ṇalatususthalathusaṇalvamāḥ. , 3.4.82 "papaktha" iti.    See More

Laghusiddhāntakaumudī1: liṭastibādīnāṃ navānāṃ ṇalādayaḥ syuḥ. bhū a iti sthite –. Sū #394

Laghusiddhāntakaumudī2: parasmaipadānāṃ ṇalatususthalathusaṇalvamāḥ 394, 3.4.82 liṭastibādīnāṃ navānāṃ   See More

Bālamanoramā1: parasmaipadānāṃ. liṭastajhayorityasmālliṭa ityanuvṛttimabhipretyāha- - liṭastib Sū #23   See More

Bālamanoramā2: parasmaipadānāṃ ṇalatususthalathusaṇalvamāḥ 23, 3.4.82 parasmaipadānāṃ. liṭastaj   See More

Tattvabodhinī1: atra thaśabdasyā'kāro vidhīyamāno'ntyas prāpnoti. na cā'kārasyā'kāravidhau nira Sū #19   See More

Tattvabodhinī2: parasmaipadānāṃ ṇalatususthalathusaṇalvamāḥ 19, 3.4.82 atra thaśabdasyā'ro vid   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions