Grammatical Sūtra: गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च gatyarthākarmakaśliṣaśīṅsthā''savasajanaruhajīryatibhyaśca
Individual Word Components: gatyarthākarmakaśliṣaśīṅsthā''savasajanaruhajīryatibhyaḥ ca Sūtra with anuvṛtti words: gatyarthākarmakaśliṣaśīṅsthā''savasajanaruhajīryatibhyaḥ ca pratyayaḥ (3.1.1 ), paraḥ (3.1.2 ), ca (3.1.2 ), ādyudāttaḥ (3.1.3 ), ca (3.1.3 ), dhātoḥ (3.1.91 ), kṛt (3.1.93 ), ktaḥ (3.4.71 ), kartari (3.4.71 ) Type of Rule: vidhiPreceding adhikāra rule: 3.3.141 (1votāpyoḥ)
Description:
The affix 'kta' is employed in denoting the agent as well as the act and the object after verbs implying motion, after intransitive roots, and after the verbs 'ślish' (to embrace), 'śû' (to lie down), 'sthâ' (to stand), 'âs' (to sit), 'vas' (to dwell), 'jan' (to produce), 'ruh' (to mount) and 'jṛi' (to grow old). Source: Aṣṭādhyāyī 2.0
[The affix 1.1 Ktá 71 is introduced after 1.1 a verbal stem 1.91] denoting `movement' (gáty-artha-) and those which are intransitive (á-karma-ka-) as well as śliṣ- `embrace, clasp' (IV 77), śīṄ- `lie down' (II 22), sthā- `remain' (I 975), ās- `sit down' (II 11), vas- `dwell, reside' (1.1.54 ), ján- `be born' (IV 41), ruh- `climb, ascend; germinate' (I 912) and jr̄- `grow old' (IV 22) [to denote the agent 71 in addition to the direct object and abstract action 69]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini Anuvṛtti: 3.4.69 , 3.4.71
Commentaries:
Kāśikāvṛttī1 : gatyarthabhyo dhātubhyo 'karmakebhya śliṣādibhyaśca yaḥ ktaḥ, sa kartari b ha va ti See More
gatyarthabhyo dhātubhyo 'karmakebhya śliṣādibhyaśca yaḥ ktaḥ, sa kartari bhavati. cakārād
yathāprāptaṃ ca bhāvakarmaṇoḥ. gato devadatto grāmam, gato devadattena grāman, gato
devadattena grāmaḥ, gataṃ devadattena. akarmakebhyaḥ glāno bhavān, glānaṃ bhavatā. āsito
bhavān, āsitaṃ bhavatā. śliṣa upaśliṣṭo guruṃ bhavān, upaśliṣṭo gururbhavatā,
upaśliṣṭaṃ bhavatā. śīṅ upaśayito guruṃ bhavān, upaśayito gururbhavatā, upaśayitaṃ bhavatā.
sthā upasthito guruṃ bhavān, upasthito gururbhavatā, upasthitaṃ bhavatā. āsa upāsito guruṃ
bhavān, upāsito gururbhavatā, upāsitaṃ bhavatā. vasa anūṣito guruṃ bhavān, anūṣito
gururbhavatā, anūṣitaṃ bhavatā. jana anujāto māṇavako māṇa vikām, anujātā māṇavakena
māṇavikā, anujātaṃ māṇavakena. ruha ārūḍho vṛkṣaṃ bhavān, ārūḍho vṛkṣo bhavatā, ārūḍhaṃ
bhavatā. jīryati anujīrṇo vṛṣalīṃ devadattaḥ, anujīrṇā vṛpalī devadattena, anujīrṇaṃ
devadattena. śliṣādayaḥ sopasargāḥ sakarmakā bhavanti, tadartham eṣām upādānam.
Kāśikāvṛttī2 : gatyarthākramakaśliṣaśīṅsthā'asavasajanaruhajīryatibhyaś ca 3.4.72 gaty ar th ab hy See More
gatyarthākramakaśliṣaśīṅsthā'asavasajanaruhajīryatibhyaś ca 3.4.72 gatyarthabhyo dhātubhyo 'karmakebhya śliṣādibhyaśca yaḥ ktaḥ, sa kartari bhavati. cakārād yathāprāptaṃ ca bhāvakarmaṇoḥ. gato devadatto grāmam, gato devadattena grāman, gato devadattena grāmaḥ, gataṃ devadattena. akarmakebhyaḥ glāno bhavān, glānaṃ bhavatā. āsito bhavān, āsitaṃ bhavatā. śliṣa upaśliṣṭo guruṃ bhavān, upaśliṣṭo gururbhavatā, upaśliṣṭaṃ bhavatā. śīṅ upaśayito guruṃ bhavān, upaśayito gururbhavatā, upaśayitaṃ bhavatā. sthā upasthito guruṃ bhavān, upasthito gururbhavatā, upasthitaṃ bhavatā. āsa upāsito guruṃ bhavān, upāsito gururbhavatā, upāsitaṃ bhavatā. vasa anūṣito guruṃ bhavān, anūṣito gururbhavatā, anūṣitaṃ bhavatā. jana anujāto māṇavako māṇa vikām, anujātā māṇavakena māṇavikā, anujātaṃ māṇavakena. ruha ārūḍho vṛkṣaṃ bhavān, ārūḍho vṛkṣo bhavatā, ārūḍhaṃ bhavatā. jīryati anujīrṇo vṛṣalīṃ devadattaḥ, anujīrṇā vṛpalī devadattena, anujīrṇaṃ devadattena. śliṣādayaḥ sopasargāḥ sakarmakā bhavanti, tadartham eṣām upādānam.
Nyāsa2 : gatyarthākarmakaśliṣaśīṅsthāsavasajanaruhajīryatibhyaśca. , 3.4.72 " ;u pa st hi See More
gatyarthākarmakaśliṣaśīṅsthāsavasajanaruhajīryatibhyaśca. , 3.4.72 "upasthitaḥ" iti. "dyatisyatimāsthāmiti kiti" 7.4.40 ittītvam. "anūṣitaḥ" iti. vacyādinā (6.1.15 samprasāraṇam, "vasatikṣughoḥ" 7.2.52 itīṭ, "śāsivasighasīnāñca" iti ṣatvam. "anujātaḥ" iti. "janasanakhanāṃ sañjhaloḥ" 6.4.42 ityāttvam. "ārūḍhaḥ" iti. "ho ḍhaḥ" 8.2.31, "jhaṣastathorddho'dhaḥ" 8.2.40 iti dhatvam, "ṣṭunā ṣṭuḥ" 8.4.40, " ḍho ḍhe lopaḥ" 8.3.13, "ḍhralope pūrvasya" 6.3.110 iti dīrghaḥ. "anujīrṇaḥ" iti. "jṛ vayohānau" (dhā.pā.1494), "ṛta iddhātoḥ" 7.1.100 itīttvam, "hali ca" 8.2.77 iti dīrghatvam, "radābhyām" 8.2.42ityādinā natvañca.
nanu ca śliṣādīnāmakarmakatvādeva sidhyatīti tatkimarthameṣāṃ grahaṇamityāha-- "śliṣādayaḥ" ityādi. "tadartham" iti. sakarmakārthamityarthaḥ॥
Bālamanoramā1 : gatyartha. gatyartha, akarmaka, śliṣa, śīṅ, sthā, āsa , vasa, jana, ruh a, j īr ya Sū #889 See More
gatyartha. gatyartha, akarmaka, śliṣa, śīṅ, sthā, āsa , vasa, jana, ruha, jīryati eṣāṃ
daśānāṃ dvandvaḥ. `laḥ karmaṇi ca bhāve ce'tyato bhāve karmaṇīti `ādikarmaṇi ktaḥ
kartari ce'tyataḥ kartari iti cānuvartate. tadāha– ebhya ityādinā.
kartarītyevānuvṛttau bhāvakarmaṇorna syāditi tayorapyanuvṛttiḥ. gaṅgāṃ gata iti.
kartari ktaḥ. gaṅgāṃ prāpta iti. `āplṛ vyāptau' upasargavaśādgatau vartate.
akarmakādudāharati–mlāna iti. kṣīṇa ityarthaḥ. `saṃyogādeḥ' iti niṣṭhānatvam.
āśliṣṭa iti. āliṅgitavānityarthaḥ. nanvakarmakatvādeva siddhe śīṅādīnāṃ
punagrrahaṇaṃ vyarthamityata āha– śeṣamadhiśayita iti. śeṣe śayitavānityarthaḥ.
`adhīśīṅ?sthāsāṭamiti śeṣaḥ karma, ato nā'karmakatvādiha prāptiriti bhāvaḥ.
vaikuṇṭhamadhiṣṭhita iti. vaikuṇṭhe sthivānityarthaḥ. `adhiśīṅsthāsā'miti vaikuṇṭhaḥ
karma. ato nā'karmakatvādiha prāptiḥ. śivamupāsita iti. śivaṃ paricaritavānityartha-.
upaveśanārthakatve akarmakatve'pi iha upasargavaśenā'rthāntare sakarmakatvādakarmaketyanena
na prāptiriti bhāvaḥ. haridinamupoṣita iti. `vasatikṣudho'riti iṭ.
yajāditvātsaṃprasāraṇam. `śāsī'ti ṣaḥ. haridine na bhuktavānityarthaḥ.
`upānvadhyāṅvasaḥ' iti haridinaṃ karma. tataścā'karmakatvā'bhāvādaprāptiḥ. rāmamanujāta
iti. anukṛtavānityarthaḥ. anusṛtya jātavāniti vā.
`tataścā'karmakatvā'bhāvādaprāptiḥ. garuḍamārūḍha iti. uparyākrāntavānityarthaḥ.
vi\ufffdāmanujīrṇa iti. hatavānityarthaḥ. vyāptavāniti vā.
akarmakatvā'bhāvādaprāptiḥ. jṛ?dhātoḥ kartari ktaḥ. `ṛtaḥ' itita ittvaṃ. raparatvaṃ.
`hali ce ' ti dīrghaḥ. `radābhyā'miti natvaṃ. ṇatvam. pakṣe iti. kartari
pratyayā'bhāvapakṣe ityarthaḥ.
Bālamanoramā2 : gatyarthā'karmakaśliṣaśīṅsthāsavasajanaruhajīryatibhyaśca 889, 3.4.72 ga ty ar th a. See More
gatyarthā'karmakaśliṣaśīṅsthāsavasajanaruhajīryatibhyaśca 889, 3.4.72 gatyartha. gatyartha, akarmaka, śliṣa, śīṅ, sthā, āsa , vasa, jana, ruha, jīryati eṣāṃ daśānāṃ dvandvaḥ. "laḥ karmaṇi ca bhāve ce"tyato bhāve karmaṇīti "ādikarmaṇi ktaḥ kartari ce"tyataḥ kartari iti cānuvartate. tadāha-- ebhya ityādinā. kartarītyevānuvṛttau bhāvakarmaṇorna syāditi tayorapyanuvṛttiḥ. gaṅgāṃ gata iti. kartari ktaḥ. gaṅgāṃ prāpta iti. "āplṛ vyāptau" upasargavaśādgatau vartate. akarmakādudāharati--mlāna iti. kṣīṇa ityarthaḥ. "saṃyogādeḥ" iti niṣṭhānatvam. āśliṣṭa iti. āliṅgitavānityarthaḥ. nanvakarmakatvādeva siddhe śīṅādīnāṃ punagrrahaṇaṃ vyarthamityata āha-- śeṣamadhiśayita iti. śeṣe śayitavānityarthaḥ. "adhīśīṅ()sthāsāṭamiti śeṣaḥ karma, ato nā'karmakatvādiha prāptiriti bhāvaḥ. vaikuṇṭhamadhiṣṭhita iti. vaikuṇṭhe sthivānityarthaḥ. "adhiśīṅsthāsā"miti vaikuṇṭhaḥ karma. ato nā'karmakatvādiha prāptiḥ. śivamupāsita iti. śivaṃ paricaritavānityartha-. upaveśanārthakatve akarmakatve'pi iha upasargavaśenā'rthāntare sakarmakatvādakarmaketyanena na prāptiriti bhāvaḥ. haridinamupoṣita iti. "vasatikṣudho"riti iṭ. yajāditvātsaṃprasāraṇam. "śāsī"ti ṣaḥ. haridine na bhuktavānityarthaḥ. "upānvadhyāṅvasaḥ" iti haridinaṃ karma. tataścā'karmakatvā'bhāvādaprāptiḥ. rāmamanujāta iti. anukṛtavānityarthaḥ. anusṛtya jātavāniti vā. "tataścā'karmakatvā'bhāvādaprāptiḥ. garuḍamārūḍha iti. uparyākrāntavānityarthaḥ. vi()āmanujīrṇa iti. hatavānityarthaḥ. vyāptavāniti vā. akarmakatvā'bhāvādaprāptiḥ. jṛ()dhātoḥ kartari ktaḥ. "ṛtaḥ" itita ittvaṃ. raparatvaṃ. "hali ce " ti dīrghaḥ. "radābhyā"miti natvaṃ. ṇatvam. pakṣe iti. kartari pratyayā'bhāvapakṣe ityarthaḥ.
Tattvabodhinī1 : gata iti. `anudāttopadeśe'ti malopaḥ. prāpta iti. prapūrva āplṛ vy āp ta u.
v Sū #731 See More
gata iti. `anudāttopadeśe'ti malopaḥ. prāpta iti. prapūrva āplṛ vyāptau.
vyāptirapīha sūtre gatiśabdena vivakṣiteti bhāvaḥ. glāna iti. glai harṣakṣaye.
akarmako'yam. `ādeca' ityātve `saṃyogāderāta' iti natvam. śeṣamiti. `adhiśīṅasthāsāṃ
karme'ti karmatvam. adhiṣṭhita iti. `dyatisyatī'ti ittvam. upoṣita iti.
`vasatikṣudho'ritīṭ. `śāsivasī'ti ṣatvam. anujīrṇa iti. jṛ?ṣ vayohānau. `ṛta
iddhātoḥ' `hali ce'ti dīrghaḥ. natvaṇatve.
Tattvabodhinī2 : gatyarthā'karmakaśliṣaśīṅsthāsavasajanaruhajīryatibhyaśca 731, 3.4.72 ga ta i ti . See More
gatyarthā'karmakaśliṣaśīṅsthāsavasajanaruhajīryatibhyaśca 731, 3.4.72 gata iti. "anudāttopadeśe"ti malopaḥ. prāpta iti. prapūrva āplṛ vyāptau. vyāptirapīha sūtre gatiśabdena vivakṣiteti bhāvaḥ. glāna iti. glai harṣakṣaye. akarmako'yam. "ādeca" ityātve "saṃyogāderāta" iti natvam. śeṣamiti. "adhiśīṅasthāsāṃ karme"ti karmatvam. adhiṣṭhita iti. "dyatisyatī"ti ittvam. upoṣita iti. "vasatikṣudho"ritīṭ. "śāsivasī"ti ṣatvam. anujīrṇa iti. jṛ()ṣ vayohānau. "ṛta iddhātoḥ" "hali ce"ti dīrghaḥ. natvaṇatve.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications