Grammatical Sūtra: विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः viśipatipadiskandāṃ vyāpyamānāsevyamānayoḥ
Individual Word Components: viśipatipadiskandām vyāpyamānāsevyamānayoḥ Sūtra with anuvṛtti words: viśipatipadiskandām vyāpyamānāsevyamānayoḥ pratyayaḥ (3.1.1 ), paraḥ (3.1.2 ), ca (3.1.2 ), ādyudāttaḥ (3.1.3 ), ca (3.1.3 ), dhātoḥ (3.1.91 ), kṛt (3.1.93 ), ṇamul (3.4.26 ), dvitīyāyām (3.4.53 ) Type of Rule: vidhiPreceding adhikāra rule: 3.3.141 (1votāpyoḥ)
Description:
The affix 'ṇamul' comes after the verba 'viśi' (to enter), 'pat' (to fall), 'pad' (to go) and 'skand' (to leap), when a word in the Accusative case is in composition, and when the sense denoted is that of complete pervasion and total absorption. Source: Aṣṭādhyāyī 2.0
[The kŕt 1.93 affix 1.1 Ṇamu̱L 26 is introduced after 1.2 the verbal stems 1.91] viś- `enter' (VI 130), pát- `fly, fall' (I 898), pad- `go' (IV 60) and skand- `leap' (1.1.28 ) [co-occurring with nominal padás 1.4 ending in 1.1.72 the second sUP triplet 53] to denote complete pervasion (vy-āp -yá-a-āna-°) or total absorption (ā-sev-yá-m-ānay-oḥ). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini Anuvṛtti: 3.4.26 , 3.4.53
Commentaries:
Kāśikāvṛttī1 : dvitīyāyām ityeva. dvitīyānte upapade viśyādibhyo dhātubhyo ṇamul pratya yo
b ha va See More
dvitīyāyām ityeva. dvitīyānte upapade viśyādibhyo dhātubhyo ṇamul pratyayo
bhavati, vyāpyamāne āsevyamāne ca arthe gamyamāne. viśyādibhiḥ kriyābhiranavayavena
padārthānāṃ sambandho vyāptiḥ. tātparyam āsevā. dravye vyāptiḥ,
kriyāyāmāsevā. gehānupraviśam āste. samāsena vyāptyāsevayoruktatvāt
nityavīpsayoḥ 8-1-4 iti dvirvacanaṃ na bhavati. asamāsapakṣe tu vyāpyamānatāyāṃ
dravyavacanasya dvirvacanam, āsevyamānatāyāṃ tu kriyāvacanasya. tathā ca vakṣyati supsu
vīpsa, tiṅkṣu nityatā iti. gehaṃ geham anupraveśam āste. āsevāyām geham
anupraveśam anupraveśam āste. pati gehānuprapātam āste gehaṃ geham anuprapātam
āste, geham anuprapātam anuprapātam āste. padi gehānuprapādam āste, gehaṃ
geham anuprapādam, geham anuprapādam anuprapādam. skandi gehāvaskandam āste,
gehaṃ geham avaskandam, geham avaskandam avaskandam. vyāpyam ānāsevyamānayoḥ
iti kim? geham anupraviśya bhuṅkte. nanu ābhīkṣṇye ṇamul vihita eva, āsevā
ābhīkṣṇyam eva, kim arthaṃ punarāsevāyāṃ ṇamulucyate? ktvānivṛttyartham iti
cet, na, iṣṭatvāt tasya. dvitīyopapadārthaṃ tarhi vacanam, upapadasamāsaḥ pakṣe yathā
syāt. tena hi sati upapadābhāvaḥ.
Kāśikāvṛttī2 : viśipatipadiskandām vyāpyamānā'sevyamānayoḥ 3.4.56 dvitīyāyām ityeva. d vi tī yā nt See More
viśipatipadiskandām vyāpyamānā'sevyamānayoḥ 3.4.56 dvitīyāyām ityeva. dvitīyānte upapade viśyādibhyo dhātubhyo ṇamul pratyayo bhavati, vyāpyamāne āsevyamāne ca arthe gamyamāne. viśyādibhiḥ kriyābhiranavayavena padārthānāṃ sambandho vyāptiḥ. tātparyam āsevā. dravye vyāptiḥ, kriyāyāmāsevā. gehānupraviśam āste. samāsena vyāptyāsevayoruktatvāt nityavīpsayoḥ 8.1.4 iti dvirvacanaṃ na bhavati. asamāsapakṣe tu vyāpyamānatāyāṃ dravyavacanasya dvirvacanam, āsevyamānatāyāṃ tu kriyāvacanasya. tathā ca vakṣyati supsu vīpsa, tiṅkṣu nityatā iti. gehaṃ geham anupraveśam āste. āsevāyām geham anupraveśam anupraveśam āste. pati gehānuprapātam āste gehaṃ geham anuprapātam āste, geham anuprapātam anuprapātam āste. padi gehānuprapādam āste, gehaṃ geham anuprapādam, geham anuprapādam anuprapādam. skandi gehāvaskandam āste, gehaṃ geham avaskandam, geham avaskandam avaskandam. vyāpyam ānāsevyamānayoḥ iti kim? geham anupraviśya bhuṅkte. nanu ābhīkṣṇye ṇamul vihita eva, āsevā ābhīkṣṇyam eva, kim arthaṃ punarāsevāyāṃ ṇamulucyate? ktvānivṛttyartham iti cet, na, iṣṭatvāt tasya. dvitīyopapadārthaṃ tarhi vacanam, upapadasamāsaḥ pakṣe yathā syāt. tena hi sati upapadābhāvaḥ.
Nyāsa2 : viśipatipadiskandāṃ vyāpyamānāsevyamānayoḥ. , 3.4.56 "viśyādibhiḥ k ri yā di bh See More
viśipatipadiskandāṃ vyāpyamānāsevyamānayoḥ. , 3.4.56 "viśyādibhiḥ kriyādibhiḥ" iti. ādiśabdena patyāditrayāṇāṃ grahaṇam. "anavayavena" iti. sākalyena. "padārthānām" iti. gehādīnām."tātparyam" iti. kriyāṇāṃ paunaḥpunyamābhīkṣṇyamityarthaḥ. "dravye vyāptiḥ" ityādinā vyāpyamānāsevyamānayorviṣayavibhāgaṃ darśayati. yadi vyāpyamāna āsevyamāne cārthe pratyayo bhavati, evañca sati tayorarthayornityatā vīpsā ca vidyata iti "nityavīpsayoḥ"8.1.4 iti dvivacanena bhavitavyam, tat kasmānna bhavati? ityāha-- "samānena"ityādi. yadyapi samāsastayorarthayorna vidhīyate, purastādeva pratipāditam. "tathā ca vakṣyati"iti.bhāṣyakāraḥ. "supsu vīpsā "iti vacanāt "vyāptamānatāyāṃ dravyavacanasya dvirvacanaṃ bhavati"ityuktaṃ bhavati. "tiṅkṣu nityatā"iti vacanāt "āsedhyamānatāyāṃ kriyāvacanasya dvirvacanaṃ bhavati" ityuktaṃ bhavati.
"gehaṃgehamiti. dravyamavacanasya dvirvacamanam. "gehamanupraveśamanupraveśamiti. kriyāvacanasya."nanu ca"ityādi deśyaṃ "ktvānivṛttyarthamityādinā paramatamāśaṅkya nirākaroti. syādetat, "ābhīkṣṇye ṇamul ca" 3.4.22 ityanena ktvāṇamulau dvāvapi vihitau, tatra yadi viśyādibhyaḥ punarāsevāyāṃ ṇamul vidhīyeta tadā ktvāpratyayo'pi syāt. atastannivṛttyarthaṃ punarṇamulucyata iti? etacca nāsti; iṣṭatvāt. iṣyate hrāsevāyāṃ viśiprabhṛtibhyaḥ ktvā-- gehamanupraviśyānupraviśyāsta iti. tasmādayuktaṃ tannivṛttyarthaṃ punarṇamulgrahaṇam.
"dvitīyāntopapadārtham" ityādi. yadi ktvānivṛttyarthaṃ na prayujyate tadā dvitīyāntasyopapadasaṃjñārthaṃ punarvacanam. anena "dvitīyāyāñca" 3.4.53 ityadhikārāddvitīyānta upapade pratyayavidhānam. ato dvitīyāntasyopapadasaṃjñā labhyate. kimarthaṃ punardvitīyāntasyopapadatvamiṣyate? ityāha-- "upapadasamāsaḥ" ityādi. pakṣagrahaṇaṃ "tṛtīyāprabhṛtīnyanyatarasyām" 2.2.21 iti vikalpena samāsavidhānāt. syādetat--tenāpi ṇamulvidhāna upapadasaṃjñā bhaviṣyatītyata āha--"tena hi"ityādi. na hi tenopapadasambandhe ṇamul vidhīyate; saptamīsthasya kasyacicchabdasyābhāvāt. tasmāt tena ṇamulvidhāne satyupapadatvābhāva eva syāt॥
Tattvabodhinī1 : upapadasaṃjñārthamiti. `viśipatī'ti sūtre
dvitīyāyāmityanuvartanāt ta da nt as Sū #1630 See More
upapadasaṃjñārthamiti. `viśipatī'ti sūtre
dvitīyāyāmityanuvartanāttadantasyopapadasaṃjñārthamityarthaḥ.
Tattvabodhinī2 : viśipatipadiskandāṃ vyāpyamānā''sevyamānayoḥ 1630, 3.4.56 upapadasaṃjñā rt ha mi ti See More
viśipatipadiskandāṃ vyāpyamānā''sevyamānayoḥ 1630, 3.4.56 upapadasaṃjñārthamiti. "viśipatī"ti sūtre dvitīyāyāmityanuvartanāttadantasyopapadasaṃjñārthamityarthaḥ.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications