Kāśikāvṛttī1: parīpasāyām ityeva. dvitīyānta upapade parīpsāyāṃ gamyamānāyāṃ dhātoḥ ṇamul
prat See More
parīpasāyām ityeva. dvitīyānta upapade parīpsāyāṃ gamyamānāyāṃ dhātoḥ ṇamul
pratyayo bhavati. yaṣṭigrāhaṃ yudhyante, yaṣṭiṃ grāham. loṣṭagrāham, loṣṭaṃ
grāham. evaṃ nāma tvarate yadāyudhagrahaṇam api na adriyate. loṣtādikaṃ yat
kiṃcidāsannaṃ tad gṛhṇāti.
Kāśikāvṛttī2: dvitiyāyāṃ ca 3.4.53 parīpasāyām ityeva. dvitīyānta upapade parīpsāyāṃ gamyamān See More
dvitiyāyāṃ ca 3.4.53 parīpasāyām ityeva. dvitīyānta upapade parīpsāyāṃ gamyamānāyāṃ dhātoḥ ṇamul pratyayo bhavati. yaṣṭigrāhaṃ yudhyante, yaṣṭiṃ grāham. loṣṭagrāham, loṣṭaṃ grāham. evaṃ nāma tvarate yadāyudhagrahaṇam api na adriyate. loṣtādikaṃ yat kiṃcidāsannaṃ tad gṛhṇāti.
Nyāsa2: dvitīyāyāśca. , 3.4.53
Tattvabodhinī1: dvitīyāyāṃ. parīpsāyāmityeveti. kathaṃ tarhi `anudāttaṃ padamekavarja039;miti Sū #1628 See More
dvitīyāyāṃ. parīpsāyāmityeveti. kathaṃ tarhi `anudāttaṃ padamekavarja'miti,
nahratra tvarā gamyate ?. atrāhuḥ- asyāṃ hi paribhāṣāyāṃ tvarā vivakṣitā.
tenayamarthaḥ–udāttaḥ svarito vā yatra vidhīyate tatra tatsamakālamevaikamacaṃ varjayitvā
pariśiṣṭamanudāttaṃ kartavyaṃ, na vilambativyamiti. yaṣṭigrāhamityādi. evaṃ khalu
yuddhāya tvarante yadāsannaṃ yaṣṭa\ufffdādikamapi gṛhītvā dhāvanti nāyudhaṃ pratīkṣanta
iti bhāvaḥ.
Tattvabodhinī2: dvitīyāyāṃ ca 1628, 3.4.53 dvitīyāyāṃ. parīpsāyāmityeveti. kathaṃ tarhi "an See More
dvitīyāyāṃ ca 1628, 3.4.53 dvitīyāyāṃ. parīpsāyāmityeveti. kathaṃ tarhi "anudāttaṃ padamekavarja"miti, nahratra tvarā gamyate?. atrāhuḥ- asyāṃ hi paribhāṣāyāṃ tvarā vivakṣitā. tenayamarthaḥ--udāttaḥ svarito vā yatra vidhīyate tatra tatsamakālamevaikamacaṃ varjayitvā pariśiṣṭamanudāttaṃ kartavyaṃ, na vilambativyamiti. yaṣṭigrāhamityādi. evaṃ khalu yuddhāya tvarante yadāsannaṃ yaṣṭa()ādikamapi gṛhītvā dhāvanti nāyudhaṃ pratīkṣanta iti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents