Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अधिकरणे बन्धः adhikaraṇe bandhaḥ
Individual Word Components: adhikaraṇe bandhaḥ
Sūtra with anuvṛtti words: adhikaraṇe bandhaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), ṇamul (3.4.26)
Type of Rule: vidhi
Preceding adhikāra rule:3.3.141 (1votāpyoḥ)

Description:

The affix 'ṇamul' comes after the verb 'bandh' (to bind), when a word expressing location is in construction with it. Source: Aṣṭādhyāyī 2.0

[The kŕt 1.93 affix 1.1 Ṇmu̱L 26 is introduced after 1.2 the verbal stem 1.91] bandh- `bind' (IX 37) [co-occurring with a nominal padá 1.4] denoting a locus or substratum (adhi-kár-aṇ-e). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.4.26

Mahābhāṣya: With kind permission: Dr. George Cardona

1/7:iha kasmāt na bhavati |
2/7:grāme baddhaḥ iti |
3/7:evam vakṣyāmi |
4/7:adhikaraṇe bandhaḥ sañjñāyām |
5/7:tataḥ kartroḥ jīvapuruṣayoḥ naśivahoḥ iti |
See More


Kielhorn/Abhyankar (II,176.16-18) Rohatak (III,387)


Commentaries:

Kāśikāvṛttī1: adhikaraṇavācini upapade badhnāteḥ dhātoḥ ṇamul pratyayo bhavati. cakrabandhaṃ b   See More

Kāśikāvṛttī2: adhikaraṇe vandhaḥ 3.4.41 adhikaraṇavācini upapade badhnāteḥ dhātoḥ ṇamul praty   See More

Nyāsa2: adhikaraṇe bandhaḥ. , 3.4.41

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions