Kāśikāvṛttī1:
karaṇe ityeva. haste ityarthagrahaṇam. vartiḥ ṇyantaḥ. hastavācini karaṇe upapad
See More
karaṇe ityeva. haste ityarthagrahaṇam. vartiḥ ṇyantaḥ. hastavācini karaṇe upapade
vartayateḥ gṛhṇāteśca ṇamul pratyayo bhavati. hastena vartayati, hastavartaṃ vartayati.
karavartam. pāṇivartam. graheḥ khalvapi hastena gṛhṇāti, hastagrāhaṃ gṛhṇāti.
karagrāham. pāṇigrāham.
Kāśikāvṛttī2:
haste vartigrahoḥ 3.4.39 karaṇe ityeva. haste ityarthagrahaṇam. vartiḥ ṇyantaḥ.
See More
haste vartigrahoḥ 3.4.39 karaṇe ityeva. haste ityarthagrahaṇam. vartiḥ ṇyantaḥ. hastavācini karaṇe upapade vartayateḥ gṛhṇāteśca ṇamul pratyayo bhavati. hastena vartayati, hastavartaṃ vartayati. karavartam. pāṇivartam. graheḥ khalvapi hastena gṛhṇāti, hastagrāhaṃ gṛhṇāti. karagrāham. pāṇigrāham.
Nyāsa2:
haste varttigrahoḥ. , 3.4.39 "varttiṇryantaḥ" iti. nirdeśādeva varteṇr
See More
haste varttigrahoḥ. , 3.4.39 "varttiṇryantaḥ" iti. nirdeśādeva varteṇryantatvaṃ pratīyate॥
Tattvabodhinī1:
haste. hasta ityarthagrahaṇaṃ, tadāha– hastārthe iti. Sū #1620
Tattvabodhinī2:
haste vartigrahoḥ 1620, 3.4.39 haste. hasta ityarthagrahaṇaṃ, tadāha-- hastārthe
See More
haste vartigrahoḥ 1620, 3.4.39 haste. hasta ityarthagrahaṇaṃ, tadāha-- hastārthe iti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents