Grammatical Sūtra: करणे हनः karaṇe hanaḥ ![Chantings of the aṣṭādhyāyī kindly with permision Sai Susarla.](https://www.sanskritdictionary.com/images/listen.gif)
Individual Word Components: karaṇe hanaḥ
Sūtra with anuvṛtti words: karaṇe hanaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), ṇamul (3.4.26)
Type of Rule: vidhi![](/images/question.gif)
Preceding adhikāra rule:3.3.141 (1votāpyoḥ)
Description:
The affix 'ṇamul' comes after the verb 'han', when a word in the Instrumental case is in composition with it. Source: Aṣṭādhyāyī 2.0
[The kŕt 1.93 affix 1.1 Ṇamu̱L 26 is introduced after 1.2 the verbal stem 1.91] han- `strike, kill' (II 2), co-occurring [with a nominal padá 1.4] denoting an instrument (kár-aṇ-e). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
|
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini |
Anuvṛtti: 3.4.26 |
Mahābhāṣya: With kind permission: Dr. George Cardona
1/20:hanaḥ karaṇe anarthakam vacanam hiṃsārthebhyaḥ ṇamulvidhānāt |*
2/20:hanaḥ karaṇe anarthakam vacanam |
3/20:kim kāraṇam |
4/20:hiṃsārthebhyaḥ ṇamulvidhānāt |
5/20:hiṃsārthebhyaḥ ṇamulvidhīyate |
See More
1/20:hanaḥ karaṇe anarthakam vacanam hiṃsārthebhyaḥ ṇamulvidhānāt |*
2/20:hanaḥ karaṇe anarthakam vacanam |
3/20:kim kāraṇam |
4/20:hiṃsārthebhyaḥ ṇamulvidhānāt |
5/20:hiṃsārthebhyaḥ ṇamulvidhīyate |
6/20:tena eva siddham |
7/20:arthavat tu ahiṃsārthasya vidhānāt |*
8/20:arthavat tu hanteḥ ṇamulvacanam |
9/20:kaḥ arthaḥ |
10/20:ahiṃsārthasya vidhānāt |
11/20:ahiṃsārthānām ṇamul yathā syāt |
12/20:asti punaḥ ayam kva cit hantiḥ ahiṃsārthaḥ yadarthaḥ vidhiḥ syāt |
13/20:asti iti āha |
14/20:pāṇyupaghātam vedim hanti |
15/20:nityasamāsārtham ca |*
16/20:nityasamāsārtham ca hiṃsārthāt api hanteḥ anena vidhiḥ eṣitavyaḥ |
17/20:katham punaḥ icchatā api hiṃsārthāt hanteḥ anena vidhiḥ labhyaḥ |
18/20:anena astu tena vā iti tena syāt vipratiṣedhena |
19/20:hanteḥ pūrvavipratiṣedhaḥ vārttikena eva jñāpitaḥ |*
20/20:yat ayam nityasamāsārtham ca iti āha tat jñāpayati ācāryaḥ hiṃsārthāt api hanteḥ anena vidhiḥ bhavati iti |
Kielhorn/Abhyankar (II,176.2-14) Rohatak (III,386)*Kātyāyana's Vārttikas