Kāśikāvṛttī1:
karmaṇi ityeva. pūrayateḥ dhātoḥ ṇamul pratyay bhavati, ūlopaśca asya
pūrayteran
See More
karmaṇi ityeva. pūrayateḥ dhātoḥ ṇamul pratyay bhavati, ūlopaśca asya
pūrayteranyatarasyāṃ bhavati, samudāyena ced varṣasya pramāṇam iyattā gamyate.
goṣpadapūraṃ vṛṣṭo devaḥ, goṣpadapraṃ vṛṣṭo devaḥ. sītāpūraṃ vṛṣṭo devaḥ, sītāpraṃ
vṛṣṭo devaḥ. asya grahaṇaṃ kimartham. upapadasya mā bhūt. mūṣikābilapūraṃ vṛṣṭo devaḥ,
mūṣikābilapram.
Kāśikāvṛttī2:
varṣapramāṇa ūlopaś ca asya anyatrasyām 3.4.32 karmaṇi ityeva. pūrayateḥ dhātoḥ
See More
varṣapramāṇa ūlopaś ca asya anyatrasyām 3.4.32 karmaṇi ityeva. pūrayateḥ dhātoḥ ṇamul pratyay bhavati, ūlopaśca asya pūrayteranyatarasyāṃ bhavati, samudāyena ced varṣasya pramāṇam iyattā gamyate. goṣpadapūraṃ vṛṣṭo devaḥ, goṣpadapraṃ vṛṣṭo devaḥ. sītāpūraṃ vṛṣṭo devaḥ, sītāpraṃ vṛṣṭo devaḥ. asya grahaṇaṃ kimartham. upapadasya mā bhūt. mūṣikābilapūraṃ vṛṣṭo devaḥ, mūṣikābilapram.
Nyāsa2:
varṣapramāṇa ūlopaścāsyānyatarasyām. , 3.4.32 "samudāyena" iti. prakṛt
See More
varṣapramāṇa ūlopaścāsyānyatarasyām. , 3.4.32 "samudāyena" iti. prakṛtipratyayopapadasamudāyena. etena varṣapramāṇasya samudāyopādhitvaṃ darśayati.
"asyagrahaṇaṃ kimartham" iti. prakṛtatvāt pūrayateḥ, asyeti vacanamantareṇāpi tasyaiva lopo vijñāsyata ityabhiprāyaḥ. "upapadasya mā bhūt" iti. yadyasyeti nocyeta tato yathā varṣapramāṇaṃ samudāyopādhirvijñāyate, ūlopo'pi tathā samudāyopādhirvijñāyeta. pkṛtipratyayopapadasya samudāyasya ya ūkārāntasya lopo bhavatīti, tataścopapadasyāpi syāt. tasmāt mā bhūdeṣa doṣa iti "asya" ityucyate॥
Tattvabodhinī1:
khātvanā. khanitveti. `udito ve'ti veṭ. Sū #1598
Tattvabodhinī2:
jāntanaśāṃ vibhāṣā 1598, 3.4.32 khātvanā. khanitveti. "udito ve"ti veṭ
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents