Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम् varṣapramāṇa ūlopaścāsyānyatarasyām
Individual Word Components: varṣapramāṇe ūlopaḥ ca asya anyatarāsyam
Sūtra with anuvṛtti words: varṣapramāṇe ūlopaḥ ca asya anyatarāsyam pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), ṇamul (3.4.26), karmaṇi (3.4.29), pūreḥ (3.4.31)
Type of Rule: vidhi
Preceding adhikāra rule:3.3.141 (1votāpyoḥ)

Description:

The affix 'ṇamul' comes after the verb 'pûr' (to fill), when the word so formed expresses a measure of rain-fall; and optionally the long 'û' of this 'pûr' is elided. Source: Aṣṭādhyāyī 2.0

[The kr̥t 1.93 affix 1.1 Ṇamu̱L 26 is introduced after 1.2 the verbal stem 1.91 pūr-í 31] with optional replacement by lopa (0̸) of phoneme [ū] when expressing the amount of rainfall (varṣa-pra-māṇ-é). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.4.26, 3.4.31

Mahābhāṣya: With kind permission: Dr. George Cardona

1/7:ūlopaścāsyānyatarasyāṅgrahaṇam śakyam akartum |
2/7:katham goṣpadam vṛṣṭaḥ devaḥ iti |
3/7:prātiḥ pūraṇakarmā |
4/7:tasmāt eṣaḥ kaḥ |
5/7:yadi kaḥ vibhatīnām śravaṇam prāpnoti |
See More


Kielhorn/Abhyankar (II,175.24-26) Rohatak (III,385)


Commentaries:

Kāśikāvṛttī1: karmaṇi ityeva. pūrayateḥ dhātoḥ ṇamul pratyay bhavati, ūlopaśca asya rayteran   See More

Kāśikāvṛttī2: varṣapramāṇa ūlopaś ca asya anyatrasyām 3.4.32 karmaṇi ityeva. pūrayatedhātoḥ   See More

Nyāsa2: varṣapramāṇa ūlopaścāsyānyatarasyām. , 3.4.32 "samudāyena" iti. prakṛt   See More

Tattvabodhinī1: khātvanā. khanitveti. `udito ve'ti veṭ. Sū #1598

Tattvabodhinī2: jāntanaśāṃ vibhāṣā 1598, 3.4.32 khātvanā. khanitveti. "udito ve"ti veṭ

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions