Kāśikāvṛttī1: kṛñaḥ ityeva. anyathādiṣu upapadesu kṛño ṇamul pratyayo bhavati, siddhāprayogaśc See More
kṛñaḥ ityeva. anyathādiṣu upapadesu kṛño ṇamul pratyayo bhavati, siddhāprayogaścet
karoter bhavati. kathaṃ punarasau siddhāprayogaḥ? nirarthakatvān na prayogam arhati iti
evam eva prayujyate. anyathā bhuṅkte iti yavānarthastāvāneva anyathākāraṃ bhugkte
iti gamyate. anyathākāraṃ bhuṅkte. evaṅkāraṃ bhuṅkte. kathaṅkāraṃ bhuṅkte.
itthaṃkāraṃ bhuṅkte. sidhāprayogaḥ iti kim? anyathā kṛtvā śiro bhuṅkte.
Kāśikāvṛttī2: anyathāevaṃkathamitthaṃsu siddhāprayogaścet 3.4.27 kṛñaḥ ityeva. anyathādiṣu up See More
anyathāevaṃkathamitthaṃsu siddhāprayogaścet 3.4.27 kṛñaḥ ityeva. anyathādiṣu upapadesu kṛño ṇamul pratyayo bhavati, siddhāprayogaścet karoter bhavati. kathaṃ punarasau siddhāprayogaḥ? nirarthakatvān na prayogam arhati iti evam eva prayujyate. anyathā bhuṅkte iti yavānarthastāvāneva anyathākāraṃ bhugkte iti gamyate. anyathākāraṃ bhuṅkte. evaṅkāraṃ bhuṅkte. kathaṅkāraṃ bhuṅkte. itthaṃkāraṃ bhuṅkte. sidhāprayogaḥ iti kim? anyathā kṛtvā śiro bhuṅkte.
Nyāsa2: anyathaivaṃkathamitthaṃsu siddhāprayogaścet. , 3.4.27 "siddhāprayogaḥ" See More
anyathaivaṃkathamitthaṃsu siddhāprayogaścet. , 3.4.27 "siddhāprayogaḥ" iti. siddho'prayogo yasya sa tathoktaḥ. "nirarthakatvāt" ityādi. abhidheyābhāvāt prayojanābhāvādvā nirarthakatvam. "evameva" iti. nirarthakatvamevetyarthaḥ. "anyathā bhuṅkte" ityādinā tadevānarthakatvaṃ cetasi kṛtvā siddhāprayogatāṃ darśayati. anyathā bhuṅkte iti yāvānevārthaḥ karotāvaprayujyamāne gamyate tāvānevārthaḥ karotāvaprayujyamāne gamyate tāvānevārtho'nyathākāraṃ bhuṅkta iti karotau prayujyamāne'pi. tasmādanarthakaḥ karotiḥ. kathaṃ punaḥ prayujyamāna evānarthako bhavati? anyathādayaete prakāravacanāḥ, te yadānuprayogadhātorarthas prakāramācakṣate tadā kṛñapi tairviśeṣyamāṇastadīyaprakāramācaṣṭe, gacānyata evāvagata ityanarthako bhavati. yadyevam, avagatārthatvāt tasya prayogo na prāpnoti? naivam; avagatārthamapi prayogo dṛśyate-- apūpau dvāvānaya, pacāmyahamiti.
"anyathā kṛtvā śiro bhuṅkte" ityatrānyathāśabdena padāntarasya śirasaḥ prakāramākhyāyate. sa vinā karotinā nāvagamyate. yadi hi karotirna prayujyeta, bhujikriyāgata eva prakāro'nyathālakṣaṇaḥ pratīyateta, na śirogataḥ. śirasastu bhujyamānataivāvagamyeta. tasmānnātra karotiḥ śiddhāprayogaḥ॥
Laghusiddhāntakaumudī1: atha vibhaktayarthāḥ Sū #890
Laghusiddhāntakaumudī2: anyathaivaṃkathamitthaṃsu siddhāprayogaścet 890, 3.4.27 eṣu kṛño ṇamul syāt. sid See More
anyathaivaṃkathamitthaṃsu siddhāprayogaścet 890, 3.4.27 eṣu kṛño ṇamul syāt. siddho'prayogo'sya evambhūtaścet kṛñ. vyarthatvātprayogānarha ityarthaḥ. anyathākāram. evaṅkāram. kathaṅkāram. itthaṅkāraṃ bhuṅkte. siddheti kim? śiro'nyathā kṛtvā bhuṅkte॥
Tattvabodhinī1: vyarthatvāditi. niṣprayojanatvādityarthaḥ. tadetaddarśayati–itthaṃ bhuṅkta
itya Sū #1612 See More
vyarthatvāditi. niṣprayojanatvādityarthaḥ. tadetaddarśayati–itthaṃ bhuṅkta
ityartha iti. iha śābdabodhe viśeṣasattve'pi phalitārthaḥ. kathanaparatayā kāramiti
ṇamulantasya niṣphalatvamuktam, anatiprayojanatvāt. vistarastu manoramādāvanusandheyaḥ.
śiro'nyateti. iha śiro'nyathā kṛtvaudanādikaṃ bhuṅkta ityarthalābhāya karoteḥ prayoga
āvaśyakaḥ. tadabhāve tu bhujikriyāgata eva prakāro gamyeta na tu śiraso'nyathākaraṇam, ataḥ
karoteḥ prayogārhatvamastīti ṇamulantaḥ karotiriha na prayujyata iti bhāvaḥ.
Tattvabodhinī2: anyathaivaṅkathamitthaṃsu siddhā'prayogaścet 1612, 3.4.27 vyarthatvāditi. niṣpra See More
anyathaivaṅkathamitthaṃsu siddhā'prayogaścet 1612, 3.4.27 vyarthatvāditi. niṣprayojanatvādityarthaḥ. tadetaddarśayati--itthaṃ bhuṅkta ityartha iti. iha śābdabodhe viśeṣasattve'pi phalitārthaḥ. kathanaparatayā kāramiti ṇamulantasya niṣphalatvamuktam, anatiprayojanatvāt. vistarastu manoramādāvanusandheyaḥ. śiro'nyateti. iha śiro'nyathā kṛtvaudanādikaṃ bhuṅkta ityarthalābhāya karoteḥ prayoga āvaśyakaḥ. tadabhāve tu bhujikriyāgata eva prakāro gamyeta na tu śiraso'nyathākaraṇam, ataḥ karoteḥ prayogārhatvamastīti ṇamulantaḥ karotiriha na prayujyata iti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents