Grammatical Sūtra: स्वादुमि णमुल् svādumi ṇamul
Individual Word Components: svādumi ṇamul Sūtra with anuvṛtti words: svādumi ṇamul pratyayaḥ (3.1.1 ), paraḥ (3.1.2 ), ca (3.1.2 ), ādyudāttaḥ (3.1.3 ), ca (3.1.3 ), dhātoḥ (3.1.91 ), kṛt (3.1.93 ), samānakartṛkayoḥ (3.4.21 ), pūrvakāle (3.4.21 ), kṛñaḥ (3.4.25 ) Type of Rule: vidhiPreceding adhikāra rule: 3.3.141 (1votāpyoḥ)
Description:
(When the actions, signified by the verbs 'kṛi' and another, have the same agent), the affix 'ṇamul' is added to the verb 'kṛi' (which is concerned about a time anterior to that of the other), provided that a word signifying 'sweet' is in composition. Source: Aṣṭādhyāyī 2.0
[The kŕt 1.93 affix 1.1] Ṇamu̱L is introduced [after 1.2 the verbal stem 1.91 kr̥Ñ- 25 whose action precedes that of another verbal stem having the same agent 21] co-occurring with [the nominal padá 1.4] svādu-m (and its synonyms) `tasty, delicious' (with a final increment m). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Affix ṆamUL occurs after verbal root kṛÑ when it denotes a prior action, and shares the same agent with a subsequent action, provided kṛÑ is also used with an item which signifies svādu ‘detectable Source: Courtesy of Dr. Rama Nath Sharma ©
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini Anuvṛtti: 3.4.21 , 3.4.25
Mahābhāṣya: With kind permission: Dr. George Cardona 1/10:kimartham svādumi makārāntatvam nipātyate na khamuñ prakṛtaḥ saḥ anuvartiṣyate |2/10:svādumi māntanipātanam īkārābhāvārtham |* 3/10:svādumi māntanipātanam kriyate īkārābhāvārtham | 4/10:īkāraḥ mā bhūt iti | 5/10:svādvīm kṛtvā yavāgūm bhuṅkte | See More
1/10:kimartham svādumi makārāntatvam nipātyate na khamuñ prakṛtaḥ saḥ anuvartiṣyate |2/10:svādumi māntanipātanam īkārābhāvārtham |* 3/10:svādumi māntanipātanam kriyate īkārābhāvārtham | 4/10:īkāraḥ mā bhūt iti | 5/10:svādvīm kṛtvā yavāgūm bhuṅkte | 6/10:svāduṅkāram yavāgūm bhuṅkte |7/10:cvyantasya ca makārāntārtham |* 8/10:cvyantasya ca makārāntatvam nipātyate | 9/10:asvādu svādu kṛtvā bhuṅkte | 10/10:svāduṅkāram bhuṅkte |
1/71:ā ca tumunaḥ samānādhikaraṇe |* 2/71:ā ca tumunaḥ pratyayāḥ samānādhikaraṇe vaktavyāḥ | 3/71:kena | 4/71:anuprayogeṇa | 5/71:kim prayojanam | 6/71:svāduṅkāram yavāgūḥ bhujyate devadattena iti devadatte tṛtīyā yathā syāt | 7/71:kim ca kāraṇam na syāt | 8/71:ṇamulā abhihitaḥ kartā iti | 9/71:nanu ca bhujipratyayena anabhihitaḥ kartā iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati tṛtīyā | 10/71:yadi sati abhidhāne ca anabhidhāne ca kutaḥ cit anabhidhānam iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati tṛtīyā yavāgvām dvitīyā prāpnoti | 11/71:kim kāraṇam | 12/71:ṇamulā anabhihitam karma iti | 13/71:yadi punaḥ ayam karmaṇi vijñāyeta ṇa evam śakyam | 14/71:iha hi svāduṅkāram yavāgūm bhuṅkte devadattaḥ iti yavāgvām dvitīyā na syāt | 15/71:kim kāraṇam | 16/71:ṇamulā abhihitam karma iti | 17/71:nanu ca bhujipratyayena anabhihitam karma iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati dvitīyā | 18/71:yadi sati abhidhāne ca anabhidhāne ca kutaḥ cit anabhidhānam iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati dvitīyā devadatte tṛtīyā prāpnoti | 19/71:kim kāraṇam | 20/71:ṇamulā anabhihitaḥ kartā iti | 21/71:atha anena ktvāyām arthaḥ : paktvā odanaḥ bhujyate devadattena iti | 22/71:bāḍham arthaḥ | 23/71:devadatte tṛtīyā yathā syāt | 24/71:kim ca kāraṇam na syāt | 25/71:ktvayā abhihitaḥ kartā iti | 26/71:nanu ca bhujipratyayena anabhihitaḥ kartā iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati tṛtīyā | 27/71:yadi sati abhidhāne ca anabhidhāne ca kutaḥ cit anabhidhānam iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati tṛtīyā odane dvitīyā prāpnoti | 28/71:kim kāraṇam | 29/71:ktvayā anabhihitam karma iti | 30/71:yadi punaḥ ayam karmaṇi vijñāyeta ṇa evam śakyam | 31/71:iha hi paktvā odanam bhuṅkte devadattaḥ iti odane dvitīyā na syāt | 32/71:kim kāraṇam | 33/71:ktvayā abhihitam karma iti | 34/71:nanu ca bhujipratyayena anabhihitam karma iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati dvitīyā | 35/71:yadi sati abhidhāne ca anabhidhāne ca kutaḥ cit anabhidhānam iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati dvitīyā devadatte tṛtīyā prāpnoti | 36/71:kim kāraṇam | 37/71:ktvayā anabhihitaḥ kartā iti | 38/71:atha anena tumuni arthaḥ | 39/71:bhoktum odanaḥ pacyate devadattena | 40/71:bāḍham arthaḥ | 41/71:devadatte tṛtīyā yathā syāt | 42/71:kim ca kāraṇam na syāt | 43/71:tumunā abhihitaḥ kartā iti | 44/71:nanu ca pacipratyayena anabhihitaḥ kartā iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati tṛtīyā | 45/71:yadi sati abhidhāne ca anabhidhāne ca kutaḥ cit anabhidhānam iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati tṛtīyā odane dvitīyā prāpnoti | 46/71:kim kāraṇam | 47/71:tumunā anabhihitam karma iti | 48/71:yadi punaḥ ayam karmaṇi vijñāyeta ṇa evam śakyam | 49/71:iha hi bhoktum odanam pacati devadattaḥ iti odane dvitīyā na syāt | 50/71:kim kāraṇam | 51/71:tumunā abhihitam karma iti | 52/71:nanu ca pacipratyayena anabhihitam karma iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati dvitīyā | 53/71:yadi sati abhidhāne ca anabhidhāne ca kutaḥ cit anabhidhānam iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati dvitīyā devadatte tṛtīyā prāpnoti | 54/71:kim kāraṇam | 55/71:tumunā anabhihitaḥ kartā iti | 56/71:atha anena iha arthaḥ paktvā odanam grāmaḥ gamyate devadattena | 57/71:bāḍham arthaḥ | 58/71:devadatte tṛtīyā yathā syāt | 59/71:kim ca kāraṇam na syāt | 60/71:ktvayā abhihitaḥ kartā iti | 61/71:nanu ca gamipratyayena anabhihitaḥ kartā iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati tṛtīyā | 62/71:yadi sati abhidhāne ca anabhidhāne ca kutaḥ cit anabhidhānam iti kṛtvā anabhihitāśrayaḥ vidhiḥ bhaviṣyati tṛtīyā yat uktam odane dvitīyā prāpnoti iti saḥ doṣaḥ na jāyate | 63/71:tat tarhi vaktavyam ā ca tumunaḥ samānādhikaraṇe iti | 64/71:na vaktavyam | 65/71:avyayakṛtaḥ bhāve bhavanti iti bhāve bhaviṣyanti | 66/71:kim vaktavyam etat | 67/71:na hi | 68/71:katham anucyamānam gaṃsyate | 69/71:tumarthe iti vartate | 70/71:tumarthaḥ ca kaḥ | 71/71:bhāvaḥ |
Collapse Kielhorn/Abhyankar (II,174.2-8) Rohatak (III,381) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : samānakartṛkayoḥ pūrvakāle kṛñaḥ iti ca anuvartate. svādumi ityarthagrah aṇ am .
sv See More
samānakartṛkayoḥ pūrvakāle kṛñaḥ iti ca anuvartate. svādumi ityarthagrahaṇam.
svādvartheṣu upapadeṣu kṛño ṇamul pratyayo bhavati. svāduṅkāraṃ bhuṅkte.
sampannaṅkāraṃ bhuṅkte. lavaṇaṅkāram. svādumi iti makārāntanipātanam
īkārābhāvārtham, cvyantasya api makārārthaṃ dīrghābhāvārthaṃ ca. asvādvīṃ
svādvīṃ kṛtvā bhuṅkte svāduṅkāraṃ bhuṅkte. vāsarūpeṇa ktvā api bhavati,
svāduṃ kṛtvā bhuṅkte. tumarthādhikārāc ca sarva ete bhāve pratyayāḥ. yadyevam,
svāduṅkāraṃ bhuṅkte devadattaḥ iti ṇamulā karturanabhihitatvāt kartari kasmāt
tṛtīyā na bhavati? bhujipratyayena abhihitaḥ kartā, na ca asmin prakaraṇe
śaktiśaktimatorbhedo vivakṣyte, samānakartṛkatvaṃ hi virudhyate.
pradhānaśaktyabhidhāne vā guṇaśaktirabhihitavat prakāśate.
Kāśikāvṛttī2 : svādumi ṇamul 3.4.26 samānakartṛkayoḥ pūrvakāle kṛñaḥ iti ca anuvartate . sv ād um See More
svādumi ṇamul 3.4.26 samānakartṛkayoḥ pūrvakāle kṛñaḥ iti ca anuvartate. svādumi ityarthagrahaṇam. svādvartheṣu upapadeṣu kṛño ṇamul pratyayo bhavati. svāduṅkāraṃ bhuṅkte. sampannaṅkāraṃ bhuṅkte. lavaṇaṅkāram. svādumi iti makārāntanipātanam īkārābhāvārtham, cvyantasya api makārārthaṃ dīrghābhāvārthaṃ ca. asvādvīṃ svādvīṃ kṛtvā bhuṅkte svāduṅkāraṃ bhuṅkte. vāsarūpeṇa ktvā api bhavati, svāduṃ kṛtvā bhuṅkte. tumarthādhikārāc ca sarva ete bhāve pratyayāḥ. yadyevam, svāduṅkāraṃ bhuṅkte devadattaḥ iti ṇamulā karturanabhihitatvāt kartari kasmāt tṛtīyā na bhavati? bhujipratyayena abhihitaḥ kartā, na ca asmin prakaraṇe śaktiśaktimatorbhedo vivakṣyte, samānakartṛkatvaṃ hi virudhyate. pradhānaśaktyabhidhāne vā guṇaśaktirabhihitavat prakāśate.
Nyāsa2 : svādumi ṇamul. , 3.4.26 "svādumītyarthagrahaṇam()" iti. nanu c a &q uo t; See More
svādumi ṇamul. , 3.4.26 "svādumītyarthagrahaṇam()" iti. nanu ca "svaṃ rūpaṃ śabdasyāśabdasaṃjñā" (1.1.68) iti vacanāt svarūpasyaiva grahaṇena bhavitavyam? naitadasti; śabdānuśāsanaprastāvādeva hi śabdasyeti siddhe śabdagrahaṇaṃ yatra śabdaparo nirdeśastatra svaṃ rūpaṃ gṛhrate nārthaparanirdeśa iti jñāpanārthaṃ kṛtam, iha cārthaparo nirdeśaḥ. tasmādarthagrahaṇameva yuktam. arthaparatvaṃ tu nirdeśasyāvicchinnācāryapāramparyopadeśādvijñāyate. arthagrahaṇe ca sati tatparyāyeṣvapi pratyayo labhyata ityāha-- "svādvartheṣu" ityādi. atha "svādumi" iti kimarthaṃ makārāntatvaṃ nipātyate, māntasyopapadasya śravaṇaṃ yathā syāditi cet? na; yadyetatproyajanam, na nipātayitavyam, anantarasūtre khamuñaḥ prakṛtatvāt sa eva vidhāsyate. a()smaśca vihite mumaiva māntatvamupapadasya bhaviṣyatītyetaccodyamāpākarttumāha--"svādumi"ityādi. etenaitaddarśayati--yadyapi khamuñi sati sidhyati makārāntatvam, īkārapratiṣedhastu na sidhyati, tataśca svaduśabdādupapadāt "voto guṇavacanāt" 4.1.44 iti ṅīṣ prasajyet, tathā cāniṣṭaṃ rūpaṃ syāt. mākārāntatvanipātane hi nimittasya vihitatvānṅīṣprasaṅgo nāsti. tasmādyo'pi khamuñaṃ vidadhāti tenāpyavaśyamīkārapratiṣedhārthaṃ makārāntaṃ nipātayitavyamiti. yadyapi parasyābhimatam-- "khamuñi vihite mumaiva makārāntatvaṃ bhaviṣyati" iti, tadapi na sarvatreti sūcayitumāha-- "cvyantasya" ityādi. anenaitaddarśayati-- yadi makārāntatvaṃ na nipātyeta, tadā satyapi khamuñi makārāntatvaṃ cvyantasyopapadasya na syāt; tasyāvyayatvāt. mum()vidhau ca "khityanavyayasya" 6.3.65 ityadhikārāt. tasmādyo'pi khamuñaṃ vidadhāti tenāpi makārāntatvanipātanaṃ katrtavyam. evaṃ hi makārāntatvanipātanameva kriyatām, pratyayastu prakṛtaḥ khamuñeva vidhātavyaḥ? aśakyaḥ khamuñ vidhātum; khamuñpratyaye hi makārāntatvanipātanamavyayārthaṃ vijñāyate,tataśca "cvau ca" 6.3.63 iti dīrghatvaṃ syādeva. ṇamuli sati sarvavidhayapavādastu vijñāyeta, tena dīrghatvamapi na bhavati. avaśyañcottarārthaṃ ṇamul vidheyaḥ, na ca tasminnuttaratra vidhīyamāne lāghavaṃ bhavati, nāpīha gauravam.
kva punarartha ete pratyā bhavantītyāha-- "tumarothādhikārācca" ityādi॥ "ete" iti. ye tumarthadhikāre vihitāḥ. "yadyevam" iti. yadi tumarthe bhavantītyarthaḥ. "bhujipratyayena" ityādi. yadyapi ṇamulā'nabhihitaḥ katrtā, tathāpi bhujipratyayena laṭābhihita iti na bhavitavyaṃ tṛtīyayā. nanu ca śaktilakṣaṇaḥ katrtā, anyā ca svādukaraṇaviṣayā śaktiḥ, anyā ca bhujikriyāviṣayā, tatra laṭābhihitāyāmapi bhujikriyāviṣāyāyāṃ śaktāvitarasyāḥ śakteḥ karttṛsaṃjñāyā anabhidhānāt {prāpnotītyeva-mudritaḥ pāṭhaḥ} prāpnotyeva tṛtīyetyāha-- "na cāsmin" ityādi. atra hi samānakarttṛkaprakaraṇe śaktamataḥ śaktīnāñca bhedo na vivakṣyate. tena śaktimān devadattaḥ katrtā. sa caika evābhihitaśceti kutastatīyāprasaṅgaḥ. kiṃ kāraṇaṃ bhedenopādānaṃ na vivakṣitam? ityāha-- "samānakarttṛkatve hi" ityādi. abhyupagamyāpi bhedavivakṣām, parihārāntaramāha-- "pradhānaśaktyabhidhāne" ityādi. kiṃ kṛtaḥ punaratra karttṛśaktyoḥ pradhānaguṇabhāvaḥ? kriyākṛtaḥ; svāduṅkāraṃ hi guṇabhūtam, bhujikriyārthatvāt. bhujikriyā tu pradhānam; tenopakāryatvāt. kriyāyāśca guṇapradānabhāvāt tadviṣayayorapi karttṛśaktyoḥ pradhānaguṇabhāvo bhavati. tatra pradhānaśaktāvabhihitāyāmapradānaśaktirabhihitatvāt prakāśate = pratibhāsate; pradhānānuyāyitvād()guṇānām. tena tṛtīyā na bhavatīti bhāvaḥ॥
Tattvabodhinī1 : svādumi. `svāṃdumī'tyarthagrahaṇaṃ, vyākhyātam. tadāha– svādvarthe ṣv it i.
m Sū #1611 See More
svādumi. `svāṃdumī'tyarthagrahaṇaṃ, vyākhyātam. tadāha– svādvartheṣviti.
mānttavamiti. nanu `svādau' ityeva sūtramastu, māstvatra ṇamul.
khamuñevānuvarttyatām. `arurdviṣa'diti mumbhaviṣyati. evaṃ ca nipātanaṃ vināpi
māntatvaṃ sidhyatīti mahallāghavamiti cenmaivam. cvyantasya mumna syāt,
anavyayasyeti vacanāt, tataśca svāduṅkāramityatra `cvau ce'ti dīrghaḥ syāt,
`sampannaṅkāraḥ' mityādiṣu `asya cvau' itītvaṃ syāt. kiṃ ca striyāṃ `voto
guṇavacanā'diti ṅīṣi svādvīkāramiti syādato'tra svādumiti rūpaṃ nipātyate.
tataścānajantatvānnettvadīrghau, na vā ṅīṣ. nipātanamiha bhāvapratyayamātraviṣakam. tena
svāduṅkṛtvetyapi sidhyati. syādetat– uktadoṣaparihārāya `svādumī'tyeva
sūtramaṅgīkriyatāṃ, ṇamultu tyajyatāṃ, kṛñaḥ khamuñi kṛteṣa'pi
`svāduṅkāra'mityādirūpasiddhariti cenmaivam. tathā satyuttarasūtreṣu
sannihitatvāt khamuñevā'nuvartata iti kanyādarśanaṃ brāāhṛṇavedamityādiṣu pūrvapadasya
mumāgamaḥ syāditi dik.
Tattvabodhinī2 : svādumi ṇamul 1611, 3.4.26 svādumi. "svāṃdumī"tyarthagrahaṇaṃ, v yā kh yā See More
svādumi ṇamul 1611, 3.4.26 svādumi. "svāṃdumī"tyarthagrahaṇaṃ, vyākhyātam. tadāha-- svādvartheṣviti. mānttavamiti. nanu "svādau" ityeva sūtramastu, māstvatra ṇamul. khamuñevānuvarttyatām. "arurdviṣa"diti mumbhaviṣyati. evaṃ ca nipātanaṃ vināpi māntatvaṃ sidhyatīti mahallāghavamiti cenmaivam. cvyantasya mumna syāt, anavyayasyeti vacanāt, tataśca svāduṅkāramityatra "cvau ce"ti dīrghaḥ syāt, "sampannaṅkāraḥ" mityādiṣu "asya cvau" itītvaṃ syāt. kiṃ ca striyāṃ "voto guṇavacanā"diti ṅīṣi svādvīkāramiti syādato'tra svādumiti rūpaṃ nipātyate. tataścānajantatvānnettvadīrghau, na vā ṅīṣ. nipātanamiha bhāvapratyayamātraviṣakam. tena svāduṅkṛtvetyapi sidhyati. syādetat-- uktadoṣaparihārāya "svādumī"tyeva sūtramaṅgīkriyatāṃ, ṇamultu tyajyatāṃ, kṛñaḥ khamuñi kṛteṣa'pi "svāduṅkāra"mityādirūpasiddhariti cenmaivam. tathā satyuttarasūtreṣu sannihitatvāt khamuñevā'nuvartata iti kanyādarśanaṃ brāāhṛṇavedamityādiṣu pūrvapadasya mumāgamaḥ syāditi dik.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications