Kāśikāvṛttī1:
yacchabde upapade dhātoḥ ktvāṇamulau pratyayau na bhavato 'nākāṅkṣe vācye. yatra
See More
yacchabde upapade dhātoḥ ktvāṇamulau pratyayau na bhavato 'nākāṅkṣe vācye. yatra
pūrvottare kriye staḥ, tacced vākyaṃ na paraṃ kiñcidākāṅkṣate iti.
ṇamulanantaraḥ, ktvā tu pūrvasūtravihito 'pi pratiṣidyate. yadayaṃ bhuṅkte tataḥ
pacati. yadayam adhīte tataḥ śete. anākāṅkṣe iti kim? yadayaṃ bhuktvā vrajati adhīte eva
tataḥ param.
Kāśikāvṛttī2:
na yadyanākāṅkṣe 3.4.23 yacchabde upapade dhātoḥ ktvāṇamulau pratyayau na bhava
See More
na yadyanākāṅkṣe 3.4.23 yacchabde upapade dhātoḥ ktvāṇamulau pratyayau na bhavato 'nākāṅkṣe vācye. yatra pūrvottare kriye staḥ, tacced vākyaṃ na paraṃ kiñcidākāṅkṣate iti. ṇamulanantaraḥ, ktvā tu pūrvasūtravihito 'pi pratiṣidyate. yadayaṃ bhuṅkte tataḥ pacati. yadayam adhīte tataḥ śete. anākāṅkṣe iti kim? yadayaṃ bhuktvā vrajati adhīte eva tataḥ param.
Nyāsa2:
na yadyanākāṅkṣe. , 3.4.23 "anākāṅkṣe" iti. na vidyata ākāṅkṣā = apekṣ
See More
na yadyanākāṅkṣe. , 3.4.23 "anākāṅkṣe" iti. na vidyata ākāṅkṣā = apekṣā yasya sa tathoktaḥ. "ktvā tu pūrvasūtravihito'pi" iti. apiśabdādanantaravihito'pi yuktaṃ yadanantarasūtravihitaḥ pratiṣidhyate-- "anantarasya vidhirvā bhavati pratiṣedho vā" (vyā.pa.99) iti kṛtvā. pūrvasūtreṇa vihitasya tu kathaṃ pratiṣedhaḥ? prakaraṇāpekṣayā pratiṣedhavidhānāt. pūrvakālaprakaraṇe yat prāpnoti tanna bhavatītyevamayaṃ pūrvakālaprakaraṇāpekṣayā pratiṣedhaḥ kriyate. tasmādyuktaḥ pūrvasūtravihitasyāpi pratiṣedhaḥ॥
Tattvabodhinī1:
na yadi. anākāṅkṣa iti pacādyajantena nañsamāsaḥ. taddarśayati–nākāṅakṣate
cedi Sū #1609
See More
na yadi. anākāṅkṣa iti pacādyajantena nañsamāsaḥ. taddarśayati–nākāṅakṣate
cediti. cedatrāhuḥ– `pūrvakāle yatprāpnoti tanne'ti vyākhyānāt
ktvāpratyayo'pi na bhavatīti.
Tattvabodhinī2:
na yadyanākāṅkṣe 1609, 3.4.23 na yadi. anākāṅkṣa iti pacādyajantena nañsamāsaḥ.
See More
na yadyanākāṅkṣe 1609, 3.4.23 na yadi. anākāṅkṣa iti pacādyajantena nañsamāsaḥ. taddarśayati--nākāṅakṣate cediti. cedatrāhuḥ-- "pūrvakāle yatprāpnoti tanne"ti vyākhyānāt ktvāpratyayo'pi na bhavatīti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents