Kāśikāvṛttī1: samānakartṛkayoḥ pūrvakāle ityeva. ābhīkṣṇayam paunaḥpunyam. prakṛtyarthaviśeṣaṇ See More
samānakartṛkayoḥ pūrvakāle ityeva. ābhīkṣṇayam paunaḥpunyam. prakṛtyarthaviśeṣaṇaṃ ca
etat. ābhīkṣṇyaviśiṣṭe 'rthe vartamānād dhātoḥ ṇamul pratyayo bhavati, cakārāt
ktva ca. dvirvacanasahitau ktvāṇamulāvābhīkṣṇyaṃ dyotayataḥ, na kevalau. ābhīkṣṇye
dve bhavataḥ ityupasaṅkhyānād dvirvacanam. bhojaṃ bhojaṃ vrajati, bhuktvā bhuktvā
vrajati. pāyaṃ pāyaṃ vrajati, pītvā pītvā vrajati.
Kāśikāvṛttī2: ābhīkṣṇye ṇamul ca 3.4.22 samānakartṛkayoḥ pūrvakāle ityeva. ābhīkṣṇayam paunaḥ See More
ābhīkṣṇye ṇamul ca 3.4.22 samānakartṛkayoḥ pūrvakāle ityeva. ābhīkṣṇayam paunaḥpunyam. prakṛtyarthaviśeṣaṇaṃ ca etat. ābhīkṣṇyaviśiṣṭe 'rthe vartamānād dhātoḥ ṇamul pratyayo bhavati, cakārāt ktva ca. dvirvacanasahitau ktvāṇamulāvābhīkṣṇyaṃ dyotayataḥ, na kevalau. ābhīkṣṇye dve bhavataḥ ityupasaṅkhyānād dvirvacanam. bhojaṃ bhojaṃ vrajati, bhuktvā bhuktvā vrajati. pāyaṃ pāyaṃ vrajati, pītvā pītvā vrajati.
Nyāsa2: abhīkṣṇye ṇamul ca. , 3.4.22 "dvirvacanasahitau" ityādi. ābhīkṣṇyaṃ hi See More
abhīkṣṇye ṇamul ca. , 3.4.22 "dvirvacanasahitau" ityādi. ābhīkṣṇyaṃ hi dyotayituṃ dvirvacanasahitayoreva ktvāṇamuloḥ sāmathryam, na kevalayoḥ; śabdaśaktisvābhāvyāt. tasmāddvirvacanaṃ vidheyamiti bhāvaḥ. kena punaratra dvirvacanamityāha-- "ābhīkṣṇye" ityādi. "pāyampāyam" iti. "āto yuk" 7.3.33॥
Laghusiddhāntakaumudī1: ābhīkṣṇye dyotye pūrvaviṣaye ṇamul syāt ktvā ca.. Sū #888
Laghusiddhāntakaumudī2: ābhīkṣṇye ṇamul ca 888, 3.4.22 ābhīkṣṇye dyotye pūrvaviṣaye ṇamul syāt ktvā ca॥
Tattvabodhinī1: ābhīkṣṇye ṇamul ca. nanu vā'sarūpanyāyena ktavāpratyayo bhaviṣyatīti `ca'
Sū #1608 See More
ābhīkṣṇye ṇamul ca. nanu vā'sarūpanyāyena ktavāpratyayo bhaviṣyatīti `ca'
grahaṇamiha vyarthamiti cenmaivam. uktanyāyasvīkāre tu laḍādirapīha pravarteta. na
ceṣṭāpattiḥ, `vibhāṣā'gre' iti vakṣyamāṇasūtrasthavibhāṣāgrahaṇasya
vaiyathryaprasaṅgāt. tatra hi ktvāṇamulau vibhāṣāgrahaṇena laḍādisamāveśārthaṃ
vikalpyete. yadyapi vā'sarūpanyāyenaiva laḍādiḥ sidhyati tathāpi ṇamulā sahaiva
ktvāpratyayo yatra vidhīyate tatravā'sarūpavidhirna pravartata iti jñāpanārthaṃ
vibhāṣāgrahaṇam. tatphalaṃ tu `ābhīkṣṇe ṇamul ce'tyatra laḍādyapravṛttiḥ. tataśca
cakāreṇaiva ktvāpratyayo labhyata iti nāstyeva tasya vaiyathryam. kiṃ ca vā'sarūpaṃ
vinaiva ktvālaḍādyoḥ svīkāre tu `na yadyanākāṅkṣe' ityatra
ktvāpratyayavallaḍādirapi na siddhyet. tathā ca `yadayaṃ bhuṅ?kte tataḥ
paṭhatī'tyudāharaṇaṃ na syāt. siddhānte tu `ābhīkṣṇye ṇamulce'ti viśeṣavihitayoḥ
ktvāṇamuloreva niṣedhātsāmānyavihitalaḍādirbhavatyeveti nāstyevā'nupapattiriti
dik.pūrvaviṣaya iti. `samānakartṛkayoḥ pūrvakāle' ityarthaḥ. pāyaṃpāyamiti. `āto
yuk'. vā dīrgha iti. gameṇryantāṇṇamuli mitāṃ hyasve ca kṛte vā dīrgha
ityarthaḥ. ṇyantasyāpīti. yattu prācā ṇnaytajāgarteściṇṇamulorvā vṛddhiriti
matamupanyastaṃ,tadapāṇinīyamiti bhāvaḥ.
Tattvabodhinī2: ābhīkṣṇye ṇamul ca 1608, 3.4.22 ābhīkṣṇye ṇamul ca. nanu vā'sarūpanyāyena ktavāp See More
ābhīkṣṇye ṇamul ca 1608, 3.4.22 ābhīkṣṇye ṇamul ca. nanu vā'sarūpanyāyena ktavāpratyayo bhaviṣyatīti "ca" grahaṇamiha vyarthamiti cenmaivam. uktanyāyasvīkāre tu laḍādirapīha pravarteta. na ceṣṭāpattiḥ, "vibhāṣā'gre" iti vakṣyamāṇasūtrasthavibhāṣāgrahaṇasya vaiyathryaprasaṅgāt. tatra hi ktvāṇamulau vibhāṣāgrahaṇena laḍādisamāveśārthaṃ vikalpyete. yadyapi vā'sarūpanyāyenaiva laḍādiḥ sidhyati tathāpi ṇamulā sahaiva ktvāpratyayo yatra vidhīyate tatravā'sarūpavidhirna pravartata iti jñāpanārthaṃ vibhāṣāgrahaṇam. tatphalaṃ tu "ābhīkṣṇe ṇamul ce"tyatra laḍādyapravṛttiḥ. tataśca cakāreṇaiva ktvāpratyayo labhyata iti nāstyeva tasya vaiyathryam. kiṃ ca vā'sarūpaṃ vinaiva ktvālaḍādyoḥ svīkāre tu "na yadyanākāṅkṣe" ityatra ktvāpratyayavallaḍādirapi na siddhyet. tathā ca "yadayaṃ bhuṅ()kte tataḥ paṭhatī"tyudāharaṇaṃ na syāt. siddhānte tu "ābhīkṣṇye ṇamulce"ti viśeṣavihitayoḥ ktvāṇamuloreva niṣedhātsāmānyavihitalaḍādirbhavatyeveti nāstyevā'nupapattiriti dik.pūrvaviṣaya iti. "samānakartṛkayoḥ pūrvakāle" ityarthaḥ. pāyaṃpāyamiti. "āto yuk". vā dīrgha iti. gameṇryantāṇṇamuli mitāṃ hyasve ca kṛte vā dīrgha ityarthaḥ. ṇyantasyāpīti. yattu prācā ṇnaytajāgarteściṇṇamulorvā vṛddhiriti matamupanyastaṃ,tadapāṇinīyamiti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents