Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: आभीक्ष्ण्ये णमुल् च ābhīkṣṇye ṇamul ca
Individual Word Components: ābhīkṣṇye ṇamul ca
Sūtra with anuvṛtti words: ābhīkṣṇye ṇamul ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), ktvā (3.4.18), samānakartṛkayoḥ (3.4.21), pūrvakāle (3.4.21)
Type of Rule: vidhi
Preceding adhikāra rule:3.3.141 (1votāpyoḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affixes 'ṇamul' and 'ktvâ' come after a root, when reiteration is to be expressed. Source: Aṣṭādhyāyī 2.0

[The kŕt 1.93 affixes 1.1 Ktvā 18] and (ca) Ṇamu̱L are introduced [after 1.2 that one of two verbal stems 1.91 having the same agent, whose action precedes that of the other 21] when that action is repeated (ābhīkṣṇy-e). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.4.18, 3.4.21


Commentaries:

Kāśikāvṛttī1: samānakartṛkayoḥ pūrvakāle ityeva. ābhīkṣṇayam paunaḥpunyam. prakṛtyarthaveṣaṇ   See More

Kāśikāvṛttī2: ābhīkṣṇye ṇamul ca 3.4.22 samānakartṛkayoḥ pūrvakāle ityeva. ābhīkṣṇayam paunaḥ   See More

Nyāsa2: abhīkṣṇye ṇamul ca. , 3.4.22 "dvirvacanasahitau" ityādi. ābhīkṣṇyahi   See More

Laghusiddhāntakaumudī1: ābhīkṣṇye dyotye pūrvaviṣaye ṇamul syāt ktvā ca.. Sū #888

Laghusiddhāntakaumudī2: ābhīkṣṇye ṇamul ca 888, 3.4.22 ābhīkṣṇye dyotye pūrvaviṣaye ṇamul syāt ktvā ca

Tattvabodhinī1: ābhīkṣṇye ṇamul ca. nanu vā'sarūpanyāyena ktavāpratyayo bhaviṣyatīti `ca' Sū #1608   See More

Tattvabodhinī2: ābhīkṣṇye ṇamul ca 1608, 3.4.22 ābhīkṣṇye ṇamul ca. nanu vā'sarūpanyāyena ktavāp   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions