Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: समानकर्तृकयोः पूर्वकाले samānakartṛkayoḥ pūrvakāle
Individual Word Components: samānakarttṛkayoḥ pūrvakāle
Sūtra with anuvṛtti words: samānakarttṛkayoḥ pūrvakāle pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), ktvā (3.4.18)
Type of Rule: vidhi
Preceding adhikāra rule:3.3.141 (1votāpyoḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

When two actions have the same agent the affix 'ktvâ' comes after that verb which takes place in a time anterior to that of the other (i. e. the Absolutive in 'tva' refers to that action which precedes in time). Source: Aṣṭādhyāyī 2.0

[The kŕt 1.93 affix 1.1 Ktvā 18 is introduced after 1.2] that one of two [verbal stems 1.91] having the same agent (sa-māná-kartr̥kay-oḥ) whose action precedes that of the other (pūrva-kāl-é). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Affix Ktvā occurs after a verbal root which denotes a prior action relative to some subsequent action, provided both actions share the same agent Source: Courtesy of Dr. Rama Nath Sharma ©

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.4.18

Mahābhāṣya: With kind permission: Dr. George Cardona

1/17:iha kasmāt na bhavati : pūrvam bhuṅkte paścāt vrajati |
2/17:svaśabdena uktatvāt na bhavati |
3/17:na tarhi idānīm idam bhavati : pūrvam bhuktvā tataḥ vrajati iti |
4/17:na etat kriyāpaurvakālyam |
5/17:kim tarhi |
See More


Kielhorn/Abhyankar (II,172.6-13) Rohatak (III,376-377)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: samānaḥ kartā yayoḥ dhātvarthayostatra pūrvakāle dhātvarthe vartamānād dtokt   See More

Kāśikāvṛttī2: samānakartuṛkayoḥ pūrvakāle 3.4.21 samānaḥ kartā yayoḥ dhātvarthayos tatra rv   See More

Nyāsa2: samānakarttṛkayoḥ pūrvakāleḥ. , 3.4.21 dhātvadhikārāddhātvarthasyaiva sanakart   See More

Laghusiddhāntakaumudī1: samānakartṛkayordhātvarthayoḥ pūrvakāle vidyamānāddhātoḥ ktvā syāt. bhukt vra Sū #882   See More

Laghusiddhāntakaumudī2: samānakartṛkayoḥ pūrvakāle 882, 3.4.21 samānakartṛkayordhātvarthayoḥ pūrvale v   See More

Tattvabodhinī1: samānakartṛka. iha dhātvadhikāre'pi samānakartṛkatvaṃ kriyayoreva sambhavatīt Sū #1589   See More

Tattvabodhinī2: samānakartṛkayoḥ pūrvakāle 1589, 3.4.21 samānakartṛka. iha dhātvadhikāre'pi sa   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions