Kāśikāvṛttī1: samānaḥ kartā yayoḥ dhātvarthayostatra pūrvakāle dhātvarthe vartamānād dhātoḥ kt See More
samānaḥ kartā yayoḥ dhātvarthayostatra pūrvakāle dhātvarthe vartamānād dhātoḥ ktvā
pratyayo bhavati. śaktiśaktimatoḥ bhedasya avivakṣitatvāt samānakartṛkatā. bhuktvā
vrajati. pītvā vrajati. dvivacanamatantram. snātvā pītvā bhukvā vrajati.
samānakartuṛkayoḥ iti kim? bhuktavati brāhmaṇe gacchati devadattaḥ. pūrvakāle iti
kim? vrajati ca jalpati ca. āsyaṃ vyādāya svapiti cakṣuḥ saṃmīlya hasti
ityupasaṃkhyānam apūrvakālatvāt.
Kāśikāvṛttī2: samānakartuṛkayoḥ pūrvakāle 3.4.21 samānaḥ kartā yayoḥ dhātvarthayos tatra pūrv See More
samānakartuṛkayoḥ pūrvakāle 3.4.21 samānaḥ kartā yayoḥ dhātvarthayos tatra pūrvakāle dhātvarthe vartamānād dhātoḥ ktvā pratyayo bhavati. śaktiśaktimatoḥ bhedasya avivakṣitatvāt samānakartṛkatā. bhuktvā vrajati. pītvā vrajati. dvivacanamatantram. snātvā pītvā bhukvā vrajati. samānakartuṛkayoḥ iti kim? bhuktavati brāhmaṇe gacchati devadattaḥ. pūrvakāle iti kim? vrajati ca jalpati ca. āsyaṃ vyādāya svapiti cakṣuḥ saṃmīlya hasti ityupasaṃkhyānam apūrvakālatvāt.
Nyāsa2: samānakarttṛkayoḥ pūrvakāleḥ. , 3.4.21 dhātvadhikārāddhātvarthasyaiva samānakart See More
samānakarttṛkayoḥ pūrvakāleḥ. , 3.4.21 dhātvadhikārāddhātvarthasyaiva samānakarttṛkatvaṃ vijñāyata ityāha-- "samānaḥ katrtā yayordhātvarthayoḥṭa ityādi. nirdhāraṇe ceyaṃ ṣaṣṭhī. samānaśabdaścāyamekavācī. nanu śakti kārakam, anyā ca pūrvakālakriyāyāḥ, tatkutaḥ samānakarttṛkatvaṃ vijñāyate? ityāha-- "śaktiśaktimatoḥ" ityādi. śaktiḥ śaktimām̐śca śaktiśaktimantau. yaśca śaktyādhāro yā ca śaktistayoriha bhedo na vivakṣitaḥ. tena śaktyādhāra eka eva devadattaḥ katrtā, sa cobhayorapi kriyayoreka eveti yuktaṃ samānakarttṛkatvam. "pītvā" iti. pūrvavadītvam. iha "samānakarttṛkayoḥ" iti dvirvacanena nirdeśaḥ kṛtaḥ tena dve eva kriye pratyupasthāsyete, na bahvyaḥ, tataśca dvayoreva kriyayoḥ pratyupasthāpitayoḥ syāt, na bahvīṣu? ityāha-- "dvivacanam" ityādi. kriyāpradhānatvādasya nirdeśasya. nātra dvivacanaṃ pradhānam; nāntarīyakatvāt. tena dvivacanena nirdeśaḥ kṛtaḥ. avaśyaṃ yena kenacidvacanena nirdeśaḥ katrtavyaḥ, tasmādatantratvād()dvivacanasya, bahvīṣvapi kriyāsu bhavatyeva.
"bhuktavati brāāhṛṇe vrajati" siti. atra bhujikriyāyā brāāhṛṇaḥ katrtā, vrajatikriyāyāstu devadatta iti samānakarttṛkatvābhāvaḥ. "vrajati jalpati ca" iti. yaugapadyādiha kriyāyāḥ pūrvakālatā nāsti.
"vyādāya" iti. dadātevryāṅapūrvasya rūpam. "sammīlya" iti. "mīla smīla kṣmīla nimeṣaṇe" (dhā.pā.517,519,520) ityasya sampūrvasya hetumaṇṇyantasya. kiṃ punaḥ kāraṇaṃ na sidhyītyāha-- "apūrvakālatvātupasaṃkhyānaśabdasya pratipādanamarthaḥ. tatredaṃ pratipādanam-- pūrvayogāccakāyo'nuvatrtate, sa cānuktasamuccayārthaḥ, tena mukhaṃ vyādāya svapitītyādau pūrvakālatvābhāve'pi bhaviṣyatīti॥
Laghusiddhāntakaumudī1: samānakartṛkayordhātvarthayoḥ pūrvakāle vidyamānāddhātoḥ ktvā syāt.
bhuktvā vra Sū #882 See More
samānakartṛkayordhātvarthayoḥ pūrvakāle vidyamānāddhātoḥ ktvā syāt.
bhuktvā vrajati. dvitvamatantram. bhuktvā pītvā vrajati..
Laghusiddhāntakaumudī2: samānakartṛkayoḥ pūrvakāle 882, 3.4.21 samānakartṛkayordhātvarthayoḥ pūrvakāle v See More
samānakartṛkayoḥ pūrvakāle 882, 3.4.21 samānakartṛkayordhātvarthayoḥ pūrvakāle vidyamānāddhātoḥ ktvā syāt. bhuktvā vrajati. dvitvamatantram. bhuktvā pītvā vrajati॥
Tattvabodhinī1: samānakartṛka. iha dhātvadhikāre'pi samānakartṛkatvaṃ kriyayoreva sambhavatītyā Sū #1589 See More
samānakartṛka. iha dhātvadhikāre'pi samānakartṛkatvaṃ kriyayoreva sambhavatītyāśayenāha-
- dhātvarthayoriti. nirdhāraṇe ṣaṣṭhī saptamī vā. dhātvarthayormadhye pūrvaḥ kālo yasya
dhātvarthasya tasminvidyamānādityarthaḥ. evaṃ ca nirdhāraṇavibhaktireva pūrvakāla
ityasya bahuvrīhitvadyotiketi phalitam. ktvā syāditi. sa ca bhāve, `avyayakṛta'
iti vacanāt. bhāvo'pi ghañādāviva neha siddhāvasthaḥ, kintu sādyāvasthaḥ. sa ca dhātunaiva
labdhaḥ. kvāprakṛtyarthabhūtā kriyā ca kriyāntaraṃ prati viśeṣaṇaṃ,
dhātusaṃbandhādikārāt. saṃsargaśceha sāmānādhikaraṇyaṃ , pūrvottarakālatvaṃ ca. natra
saṃsargaviśeṣatātparyagrāhakaḥ ktvāṇamulādayaḥ. atra ca `samānakartṛkayo'riti sūtrāṃśena
sāmānādhikaraṇyamupanibaddham, dātūpāttavyāparāśrayasya kartṛtayā tathā paryavasānāditi
dik. dvitvamiti. nanvamīṣāṃ brāāhṛṇānāṃ pūrvamānayetyukte madhyamo nānāyīte,
tathehāpi bahukriyāsamabhivyāhāre madhyamakriyāvācakāt ktvāpratyayo na syāditi
cedatrāhuḥ– ihāpyākhyātavācyā kriyā pradhānaṃ,tāṃ prāti ktvāntopasthitāḥ
kriyāḥ sarvā eva viśeṣaṇaṃ, na tu tāsāṃ parasparasaṃbandhaḥ, `guṇānāṃ ca parārthatvā'dita
nyāyāt. ataeva snātvā pītvā bhuktvā vrajatītyādyaniyamena prayujyata iti.
`svaratisūtī' tyādinā vikalpe prāpte nityārthamāha–svaratyāderiti.
Tattvabodhinī2: samānakartṛkayoḥ pūrvakāle 1589, 3.4.21 samānakartṛka. iha dhātvadhikāre'pi samā See More
samānakartṛkayoḥ pūrvakāle 1589, 3.4.21 samānakartṛka. iha dhātvadhikāre'pi samānakartṛkatvaṃ kriyayoreva sambhavatītyāśayenāha-- dhātvarthayoriti. nirdhāraṇe ṣaṣṭhī saptamī vā. dhātvarthayormadhye pūrvaḥ kālo yasya dhātvarthasya tasminvidyamānādityarthaḥ. evaṃ ca nirdhāraṇavibhaktireva pūrvakāla ityasya bahuvrīhitvadyotiketi phalitam. ktvā syāditi. sa ca bhāve, "avyayakṛta" iti vacanāt. bhāvo'pi ghañādāviva neha siddhāvasthaḥ, kintu sādyāvasthaḥ. sa ca dhātunaiva labdhaḥ. kvāprakṛtyarthabhūtā kriyā ca kriyāntaraṃ prati viśeṣaṇaṃ, dhātusaṃbandhādikārāt. saṃsargaśceha sāmānādhikaraṇyaṃ , pūrvottarakālatvaṃ ca. natra saṃsargaviśeṣatātparyagrāhakaḥ ktvāṇamulādayaḥ. atra ca "samānakartṛkayo"riti sūtrāṃśena sāmānādhikaraṇyamupanibaddham, dātūpāttavyāparāśrayasya kartṛtayā tathā paryavasānāditi dik. dvitvamiti. nanvamīṣāṃ brāāhṛṇānāṃ pūrvamānayetyukte madhyamo nānāyīte, tathehāpi bahukriyāsamabhivyāhāre madhyamakriyāvācakāt ktvāpratyayo na syāditi cedatrāhuḥ-- ihāpyākhyātavācyā kriyā pradhānaṃ,tāṃ prāti ktvāntopasthitāḥ kriyāḥ sarvā eva viśeṣaṇaṃ, na tu tāsāṃ parasparasaṃbandhaḥ, "guṇānāṃ ca parārthatvā"dita nyāyāt. ataeva snātvā pītvā bhuktvā vrajatītyādyaniyamena prayujyata iti. "svaratisūtī" tyādinā vikalpe prāpte nityārthamāha--svaratyāderiti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents