Kāśikāvṛttī1: āśiṣi viṣaye yo liṅ sa ārdhadhātukasaṃjño bhavati. sārvadhātukasaṃjñāyā apavādaḥ See More
āśiṣi viṣaye yo liṅ sa ārdhadhātukasaṃjño bhavati. sārvadhātukasaṃjñāyā apavādaḥ.
samāveśaśca evakārānuvṛtterna bhavati. laviṣīṣṭa. paviṣīṣṭa. āśiṣi iti kim? lunīyāt.
punīyāt.
Kāśikāvṛttī2: liṅāśiṣi 3.4.116 āśiṣi viṣaye yo liṅ sa ārdhadhātukasaṃjño bhavati. sārvadhātuk See More
liṅāśiṣi 3.4.116 āśiṣi viṣaye yo liṅ sa ārdhadhātukasaṃjño bhavati. sārvadhātukasaṃjñāyā apavādaḥ. samāveśaśca evakārānuvṛtterna bhavati. laviṣīṣṭa. paviṣīṣṭa. āśiṣi iti kim? lunīyāt. punīyāt.
Nyāsa2: liṅāśiṣi. , 3.4.116 "{laviṣīṣṭhā" iti mu.pāṭhaḥ} laviṣīṣṭa" iti. See More
liṅāśiṣi. , 3.4.116 "{laviṣīṣṭhā" iti mu.pāṭhaḥ} laviṣīṣṭa" iti. thās , "suṭ tithoḥ" 3.4.107 iti suṭ, ṣaṣvam, ṣṭatvañca॥
Laghusiddhāntakaumudī1: āśiṣi liṅastiṅārdhadhātukasaṃjñaḥ syāt.. Sū #433
Laghusiddhāntakaumudī2: liṅāśiṣi 433, 3.4.116 āśiṣi liṅastiṅārdhadhātukasaṃjñaḥ syāt॥
Tattvabodhinī1: ārdhadhātukasaṃjña iti. `laṅaḥ śākaṭāyanasyaive'tyeta evakāro'nuvartanīyaḥ Sū #48 See More
ārdhadhātukasaṃjña iti. `laṅaḥ śākaṭāyanasyaive'tyeta evakāro'nuvartanīyaḥ. anyathā
ekasaṃjñādhikārabahirbhūttavena sārvadhātukasaṃjñāpi syāt, tataśca pakṣe śabādiḥ
syāt.
Tattvabodhinī2: liṅāśiṣi 48, 3.4.116 ārdhadhātukasaṃjña iti. "laṅaḥ śākaṭāyanasyaive"t See More
liṅāśiṣi 48, 3.4.116 ārdhadhātukasaṃjña iti. "laṅaḥ śākaṭāyanasyaive"tyeta evakāro'nuvartanīyaḥ. anyathā ekasaṃjñādhikārabahirbhūttavena sārvadhātukasaṃjñāpi syāt, tataśca pakṣe śabādiḥ syāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents