Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: लिङाशिषि liṅāśiṣi
Individual Word Components: liṅ āśiṣi
Sūtra with anuvṛtti words: liṅ āśiṣi pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), lasya (3.4.77), ārdhadhātukam 3.(4.1.4)
Type of Rule: saṃjñā
Preceding adhikāra rule:3.4.77 (1lasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

When the sense is that of Benediction, the substitutes of 'liṅ' are called 'ârdhadhâtuka', i. e. the personal endings of the Benedictive are 'ârdhadhâtuka'. Source: Aṣṭādhyāyī 2.0

[The t.t. ārdhadhātuka 114 also 115] denotes [the l-substitutes 78 of l-member 77] lIṄ when denoting benediction (āśíṣ-i) `Precative or Benedictive Mood'. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.4.77, 3.4.114


Commentaries:

Kāśikāvṛttī1: āśiṣi viṣaye yo liṅ sa ārdhadhātukasaṃjño bhavati. sārvadhātukasaṃjñāyā apavādaḥ   See More

Kāśikāvṛttī2: liṅāśiṣi 3.4.116 āśiṣi viṣaye yo liṅ sa ārdhadhātukasaṃjño bhavati. sārvadhātuk   See More

Nyāsa2: liṅāśiṣi. , 3.4.116 "{laviṣīṣṭhā" iti mu.pāṭhaḥ} laviṣīṣṭa" iti.    See More

Laghusiddhāntakaumudī1: āśiṣi liṅastiṅārdhadhātukasaṃjñaḥ syāt.. Sū #433

Laghusiddhāntakaumudī2: liṅāśiṣi 433, 3.4.116 āśiṣi liṅastiṅārdhadhātukasaṃjñaḥ syāt

Tattvabodhinī1: ārdhadhātukasaṃjña iti. `laṅaḥ śākaṭāyanasyaive'tyeta evakāro'nuvartanīyaḥ Sū #48   See More

Tattvabodhinī2: liṅāśiṣi 48, 3.4.116 ārdhadhātukasaṃjña iti. "laṅaḥ śākaṭāyanasyaive"t   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions