Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: व्रजयजोर्भावे क्यप्‌ vrajayajorbhāve kyap‌
Individual Word Components: vrajayajoḥ bhāve kyap
Sūtra with anuvṛtti words: vrajayajoḥ bhāve kyap pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), kriyāyām (3.3.10), kriyārthāyām (3.3.10), bhāve (3.3.18), akartari (3.3.19), ca (3.3.19), kārake (3.3.19), saṃjñāyām (3.3.19), striyām (3.3.94), udāttaḥ (3.3.96)
Type of Rule: vidhi
Preceding adhikāra rule:3.2.134 (1ā kveḥ tacchīlataddharmatatsādhukāriṣu)

Description:

The affix 'kyap' comes after the roots 'vraj' (to go) and 'yaj' (to worship) acutely accented in forming a word in the feminine denoting action. Source: Aṣṭādhyāyī 2.0

[The kŕt 1.93 affix 1.1] KyáP [bearing the udātta accent 96 is introduced after 1.2 the verbal stems 1.91] vráj- `march' (I 272) and yaj- `sacrifice' (1.1.51) to form an action noun (bhāv-é) [in the feminine gender 94]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.3.18, 3.3.19, 3.3.94, 3.3.96

Mahābhāṣya: With kind permission: Dr. George Cardona

1/3:kyabvidhiḥ adhikaraṇe ca |*
2/3:kyabvidhiḥ adhikaraṇe ca iti vaktavyam |
3/3:samajanti tasyām samajyā |
See More


Kielhorn/Abhyankar (II,152.22-23) Rohatak (III,339)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: udāttaḥ ityeva. vrajayajoḥ dhātvoḥ strīliṅge bhāve kyap pratyayo bhavati uttaḥ   See More

Kāśikāvṛttī2: vrajayajor bhāve kyap 3.3.98 udāttaḥ ityeva. vrajayajoḥ dhātvoḥ strīliṅge bve   See More

Nyāsa2: vrajayajorbhāve kyap. , 3.3.98 "ijyā" iti. vacyādisūtreṇa 6.1.15 sampr   See More

Tattvabodhinī1: vrajayajoḥ. udātta ityeva. pitkaramaṃ tūttaratra tugartham. Sū #1559

Tattvabodhinī2: vrajayajorbhāve kyap 1559, 3.3.98 vrajayajoḥ. udātta ityeva. pitkaramattarat   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions