Kāśikāvṛttī1:
bhāve akartari ca kārake iti vartate. upasarge upapade ghusaṃjñakebhyaḥ dhātubhy
See More
bhāve akartari ca kārake iti vartate. upasarge upapade ghusaṃjñakebhyaḥ dhātubhyaḥ kiḥ
pratyayo bhavati. kitkaraṇam āto lopārtham. pradiḥ. pradhiḥ. antardhiḥ.
Kāśikāvṛttī2:
upasarge ghoḥ kiḥ 3.3.92 bhāve akartari ca kārake iti vartate. upasarge upapade
See More
upasarge ghoḥ kiḥ 3.3.92 bhāve akartari ca kārake iti vartate. upasarge upapade ghusaṃjñakebhyaḥ dhātubhyaḥ kiḥ pratyayo bhavati. kitkaraṇam āto lopārtham. pradiḥ. pradhiḥ. antardhiḥ.
Nyāsa2:
upasarge ghoḥ kiḥ. , 3.3.92 "kipratyayo bhavati" iti. ghaño'pavādaḥ. &
See More
upasarge ghoḥ kiḥ. , 3.3.92 "kipratyayo bhavati" iti. ghaño'pavādaḥ. "kitkaraṇe lopārtham" iti. "āto lopa iṭi ca" 6.4.64 ityākāralopo yathā syāditi॥
Laghusiddhāntakaumudī1:
pradhiḥ. upadhiḥ.. Sū #865
Laghusiddhāntakaumudī2:
upasarge ghoḥ kiḥ 865, 3.3.92 pradhiḥ. upadhiḥ॥
Tattvabodhinī1:
upasarge [ghoḥ kiḥ. bāhulakātkatrtaryapīti mādhavaḥ. ataeva upa = samīpe
svadha Sū #1555
See More
upasarge [ghoḥ kiḥ. bāhulakātkatrtaryapīti mādhavaḥ. ataeva upa = samīpe
svadharmamādadhātītyupādhiriti vyācakṣate]. kittvādāto lopaḥ. antardhiriti. `antaḥ
śabdasyā'ṅkividhī'ti vārtikādupasargatvam. upādhīyate'neneti. etena `upa = samīpe
svadharmamādadhātītyupādhiḥ. bāhulakātkartari ki'riti mādhavādigrantho nādartavya iti
dhvanitam. `vidhātā vi\ufffdāsṛḍvidhi'rityatrāpi kartari mābhūt kiḥ, kiṃtu vidha
vidhāne ityasmādigupadhātkiditīti rūpasiddheḥ.
Tattvabodhinī2:
upasarge ghoḥ kiḥ 1555, 3.3.92 upasarge [ghoḥ kiḥ. bāhulakātkatrtaryapīti mādhav
See More
upasarge ghoḥ kiḥ 1555, 3.3.92 upasarge [ghoḥ kiḥ. bāhulakātkatrtaryapīti mādhavaḥ. ataeva upa = samīpe svadharmamādadhātītyupādhiriti vyācakṣate]. kittvādāto lopaḥ. antardhiriti. "antaḥ śabdasyā'ṅkividhī"ti vārtikādupasargatvam. upādhīyate'neneti. etena "upa = samīpe svadharmamādadhātītyupādhiḥ. bāhulakātkartari ki"riti mādhavādigrantho nādartavya iti dhvanitam. "vidhātā vi()āsṛḍvidhi"rityatrāpi kartari mābhūt kiḥ, kiṃtu vidha vidhāne ityasmādigupadhātkiditīti rūpasiddheḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents