Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: उपसर्गे घोः किः upasarge ghoḥ kiḥ
Individual Word Components: upasarge ghoḥ kiḥ
Sūtra with anuvṛtti words: upasarge ghoḥ kiḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), kriyāyām (3.3.10), kriyārthāyām (3.3.10), bhāve (3.3.18), akartari (3.3.19), ca (3.3.19), kārake (3.3.19), saṃjñāyām (3.3.19)
Type of Rule: vidhi
Preceding adhikāra rule:3.2.134 (1ā kveḥ tacchīlataddharmatatsādhukāriṣu)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix 'ki' comes under similar conditions, after a 'ghu' verb (1.1.20), when an upasarga is in composition with it. Source: Aṣṭādhyāyī 2.0

[The kŕt 1.93 affix 1.1] Kí is introduced [after 1.2 verbal stems 1.91] denoted by the t.t. GHU (1.1.20), co-occurring with preverbs (upa-sarg-é) [to form action nouns 18 or denote a kāraka other than the agent 19]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.1.20, 3.3.18, 3.3.19


Commentaries:

Kāśikāvṛttī1: bhāve akartari ca kārake iti vartate. upasarge upapade ghusaṃjñakebhyadhātubhy   See More

Kāśikāvṛttī2: upasarge ghoḥ kiḥ 3.3.92 bhāve akartari ca kārake iti vartate. upasarge upapade   See More

Nyāsa2: upasarge ghoḥ kiḥ. , 3.3.92 "kipratyayo bhavati" iti. ghaño'padaḥ. &   See More

Laghusiddhāntakaumudī1: pradhiḥ. upadhiḥ.. Sū #865

Laghusiddhāntakaumudī2: upasarge ghoḥ kiḥ 865, 3.3.92 pradhiḥ. upadhiḥ

Tattvabodhinī1: upasarge [ghoḥ kiḥ. bāhulakātkatrtaryapīti mādhavaḥ. ataeva upa = samīpe svadha Sū #1555   See More

Tattvabodhinī2: upasarge ghoḥ kiḥ 1555, 3.3.92 upasarge [ghoḥ kiḥ. bāhulakātkatrtaryapīti dhav   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions