Kāśikāvṛttī1:
bhaviṣyati, vibhāṣā, loḍarthalakṣaṇe iti sarvam anuvartate. ūrdhvamauhūrtike bha
See More
bhaviṣyati, vibhāṣā, loḍarthalakṣaṇe iti sarvam anuvartate. ūrdhvamauhūrtike bhaviṣyati
kāle loḍarthalakṣaṇārthe vartamānāt dhātor vibhāṣā liṅpratyayo bhavati, cakārāl laṭ
ca. ūrdhvaṃ muhūrtād bhavaḥ ūrdhvamauhūrtikaḥ. nipātanāta samāsaḥ, uttarapadavṛddhiśca.
bhavisyataśca etad viśeṣaṇam. ūrdhvaṃ muhūrtātupari muhūrtasya
upādhyāyaścedāgacchet, upādhyāyaścedāgacchati, upādhyāyaścedāgamiṣyati,
upādhyāyaścedāgantā, atha tvaṃ chando 'dhīṣva, atha tvaṃ vyākaraṇam adhīṣva.
Kāśikāvṛttī2:
liṅ ca ūrdhvamauhūrtike 3.3.9 bhaviṣyati, vibhāṣā, loḍarthalakṣaṇe iti sarvam a
See More
liṅ ca ūrdhvamauhūrtike 3.3.9 bhaviṣyati, vibhāṣā, loḍarthalakṣaṇe iti sarvam anuvartate. ūrdhvamauhūrtike bhaviṣyati kāle loḍarthalakṣaṇārthe vartamānāt dhātor vibhāṣā liṅpratyayo bhavati, cakārāl laṭ ca. ūrdhvaṃ muhūrtād bhavaḥ ūrdhvamauhūrtikaḥ. nipātanāta samāsaḥ, uttarapadavṛddhiśca. bhavisyataśca etad viśeṣaṇam. ūrdhvaṃ muhūrtātupari muhūrtasya upādhyāyaścedāgacchet, upādhyāyaścedāgacchati, upādhyāyaścedāgamiṣyati, upādhyāyaścedāgantā, atha tvaṃ chando 'dhīṣva, atha tvaṃ vyākaraṇam adhīṣva.
Nyāsa2:
liṅ codhrvamauhūrtike. , 3.3.9 "nipātanāt samāsaḥ" ityādi. ūdhrvamauhū
See More
liṅ codhrvamauhūrtike. , 3.3.9 "nipātanāt samāsaḥ" ityādi. ūdhrvamauhūrtikaśabdasyoccāraṇeva nipātanam. ūdhrvaṃ muhūtrtāditi vigṛhrāsmādeva nipātanāt samāsaḥ. tataḥ "bahvaco'ntodāttāt" 4.3.67 iti ṭhañ, tata uttadarapadavṛddhiḥ, sā hrata eva nipātanāt. bhaviṣyataḥ prakṛtatvāt tasyaivodhrvamauhūrttikagrahaṇaṃ viśeṣaṇaṃ vijñāyata ityāha-- "bhaviṣyataścaitat" ityādi. ūdhrvamauhūrttikaśabdaścāyaṃ vatrtamānasya pratyāsanne vartate. ūdhrvamauhūrttike vatrtamānasamīpa ityarthaḥ. "āgacchet" iti. yāsuṭ, "ato yeyaḥ" 7.2.80 itīyādeśaḥ, "ādguṇaḥ" 6.1.84"lopo vyorvali" 6.1.64 iti yakārasya lopaḥ,salopo'nantyasya" 7.2.79 iti sakārasya॥
Bālamanoramā1:
liṅ codhrvamauhūrtike. `ūdhrva'miti vibhaktipratirūpakamavyayam. ūdhrvaṃ
m Sū #612
See More
liṅ codhrvamauhūrtike. `ūdhrva'miti vibhaktipratirūpakamavyayam. ūdhrvaṃ
muhūrtādbhava iti vigrahaḥ. kecittu `ūdhrva'miti dvitīyāntam,
`akarmakadhātubhiryoge' iti karmatvādityāhuḥ. ūdhrvamauhūrtika iti.
ūdhrvamuhūrtaśabdādbhavārthe kālāṭṭhiti bhāvaḥ. nanu taddhitārthetyatra diksaṅkhye
ityanuvṛtteḥ samānādhikaraṇādhikārāccātra kathaṃsamāsa ityata āha– nipātanāditi. pūrvapade
ādivṛddhimāśaṅkya āha– uttarapadavṛddhiśceti. nipātanādityanuṣajyate.
ūdhrvamauhūrtike iti. muhūrtādūdhrvakālīne ityarthaḥ. idaṃ ca loḍarthalakṣaṇa
ityatrānveti. liṅlaṭāviti. cāllaṭ samuccīyata iti bāvaḥ. vā sta iti. pakṣe
luṭlṛṭau yathāprāptam. chanda iti. vedamityarthaḥ. iti tṛtīyasya tṛtīye
bhaviṣyatītyadhikārasthā lavidhayaḥ. athā'sminneva tṛtīyapāde katipayānvidhīnāha-
-
Bālamanoramā2:
liṅ codhrvamauhurtike 612, 3.3.9 liṅ codhrvamauhūrtike. "ūdhrva"miti v
See More
liṅ codhrvamauhurtike 612, 3.3.9 liṅ codhrvamauhūrtike. "ūdhrva"miti vibhaktipratirūpakamavyayam. ūdhrvaṃ muhūrtādbhava iti vigrahaḥ. kecittu "ūdhrva"miti dvitīyāntam, "akarmakadhātubhiryoge" iti karmatvādityāhuḥ. ūdhrvamauhūrtika iti. ūdhrvamuhūrtaśabdādbhavārthe kālāṭṭhiti bhāvaḥ. nanu taddhitārthetyatra diksaṅkhye ityanuvṛtteḥ samānādhikaraṇādhikārāccātra kathaṃsamāsa ityata āha-- nipātanāditi. pūrvapade ādivṛddhimāśaṅkya āha-- uttarapadavṛddhiśceti. nipātanādityanuṣajyate. ūdhrvamauhūrtike iti. muhūrtādūdhrvakālīne ityarthaḥ. idaṃ ca loḍarthalakṣaṇa ityatrānveti. liṅlaṭāviti. cāllaṭ samuccīyata iti bāvaḥ. vā sta iti. pakṣe luṭlṛṭau yathāprāptam. chanda iti. vedamityarthaḥ. iti tṛtīyasya tṛtīye bhaviṣyatītyadhikārasthā lavidhayaḥ. athā'sminneva tṛtīyapāde katipayānvidhīnāha--
Tattvabodhinī1:
liṅ codhrva. `kālāṭṭhañ'. `taddhitārthottarapade'tyatra `diksaṅkhye Sū #503
See More
liṅ codhrva. `kālāṭṭhañ'. `taddhitārthottarapade'tyatra `diksaṅkhye'
ityanuvartanādiha samāso durlabha ityāśaṅkāyāmāha– nipātanāditi.
Tattvabodhinī2:
liṅ codhrvamauhūrtike 503, 3.3.9 liṅ codhrva. "kālāṭṭhañ". "taddh
See More
liṅ codhrvamauhūrtike 503, 3.3.9 liṅ codhrva. "kālāṭṭhañ". "taddhitārthottarapade"tyatra "diksaṅkhye" ityanuvartanādiha samāso durlabha ityāśaṅkāyāmāha-- nipātanāditi.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents