Kāśikāvṛttī1:
samudoḥ upapadayoḥ hanteḥ dhātoḥ ap pratyayo bhavati, ṭilopaḥ ghatvaṃ ca nipātya
See More
samudoḥ upapadayoḥ hanteḥ dhātoḥ ap pratyayo bhavati, ṭilopaḥ ghatvaṃ ca nipātyate,
yathāsaṅkhyaṃ gaṇe 'bhidheye, praśaṃsāyāṃ gamyamānāyām. saṅghaḥ paśūnām. udgho manuṣyaḥ.
gaṇapraśaṃsayoḥ iti kim? saṅghātaḥ.
Kāśikāvṛttī2:
saṅghaudghau gaṇapraśaṃsayoḥ 3.3.86 samudoḥ upapadayoḥ hanteḥ dhātoḥ ap pratyay
See More
saṅghaudghau gaṇapraśaṃsayoḥ 3.3.86 samudoḥ upapadayoḥ hanteḥ dhātoḥ ap pratyayo bhavati, ṭilopaḥ ghatvaṃ ca nipātyate, yathāsaṅkhyaṃ gaṇe 'bhidheye, praśaṃsāyāṃ gamyamānāyām. saṅghaḥ paśūnām. udgho manuṣyaḥ. gaṇapraśaṃsayoḥ iti kim? saṅghātaḥ.
Nyāsa2:
saṅghodvaghau gaṇapraśaṃsayoḥ. , 3.3.86 "saṅghod()ghau" iti. saṃhanana
See More
saṅghodvaghau gaṇapraśaṃsayoḥ. , 3.3.86 "saṅghod()ghau" iti. saṃhananaṃ saṅghaḥ. utkaṭaṃ hanyate jñāyata iti udghaḥ. karmaṇyap. kathaṃ punarhantijrñāne vatrtate? gatyarthatvāt. sarveṣāṃ gatyarthānāṃ dhātūnāṃ jñānārthatvāt॥
Tattvabodhinī1:
saṅghoddhau. `matallikā macarcikā prakāṇḍamuddhatallajau. praśastavacakānyamūni Sū #1552
See More
saṅghoddhau. `matallikā macarcikā prakāṇḍamuddhatallajau. praśastavacakānyamūni'
ityamaraḥ.
Tattvabodhinī2:
saṅghoddhau gaṇapraśaṃsayoḥ 1552, 3.3.86 saṅghoddhau. "matallikā macarcikā
See More
saṅghoddhau gaṇapraśaṃsayoḥ 1552, 3.3.86 saṅghoddhau. "matallikā macarcikā prakāṇḍamuddhatallajau. praśastavacakānyamūni" ityamaraḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents