Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: हनश्च वधः hanaśca vadhaḥ
Individual Word Components: hanaḥ ca vadhaḥ
Sūtra with anuvṛtti words: hanaḥ ca vadhaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), kriyāyām (3.3.10), kriyārthāyām (3.3.10), bhāve (3.3.18), akartari (3.3.19), ca (3.3.19), kārake (3.3.19), saṃjñāyām (3.3.19), ap (3.3.57), bhāve (3.3.75), anupasargasya (3.3.75)
Type of Rule: vidhi
Preceding adhikāra rule:3.2.134 (1ā kveḥ tacchīlataddharmatatsādhukāriṣu)

Description:

The affix 'ap' comes after the root 'han' when upasarga-less, in the sense of mere action, and 'vadha' is the substitute of 'han' before this affix. Source: Aṣṭādhyāyī 2.0

[The kŕt 1.93 affix 1.1 aP 57 is introduced after 1.2 the verbal stem 1.91] han- `kill, strike' (II 2) [not co-occurring with preverbs 75, to form an action noun 75] while the substitute vadh-á- replaces (the whole of 1.1.55) the verbal stem. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.3.18, 3.3.19, 3.3.57, 3.3.75


Commentaries:

Kāśikāvṛttī1: bhāve 'nupasargasya iti vartate. hanter dhātoḥ anupasarge bhāve ap pratyayo bhav   See More

Kāśikāvṛttī2: hanaś ca vadhaḥ 3.3.76 bhāve 'nupasargasya iti vartate. hanter dhātoḥ anupasarg   See More

Nyāsa2: hanaśca vadhaḥ. , 3.3.76 "sa cāntodāttaḥ" iti. sūtre vadhaśabdasntod   See More

Tattvabodhinī1: hanaśca vadhaḥ. antodātta iti. sūtre vadhaśabdo'ntodāttatayoccārita iti bhāvaoḥ Sū #1550

Tattvabodhinī2: hanaśca vadhaḥ 1550, 3.3.76 hanaśca vadhaḥ. antodātta iti. sūtre vadhaśabdo'ntod   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions