Grammatical Sūtra: ह्वः सम्प्रसारणं च न्यभ्युपविषु hvaḥ samprasāraṇaṃ ca nyabhyupaviṣu Individual Word Components: hvaḥ samprasāraṇam ca nyabhyupaviṣu Sūtra with anuvṛtti words: hvaḥ samprasāraṇam ca nyabhyupaviṣu pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), kriyāyām (3.3.10), kriyārthāyām (3.3.10), bhāve (3.3.18), akartari (3.3.19), ca (3.3.19), kārake (3.3.19), saṃjñāyām (3.3.19), ap (3.3.57) Type of Rule: vidhi Preceding adhikāra rule:3.2.134 (1ā kveḥ tacchīlataddharmatatsādhukāriṣu)
Description:
The affix 'ap' comes after the verb 'hve' (to call), when the preposition 'ni' 'abhi' 'upa' and 'vi' are in composition with it, and its semivowel is changed into the corresponding vowel. Source: Aṣṭādhyāyī 2.0