Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: लिप्स्यमानसिद्धौ च lipsyamānasiddhau ca
Individual Word Components: lipsyamānasiddhau ca
Sūtra with anuvṛtti words: lipsyamānasiddhau ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), bhaviṣyati (3.3.3), laṭ (3.3.4), vibhāṣā (3.3.5)
Type of Rule: vidhi
Preceding adhikāra rule:3.2.134 (1ā kveḥ tacchīlataddharmatatsādhukāriṣu)

Description:

And when the success, that would accrue to another by fulfilling the desire of the speaker, is indicated in a sentence, the present tense may optionally be employed with the force of the futurity. Source: Aṣṭādhyāyī 2.0

And (ca) [when the action refers to the general future time 3 the l-substitutes of lAṬ 4 are optionally 5 introduced after 1.2 a verbal stem 1.91] to denote success (síddh-au) arising from the fulfilment of what is desired (lip-syá-m-āna-°). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.3.3, 3.3.4, 3.3.5

Mahābhāṣya: With kind permission: Dr. George Cardona

1/4:kimartham idam ucyate na lipsyamānasiddhiḥ api lipsā eva tatra kiṃvṛtte lipsāyām iti eva siddham |
2/4:akiṃvṛttārthaḥ ayam ārambhaḥ |
3/4:yaḥ bhavatām odanam dadāti saḥ svargam lokam gacchati |
4/4:yaḥ bhavatām odanam dāsyati saḥ svargam lokam gamiṣyati |
See More


Kielhorn/Abhyankar (II,140.6-8) Rohatak (III,314)


Commentaries:

Kāśikāvṛttī1: vibhāṣā ityeva. lipsyamānāt siddhiḥ lipsyamānasiddhiḥ. lipsyamānasiddhau gamya   See More

Kāśikāvṛttī2: lipsyamānasiddhau ca 3.3.7 vibhāṣā ityeva. lipsyamānāt siddhiḥ lipsyanasiddhi   See More

Nyāsa2: lipsyamānasiddhau ca. , 3.3.7 lipsāyāmeva satyāṃ sambhavati, nāsatyām. ato yatra   See More

Bālamanoramā1: lipsyamānasiddhau ca. laḍveti. pakṣe yathāprāptam. lipsyamānasiddhau lipsāyāyāḥ Sū #610   See More

Bālamanoramā2: lipsyamānasiddhau ca 610, 3.3.7 lipsyamānasiddhau ca. laḍveti. pakṣe yatprāpta   See More

Tattvabodhinī1: lipsyamāna. lipsyamānasiddhau lipsāyāḥ sattvātpūrveṇa siddhe'pyakiṃvṛttārthamid Sū #501   See More

Tattvabodhinī2: lipsyamānasiddhau ca 501, 3.3.7 lipsyamāna. lipsyamānasiddhau lipsāyāḥ sattvāt   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions