Kāśikāvṛttī1: vibhāṣā ityeva. lipsyamānāt siddhiḥ lipsyamānasiddhiḥ. lipsyamānasiddhau
gamyamā See More
vibhāṣā ityeva. lipsyamānāt siddhiḥ lipsyamānasiddhiḥ. lipsyamānasiddhau
gamyamānāyāṃ bhaviṣyati kāle dhātoḥ vibhāṣā laṭ pratyayo bhavati. akiṃvṛttārtho 'yam
ārambhaḥ. yo bhaktaṃ dadāti sa svargaṃ gacchati, yo bhaktaṃ dāsyati sa svargaṃ gamiṣyati,
yo bhaktaṃ dāta sa svargaṃ gantā. lipsyamānād bhaktāt svargasiddhimācakṣāṇo
dātāraṃ protsāhayati.
Kāśikāvṛttī2: lipsyamānasiddhau ca 3.3.7 vibhāṣā ityeva. lipsyamānāt siddhiḥ lipsyamānasiddhi See More
lipsyamānasiddhau ca 3.3.7 vibhāṣā ityeva. lipsyamānāt siddhiḥ lipsyamānasiddhiḥ. lipsyamānasiddhau gamyamānāyāṃ bhaviṣyati kāle dhātoḥ vibhāṣā laṭ pratyayo bhavati. akiṃvṛttārtho 'yam ārambhaḥ. yo bhaktaṃ dadāti sa svargaṃ gacchati, yo bhaktaṃ dāsyati sa svargaṃ gamiṣyati, yo bhaktaṃ dāta sa svargaṃ gantā. lipsyamānād bhaktāt svargasiddhimācakṣāṇo dātāraṃ protsāhayati.
Nyāsa2: lipsyamānasiddhau ca. , 3.3.7 lipsāyāmeva satyāṃ sambhavati, nāsatyām. ato yatra See More
lipsyamānasiddhau ca. , 3.3.7 lipsāyāmeva satyāṃ sambhavati, nāsatyām. ato yatra lipsyamānasiddhirgamyate tatrāvaśyaṃ lipsayā bhavitavyam, tathā ca pūrveṇaiva siddham, tatkimartho'yamārambha ityata āha-- "akiṃvṛttārtho'yamārambhaḥ"iti. yadyevam, pūrvasūtra eva kiṃvṛttagrahaṇamakṛtvā pratyayo videyaḥ, evaṃ hīdaṃ nārabdhavyaṃ bhavati? naitadasti; eṃ hi yathā lipsyamānasiddhau gamyamānāyāṃ kiṃdṛttaṃ cākiṃvṛttaṃ ca bhavati tathā yatrāpi lipsyamānasiddhirahitaṃ lipsyamānaṃ gamyaṃ tatrāpi syāt. kiṃvṛtta eva tat tatreṣyate, tasmāt pūrvayoge kiṃvṛttagrahaṇaṃ katrtavyam. ta()smaśca satīdamapyakiṃvṛttārothamārabdhavyam. "dātāraṃ protsāhayati" iti. bhaktadānaviṣaye'sya protsāhaṃ janayatītyarthaḥ॥
Bālamanoramā1: lipsyamānasiddhau ca. laḍveti. pakṣe yathāprāptam. lipsyamānasiddhau
lipsāyāyāḥ Sū #610 See More
lipsyamānasiddhau ca. laḍveti. pakṣe yathāprāptam. lipsyamānasiddhau
lipsāyāyāḥ sattve'pyakiṃvṛttārthamidamiti matvodāharati– yo'nnamiti. yo'nnaṃ
dadāti sa svargaṃ yāti, yo'nnaṃ dāsyati sa svargaṃ yāsyati, yo'nnaṃ dātā sa svargaṃ
yātetyanvayaḥ.
Bālamanoramā2: lipsyamānasiddhau ca 610, 3.3.7 lipsyamānasiddhau ca. laḍveti. pakṣe yathāprāpta See More
lipsyamānasiddhau ca 610, 3.3.7 lipsyamānasiddhau ca. laḍveti. pakṣe yathāprāptam. lipsyamānasiddhau lipsāyāyāḥ sattve'pyakiṃvṛttārthamidamiti matvodāharati-- yo'nnamiti. yo'nnaṃ dadāti sa svargaṃ yāti, yo'nnaṃ dāsyati sa svargaṃ yāsyati, yo'nnaṃ dātā sa svargaṃ yātetyanvayaḥ.
Tattvabodhinī1: lipsyamāna. lipsyamānasiddhau lipsāyāḥ sattvātpūrveṇa
siddhe'pyakiṃvṛttārthamid Sū #501 See More
lipsyamāna. lipsyamānasiddhau lipsāyāḥ sattvātpūrveṇa
siddhe'pyakiṃvṛttārthamidamiti dhvanayannudāharati– yo'nnamiti.
Tattvabodhinī2: lipsyamānasiddhau ca 501, 3.3.7 lipsyamāna. lipsyamānasiddhau lipsāyāḥ sattvātpū See More
lipsyamānasiddhau ca 501, 3.3.7 lipsyamāna. lipsyamānasiddhau lipsāyāḥ sattvātpūrveṇa siddhe'pyakiṃvṛttārthamidamiti dhvanayannudāharati-- yo'nnamiti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents