Kāśikāvṛttī1: grahaḥ vibhāṣā pre iti vartate. praśabde upapade graher dhātoḥ vibhāṣā ghañ prat See More
grahaḥ vibhāṣā pre iti vartate. praśabde upapade graher dhātoḥ vibhāṣā ghañ pratyayo
bhavati, raśmiścet pratyayāntena abhidhīyate. rathādiyuktānām aśvādīnāṃ saṃyamanārthā
rajjū raśmiriha gṛhyate. pragrāḥ, pragrahaḥ.
Kāśikāvṛttī2: raśmau ca 3.3.53 grahaḥ vibhāṣā pre iti vartate. praśabde upapade graher dhātoḥ See More
raśmau ca 3.3.53 grahaḥ vibhāṣā pre iti vartate. praśabde upapade graher dhātoḥ vibhāṣā ghañ pratyayo bhavati, raśmiścet pratyayāntena abhidhīyate. rathādiyuktānām aśvādīnāṃ saṃyamanārthā rajjū raśmiriha gṛhyate. pragrāḥ, pragrahaḥ.
Nyāsa2: raśmau ca. , 3.3.53 "rathādiyuktānām" ityādi. kutaḥ punaretallabhyate, See More
raśmau ca. , 3.3.53 "rathādiyuktānām" ityādi. kutaḥ punaretallabhyate,yāvatā raśmiśabdaḥ sāmānyavacanaḥ, yathaivāsāva()āādisaṃyamanārthāyāṃ rajjvāṃ vatrtate tathā candrārkādisambandhiṣvapi raśmiṣu? evaṃ manyate- yathā "nau vṛ dhānye" 3.3.48 iti dhānyaśabdasyāpi dhānyaviśeṣa eva gṛhrate, pratyayāntena śabdaśaktisvabhāvyāddhānyaviśeṣasya vābhidhānāt; tathā yadyapi raśmiśabdaḥ sāmānyavācī, tathāpi pratyayāntaḥ svabhāvādrajjuviśeṣa eva vatrtate. tasmāt yuktaṃ grahaṇamiti॥
Tattvabodhinī1: raśmau ca. rathādiyuktānāma\ufffdāānāṃ saṃyamanārthā rajjuḥ–raśmiḥ.
tasyāmabhid Sū #1538 See More
raśmau ca. rathādiyuktānāma\ufffdāānāṃ saṃyamanārthā rajjuḥ–raśmiḥ.
tasyāmabhidheyayāyāṃ pre upapade graherghañvā syādbhāvādau. iha dviḥkṛtvo
grahirupāttaḥ, sakṛdeva tu vaktuṃ śakyaḥ. tathāhi— `udi grahaḥ', `sami muṣṭau' ,
`ākrauśe'vanyoḥ', `pre lipsāyām' , `parau yajñe', `ava varṣapratibandhe vibhāṣā
`pre vaṇijā'mityādi `parau bhuvo'vajñāne' ityasyānantaram `āṅi rupluvoḥ '
ityastu, tathā tu na kṛtamityeva.
Tattvabodhinī2: raśmau ca 1538, 3.3.53 raśmau ca. rathādiyuktānāma()āānāṃ saṃyamanārthā rajjuḥ-- See More
raśmau ca 1538, 3.3.53 raśmau ca. rathādiyuktānāma()āānāṃ saṃyamanārthā rajjuḥ--raśmiḥ. tasyāmabhidheyayāyāṃ pre upapade graherghañvā syādbhāvādau. iha dviḥkṛtvo grahirupāttaḥ, sakṛdeva tu vaktuṃ śakyaḥ. tathāhi--- "udi grahaḥ", "sami muṣṭau" , "ākrauśe'vanyoḥ", "pre lipsāyām" , "parau yajñe", "ava varṣapratibandhe vibhāṣā "pre vaṇijā"mityādi "parau bhuvo'vajñāne" ityasyānantaram "āṅi rupluvoḥ " ityastu, tathā tu na kṛtamityeva.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents