Kāśikāvṛttī1:
pariśabde upapade iṇo dhātoḥ ghañ pratyayo bhavati, anupatyaye gamyamāne. kramap
See More
pariśabde upapade iṇo dhātoḥ ghañ pratyayo bhavati, anupatyaye gamyamāne. kramaprāptasya
anatipāto 'nupātyayaḥ, paripāṭī. tava paryāyaḥ. mama paryāyaḥ. anupātyaye iti kim?
kālasya paryayaḥ. atipātaḥ ityarthaḥ.
Kāśikāvṛttī2:
parāvanupātyaya iṇaḥ 3.3.38 pariśabde upapade iṇo dhātoḥ ghañ pratyayo bhavati,
See More
parāvanupātyaya iṇaḥ 3.3.38 pariśabde upapade iṇo dhātoḥ ghañ pratyayo bhavati, anupatyaye gamyamāne. kramaprāptasya anatipāto 'nupātyayaḥ, paripāṭī. tava paryāyaḥ. mama paryāyaḥ. anupātyaye iti kim? kālasya paryayaḥ. atipātaḥ ityarthaḥ.
Nyāsa2:
parāvanupātyaya iṇaḥ. , 3.3.38 "anatipātaḥ" iti. anitakrama ityarthaḥ.
See More
parāvanupātyaya iṇaḥ. , 3.3.38 "anatipātaḥ" iti. anitakrama ityarthaḥ.
"atipāta ityarthaḥ" iti. atikrama ityarthaḥ॥
Tattvabodhinī1:
parāvanu. atra vyācakhyuḥ–dviḥ parigrahaṇamiha vyartham. sakṛdeva kartuṃ śakyam Sū #1527
See More
parāvanu. atra vyācakhyuḥ–dviḥ parigrahaṇamiha vyartham. sakṛdeva kartuṃ śakyam.
tathā hi– `parau niyo dyūte', `iṇo'nupātyaye', `nāvabhreṣe'. iha iṇa
ityanuvartanādiṇo'nupātyaya ityatra tu parāvityanuvartanācceṣṭaṃ sidhyatīti bhāvaḥ.
nanu pūrvasūtre'nupātyayaḥ paryāyārthakatvena vyākhyātaḥ, tathā ca tadanuvṛttyaiva
siddhe paryāyagrahaṇamiha bādhitvā'yameva ghañ bhavatīti.
Tattvabodhinī2:
parāvanupātyaya iṇaḥ 1527, 3.3.38 parāvanu. atra vyācakhyuḥ--dviḥ parigrahaṇamih
See More
parāvanupātyaya iṇaḥ 1527, 3.3.38 parāvanu. atra vyācakhyuḥ--dviḥ parigrahaṇamiha vyartham. sakṛdeva kartuṃ śakyam. tathā hi-- "parau niyo dyūte", "iṇo'nupātyaye", "nāvabhreṣe". iha iṇa ityanuvartanādiṇo'nupātyaya ityatra tu parāvityanuvartanācceṣṭaṃ sidhyatīti bhāvaḥ. nanu pūrvasūtre'nupātyayaḥ paryāyārthakatvena vyākhyātaḥ, tathā ca tadanuvṛttyaiva siddhe paryāyagrahaṇamiha bādhitvā'yameva ghañ bhavatīti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents