Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: परावनुपात्यय इणः parāvanupātyaya iṇaḥ
Individual Word Components: parau avanupātyaye iṇaḥ
Sūtra with anuvṛtti words: parau avanupātyaye iṇaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), kriyāyām (3.3.10), kriyārthāyām (3.3.10), ghañ (3.3.16), bhāve (3.3.18), akartari (3.3.19), ca (3.3.19), kārake (3.3.19), saṃjñāyām (3.3.19)
Type of Rule: vidhi
Preceding adhikāra rule:3.2.134 (1ā kveḥ tacchīlataddharmatatsādhukāriṣu)

Description:

The affix 'ghañ' comes after the root 'i' (to go) in composition with the word 'pari' when the sense is that of following in regular succession. Source: Aṣṭādhyāyī 2.0

[The kŕt 1.93 affix 1.1 GHaÑ 16 is introduced after 1.2 the verbal stem 1.91] iṆ- `go' (II 36), co-occurring with the preverb pári-° [to form an action noun 18 denoting a kāraka other than the agent 19] signifying regular succession (án-upa=aty-ay-e). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.3.16, 3.3.18, 3.3.19


Commentaries:

Kāśikāvṛttī1: pariśabde upapade iṇo dhātoḥ ghañ pratyayo bhavati, anupatyaye gamyamāne. kramap   See More

Kāśikāvṛttī2: parāvanupātyaya iṇaḥ 3.3.38 pariśabde upapade iṇo dhātoḥ ghañ pratyayo bhavati,   See More

Nyāsa2: parāvanupātyaya iṇaḥ. , 3.3.38 "anatipātaḥ" iti. anitakrama ityarthaḥ.   See More

Tattvabodhinī1: parāvanu. atra vyācakhyuḥ–dviḥ parigrahaṇamiha vyartham. sakṛdeva kartuśakyam Sū #1527   See More

Tattvabodhinī2: parāvanupātyaya iṇaḥ 1527, 3.3.38 parāvanu. atra vyācakhyuḥ--dviḥ parigrahaṇamih   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions