Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: समि मुष्टौ sami muṣṭau
Individual Word Components: sami muṣṭau
Sūtra with anuvṛtti words: sami muṣṭau pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), kriyāyām (3.3.10), kriyārthāyām (3.3.10), ghañ (3.3.16), bhāve (3.3.18), akartari (3.3.19), ca (3.3.19), kārake (3.3.19), saṃjñāyām (3.3.19), grahaḥ (3.3.35)
Type of Rule: vidhi
Preceding adhikāra rule:3.2.134 (1ā kveḥ tacchīlataddharmatatsādhukāriṣu)

Description:

The affix 'ghañ' comes after the root 'grah' when in composition with the preposition 'sam' when the sense of the root refers to fist. Source: Aṣṭādhyāyī 2.0

[The kŕt 1.93 affix 1.1 GHaÑ 16 is introduced after 1.2 the verbal stem 1.93 grah- 35] co-occurring with the preverb sám-° [to form an action noun 18 denoting a kāraka other than the agent 19] designating the fist (muṣṭ-aú). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.3.16, 3.3.18, 3.3.19, 3.3.35

Mahābhāṣya: With kind permission: Dr. George Cardona

1/11:sami muṣṭau iti anarthakam vacanam parimāṇākhyāyām iti siddhatvāt |*
2/11:sami muṣṭau iti etat vacanam anarthakam |
3/11:kim kāraṇam |
4/11:parimāṇākhyāyām iti siddhatvāt |
5/11:parimāṇākhyāyām iti eva siddham |
See More


Kielhorn/Abhyankar (II,148.2-9) Rohatak (III,331)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: grahaḥ ityeva. sami upapade graher dhātoḥ ghañ bhavati, muṣṭiviṣayaśced dhātvart   See More

Kāśikāvṛttī2: sami muṣṭau 3.3.36 grahaḥ ityeva. sami upapade graher dhātoḥ ghañ bhavati, muṣṭ   See More

Nyāsa2: sami muṣṭau. , 3.3.36 graheḥ kriyāvācitvāt muṣṭeścākriyātmakatvāt tatra graherna   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions