Kāśikāvṛttī1: śaki iti prakṛtyarthaviśeṣaṇam. śaknotyarthopādhike dhātvarthe liṅ pratyayo bhav See More
śaki iti prakṛtyarthaviśeṣaṇam. śaknotyarthopādhike dhātvarthe liṅ pratyayo bhavati,
cakārāt kṛtyāśca. bhavatā khalu bhāro voḍhavyaḥ, vahanīyaḥ, vāhyaḥ. bhavān khalu bhāraṃ vahet.
bhavāniha śaktaḥ. sāmānyavihitānāṃ punar vacanam liṅā bādhā mā bhūtiti.
Kāśikāvṛttī2: śaki liṅ ca 3.3.172 śaki iti prakṛtyarthaviśeṣaṇam. śaknotyarthopādhike dhātvar See More
śaki liṅ ca 3.3.172 śaki iti prakṛtyarthaviśeṣaṇam. śaknotyarthopādhike dhātvarthe liṅ pratyayo bhavati, cakārāt kṛtyāśca. bhavatā khalu bhāro voḍhavyaḥ, vahanīyaḥ, vāhyaḥ. bhavān khalu bhāraṃ vahet. bhavāniha śaktaḥ. sāmānyavihitānāṃ punar vacanam liṅā bādhā mā bhūtiti.
Nyāsa2: śaki liṅ ca. , 3.3.172 "prakṛtyarthaviśeṣaṇañcaitat". pūrveṇābhiprāyeṇ See More
śaki liṅ ca. , 3.3.172 "prakṛtyarthaviśeṣaṇañcaitat". pūrveṇābhiprāyeṇopapadanirāsārthamidamucyate. "jīvyātiti."skoḥ"8.2.29 iti salopaḥ. atha kimarthaṃ liṅagrahaṇam, "loṭ ca"3.3.162 ityeva siddham, cakāreṇa hranukṛṣyamāṇo liṅapi bhaviṣyati? naivaṃ śakyam; yathaiva hi cakāreṇa liṅanukṛyate tathā kṛtyā apyanukṛṣyeran. nanu nivartiṣyante kṛtyāḥ, teṣu nivṛtteṣu liṅa evānukarṣaṇārthaścakāro bhaviṣyati? satyametat; evaṃ yadi teṣāṃ nivṛttirvijñāsyate liṅo'pi nivṛttiḥ syāt. vyākhyānādanuvartiṣyata iti cedevamapi pratipattigauravaṃ syāt. tasmāt pratipattigauravaparīhārārthaṃ yathānyāsameva nyāyyam. atra vidhyādisūtre 3.3.161 evāśīgrrahaṇaṃ kasmānna kṛtam, evaṃ hi liṅaloṭogrrahaṇaṃ na kṛtaṃ bhavati? nai śakyam; vidhyādisūtre pāṭhe sati "sme loṭ" 3.3.165 ityevamādibhiḥ paratvādbādhā syāt. ihatu kriyamāṇe paratvādeṣa yogasteṣāṃ bādhako bhaviṣyatīti na bhavatyeṣa doṣaprasaṅga. avaśyañcottarārthamāśīgrrahaṇaṃ katrtavyam-- "kticktau ca saṃjñāyām" 3.3.174 ityāśiṣi yathā syātām॥.
Bālamanoramā1: śaki liṅ ca. `śak' iti bhāve kvibantam. śaktau gamyamānāyāmityarthaḥ. bhār Sū #645 See More
śaki liṅ ca. `śak' iti bhāve kvibantam. śaktau gamyamānāyāmityarthaḥ. bhāraṃ tvaṃ
vaheriti. voḍhuṃ śakta ityarthaḥ. `māṅi lu'ṅiti vyākhyātamapi kramaprāptaṃ
viśeṣavivakṣayā punaḥ smāryate. nanu sarvalakārāpavādo'yamityuktam, evaṃ sati mā bhavatu
mā bhaviṣyatīti kathamiti śaṅkyate – kathamiti. pariharati– nāyaṃ māṅiti. kiṃtviti.
ṅakārānubandhavidhirmuktasyāpi avyayeṣu pāṭhāditi bhāvaḥ. naca māśabdamādāya mā
bhavatvityādiprayogasattve `māṅi lu'ṅiti vyarthamiti vācyaṃ, sarvalakāraviṣaye `na
māṅyoge' ityaḍāḍrahitaluṅantaprayogārthaṃ tadāvaśyakatvāt.
Bālamanoramā2: śaki liṅ ca 645, 3.3.172 śaki liṅ ca. "śak" iti bhāve kvibantam. śakta See More
śaki liṅ ca 645, 3.3.172 śaki liṅ ca. "śak" iti bhāve kvibantam. śaktau gamyamānāyāmityarthaḥ. bhāraṃ tvaṃ vaheriti. voḍhuṃ śakta ityarthaḥ. "māṅi lu"ṅiti vyākhyātamapi kramaprāptaṃ viśeṣavivakṣayā punaḥ smāryate. nanu sarvalakārāpavādo'yamityuktam, evaṃ sati mā bhavatu mā bhaviṣyatīti kathamiti śaṅkyate -- kathamiti. pariharati-- nāyaṃ māṅiti. kiṃtviti. ṅakārānubandhavidhirmuktasyāpi avyayeṣu pāṭhāditi bhāvaḥ. naca māśabdamādāya mā bhavatvityādiprayogasattve "māṅi lu"ṅiti vyarthamiti vācyaṃ, sarvalakāraviṣaye "na māṅyoge" ityaḍāḍrahitaluṅantaprayogārthaṃ tadāvaśyakatvāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents