Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: उताप्योः समर्थयोर्लिङ् utāpyoḥ samarthayorliṅ
Individual Word Components: utāpyoḥ samarthayoḥ liṅ
Sūtra with anuvṛtti words: utāpyoḥ samarthayoḥ liṅ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93)
Type of Rule: vidhi
Preceding adhikāra rule:3.3.141 (1votāpyoḥ)

Description:

The affix 'Liṅ' comes after a verb in all tenses, when the words 'uta' and 'api' both having the same meaning, are in composition. Source: Aṣṭādhyāyī 2.0

(The l-substitutes of) lIṄ are introduced [after 1.2 a verbal stem 1.91] co-occurring with utá and ápi denoting the same sense (sám-arthay-oḥ) (= `doubtless, certainly'). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini


Commentaries:

Kāśikāvṛttī1: uta api ityetayoḥ samarthayoḥ dhātoḥ liṅ pratyayo bhavati. sarvalakārāṇām apavād   See More

Kāśikāvṛttī2: utāpyoḥ samarthayor liṅ 3.3.152 uta api ityetayoḥ samarthayoḥ dhātoḥ lipratya   See More

Nyāsa2: utāpyoḥ samarthayorliṅ. , 3.3.152 "samarthayoḥ" iti. dhātunā sāmathrya   See More

Bālamanoramā1: utāpyoḥ. samau arthau yayoriti vigrahaḥ. śakandhvāditvātpararūpam. ekārthayorit Sū #632   See More

Bālamanoramā2: utāpyoḥ samarthayorliṅ 632, 3.3.152 utāpyoḥ. samau arthau yayoriti vigrahaḥ. śak   See More

Tattvabodhinī1: utāpyoḥ. dhātorliṅ syātkālatraye. bhūte'pi nitya iti. vāgrahamasya nivṛttatdb Sū #523   See More

Tattvabodhinī2: utāpyoḥ samarthayorliṅ 523, 3.3.152 utāpyoḥ. dhātorliṅ syātkālatraye. bhūte'pi n   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions