Kāśikāvṛttī1: uta api ityetayoḥ samarthayoḥ dhātoḥ liṅ pratyayo bhavati. sarvalakārāṇām apavād See More
uta api ityetayoḥ samarthayoḥ dhātoḥ liṅ pratyayo bhavati. sarvalakārāṇām apavādaḥ. bāḍham
ityasminnarthe samānārthatvam anayoḥ. uta kuryāt. api kuryāt. utādhīyīta.
apyadhīyīta. bāḍhamadhyeṣyate ityarthaḥ. samarthayoḥ iti kim? uta daṇḍaḥ patiṣyati? api
dvāraṃ dhāsyati. praśnaḥ pracchādanaṃ ca gamyate. vā'autāpyoḥ 3-3-141 iti vikalpo
nivṛttaḥ. itaḥ prabhṛṭi bhūte 'pi liṅnimitte kriyātipattau nityaṃ lṛṅ. bhaviṣyati
tu sarvatra eva nityaḥ.
Kāśikāvṛttī2: utāpyoḥ samarthayor liṅ 3.3.152 uta api ityetayoḥ samarthayoḥ dhātoḥ liṅ pratya See More
utāpyoḥ samarthayor liṅ 3.3.152 uta api ityetayoḥ samarthayoḥ dhātoḥ liṅ pratyayo bhavati. sarvalakārāṇām apavādaḥ. bāḍham ityasminnarthe samānārthatvam anayoḥ. uta kuryāt. api kuryāt. utādhīyīta. apyadhīyīta. bāḍhamadhyeṣyate ityarthaḥ. samarthayoḥ iti kim? uta daṇḍaḥ patiṣyati? api dvāraṃ dhāsyati. praśnaḥ pracchādanaṃ ca gamyate. vā'autāpyoḥ 3.3.141 iti vikalpo nivṛttaḥ. itaḥ prabhṛṭi bhūte 'pi liṅnimitte kriyātipattau nityaṃ lṛṅ. bhaviṣyati tu sarvatra eva nityaḥ.
Nyāsa2: utāpyoḥ samarthayorliṅ. , 3.3.152 "samarthayoḥ" iti. dhātunā sāmathrya See More
utāpyoḥ samarthayorliṅ. , 3.3.152 "samarthayoḥ" iti. dhātunā sāmathryamiha nāśrīyate. tayorupapadatvenaiva tasya labdhatvāt. tasmāt parasparasāmathrya samarthaśābdādiha gṛhrate. tadapi vyapekṣālakṣaṇamekārthībhāvalakṣaṇamubhayamutāpyorna sambhavati; paryāyeṇa tayorupapadatvāt, tasmāt samānārthalakṣaṇamiha sāmathrya samarthaśabdena pratipādyata ityata āha-- "samānārthatvamanayoḥ"iti. "kuryāt" eiti. upratyaye kṛte guṇo raparatvañca, "ata ut sārvadhātuke" 6.4.110 ityuttvam, "ye ca" 6.4.109 ityukāralopaḥ॥
Bālamanoramā1: utāpyoḥ. samau arthau yayoriti vigrahaḥ. śakandhvāditvātpararūpam.
ekārthayorit Sū #632 See More
utāpyoḥ. samau arthau yayoriti vigrahaḥ. śakandhvāditvātpararūpam.
ekārthayorityarthaḥ. kamartamādāyānayorekārthakatvamityata āha– bāḍhamiti. tathā ca
bāḍhārthakayoḥ uta api ityanayoḥ prayoge liṅ syānna tu lakārāntaramityarthaḥ. uta api
veti. uta hanyādaghaṃ hariḥ, api hanyādaghaṃ harirityanvayaḥ. `utā'pī'bāḍhamitayarthakau.
gamyate iti. `uta daṇḍa patiṣyatī'tyatra utaśabdena praśno gamyate. `apidhāsyati
dvāra'mityatra apinā dhādhātoḥ pracchādanārthakatvaṃ gamyata ityarthaḥ. itaḥ prabhṛtīti.
`votāpyo'riti maryādāyāmāṅ. `utāpyo'ratyataḥ prāgbhūte liṅ?nimitte lṛṅ
vetyadhikriyate. `utāpyo'rityādisūtreṣu bhūte `liṅ?nimitte lṛṅ
kriyātipattau' ityevādhikriyate ityuktam. evaṃ ca `utāpyo'riti sūtraprabhṛti
liṅ?nimittekriyāpattau bhūte lṛṅityevādhikriyate, natu vāgrahaṇam. ato
nityamevā'tra viṣaye kriyātipattau bhūte bhaviṣyati ca lṛṅityarthaḥ.
Bālamanoramā2: utāpyoḥ samarthayorliṅ 632, 3.3.152 utāpyoḥ. samau arthau yayoriti vigrahaḥ. śak See More
utāpyoḥ samarthayorliṅ 632, 3.3.152 utāpyoḥ. samau arthau yayoriti vigrahaḥ. śakandhvāditvātpararūpam. ekārthayorityarthaḥ. kamartamādāyānayorekārthakatvamityata āha-- bāḍhamiti. tathā ca bāḍhārthakayoḥ uta api ityanayoḥ prayoge liṅ syānna tu lakārāntaramityarthaḥ. uta api veti. uta hanyādaghaṃ hariḥ, api hanyādaghaṃ harirityanvayaḥ. "utā'pī"bāḍhamitayarthakau. gamyate iti. "uta daṇḍa patiṣyatī"tyatra utaśabdena praśno gamyate. "apidhāsyati dvāra"mityatra apinā dhādhātoḥ pracchādanārthakatvaṃ gamyata ityarthaḥ. itaḥ prabhṛtīti. "votāpyo"riti maryādāyāmāṅ. "utāpyo"ratyataḥ prāgbhūte liṅ()nimitte lṛṅ vetyadhikriyate. "utāpyo"rityādisūtreṣu bhūte "liṅ()nimitte lṛṅ kriyātipattau" ityevādhikriyate ityuktam. evaṃ ca "utāpyo"riti sūtraprabhṛti liṅ()nimittekriyāpattau bhūte lṛṅityevādhikriyate, natu vāgrahaṇam. ato nityamevā'tra viṣaye kriyātipattau bhūte bhaviṣyati ca lṛṅityarthaḥ.
Tattvabodhinī1: utāpyoḥ. dhātorliṅ syātkālatraye. bhūte'pi nitya iti. vāgrahamasya
nivṛttatvādb Sū #523 See More
utāpyoḥ. dhātorliṅ syātkālatraye. bhūte'pi nitya iti. vāgrahamasya
nivṛttatvādbhaviṣyatīva bhūte'pi nityaṃ lṛṅ. utā'haniṣyaddasyuṃ rājā. nā'han, na
haniṣyatīti gamyate.
Tattvabodhinī2: utāpyoḥ samarthayorliṅ 523, 3.3.152 utāpyoḥ. dhātorliṅ syātkālatraye. bhūte'pi n See More
utāpyoḥ samarthayorliṅ 523, 3.3.152 utāpyoḥ. dhātorliṅ syātkālatraye. bhūte'pi nitya iti. vāgrahamasya nivṛttatvādbhaviṣyatīva bhūte'pi nityaṃ lṛṅ. utā'haniṣyaddasyuṃ rājā. nā'han, na haniṣyatīti gamyate.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents