Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अनवकॢप्त्यमर्षयोरकिंवृत्ते अपि anavakḷptyamarṣayorakiṃvṛtte api
Individual Word Components: anavakḷptyamarṣayoḥ akiṃvṛtte api
Sūtra with anuvṛtti words: anavakḷptyamarṣayoḥ akiṃvṛtte api pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), liṅnimitte (3.3.139), lṛṅ (3.3.139), kriyātipattau (3.3.139), bhūte (3.3.140), vā (3.3.141), liṅlṛṭau (3.3.144)
Type of Rule: vidhi
Preceding adhikāra rule:3.3.141 (1votāpyoḥ)

Description:

When it is to be expressed that some body holds that something is not likely to take place, or is not to be tolerated, the Potential and the First Future are employed, even without the Interrogative Pronoun. Source: Aṣṭādhyāyī 2.0

[The l-substitutes of lIṄ and lR̥Ṭ 144 are introduced after 1.2 a verbal stem 1.91, co-occurring with 144] as well as without the declined forms of (the pronominal stem) kím- `who, what, which?' to denote an impossibility (án-ava-kl̥pti-°) or intolerance (°-á-marṣay-oḥ). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.3.141, 3.3.144

Mahābhāṣya: With kind permission: Dr. George Cardona

1/10:kiṃvṛttasya anadhikārāt uttaratra akiṃvṛttagrahaṇānarthakyam |*
2/10:kiṃvṛttasya anadhikārāt uttaratra akiṃvṛttagrahaṇam anarthakam |
3/10:nivṛttam kiṃvṛtte iti |
4/10:tasmin nivṛtte aviśeṣeṇa kiṃvṛtte akiṃvṛtte ca bhaviṣyati |
5/10:idam tarhi prayojanam upapadasañjñām vakṣyāmi iti |
See More


Kielhorn/Abhyankar (II,164.2-8) Rohatak (III,358-359)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: garhāyām iti nivṛttam. anavaklṛptiḥ asambhāvanā. amarṣaḥ akṣamā. kiṃvṛtte 'kiṃvṛ   See More

Kāśikāvṛttī2: anavaklṛptyamarṣayorakiṃvṛtte 'pi 3.3.145 garhāyām iti nivṛttam. anavaklṛptiḥ a   See More

Nyāsa2: anavaklṛptyamarṣayorakiṃvṛtte'pi. , 3.3.145 atra dvāvarthau, pratyayāvapi dvāvev   See More

Bālamanoramā1: anavaklṛpyamarṣa. nivṛttamiti. vyākhyānāditi bhāvaḥ. anavaklṛptyamarṣayorliṅ?lṛ Sū #625   See More

Bālamanoramā2: anavaklṛptyamarṣayorakiṃvṛtte'pi 625, 3.3.145 anavaklṛpyamarṣa. nivṛttamiti. v   See More

Tattvabodhinī1: anavaklṛptyamarṣayoḥ. liṅlṛṭāvanuvartete, tau ca kālatraye bhavatastena sarvala Sū #516   See More

Tattvabodhinī2: anavaklṛptyamarṣayorakiṃvṛtte'pi 516, 3.3.145 anavaklṛptyamarṣayoḥ. liṅlṛṭāvanuv   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions