Kāśikāvṛttī1: garhāyām iti nivṛttam. anavaklṛptiḥ asambhāvanā. amarṣaḥ akṣamā. kiṃvṛtte
'kiṃvṛ See More
garhāyām iti nivṛttam. anavaklṛptiḥ asambhāvanā. amarṣaḥ akṣamā. kiṃvṛtte
'kiṃvṛtte ca upapade anavaklṛptyamarṣayoḥ dhātoḥ liṅlṛṭau pratyayau bhavataḥ.
sarvalakārāṇām apavādaḥ. bahvacaḥ pūrvanipāto lakṣaṇavyabhicāracihnam. tena yathāsaṅkhyaṃ na
bhavati. anavaklṛptau tāvat na avakalpayāmi, na sambhāvayāmi, na śraddadhe tatrabhavān nāma
vṛṣalaṃ yājayet, tatrabhavān nāma vṛṣalaṃ yājayiṣyati. ko nāma vṛṣalo yaṃ tatrabhavān vṛṣalaṃ
yājayet, ko nāma tatrabhavān vṛṣalaṃ yājayiṣyati. amarṣe na marṣayāmi tatrabhavān vṛṣalaṃ
yājayet, yājayiṣyati. ko nāma vṛṣalo yaṃ tatrabhavān yājayet, yājayiṣyati.
bhūtavivakṣāyāṃ tu kriyātipattau vā lṛṅ bhavati. bhaviṣyati nityam. na avakalpayāmi
tatrabhavān nāma vṛṣalam ayājayiṣyat.
Kāśikāvṛttī2: anavaklṛptyamarṣayorakiṃvṛtte 'pi 3.3.145 garhāyām iti nivṛttam. anavaklṛptiḥ a See More
anavaklṛptyamarṣayorakiṃvṛtte 'pi 3.3.145 garhāyām iti nivṛttam. anavaklṛptiḥ asambhāvanā. amarṣaḥ akṣamā. kiṃvṛtte 'kiṃvṛtte ca upapade anavaklṛptyamarṣayoḥ dhātoḥ liṅlṛṭau pratyayau bhavataḥ. sarvalakārāṇām apavādaḥ. bahvacaḥ pūrvanipāto lakṣaṇavyabhicāracihnam. tena yathāsaṅkhyaṃ na bhavati. anavaklṛptau tāvat na avakalpayāmi, na sambhāvayāmi, na śraddadhe tatrabhavān nāma vṛṣalaṃ yājayet, tatrabhavān nāma vṛṣalaṃ yājayiṣyati. ko nāma vṛṣalo yaṃ tatrabhavān vṛṣalaṃ yājayet, ko nāma tatrabhavān vṛṣalaṃ yājayiṣyati. amarṣe na marṣayāmi tatrabhavān vṛṣalaṃ yājayet, yājayiṣyati. ko nāma vṛṣalo yaṃ tatrabhavān yājayet, yājayiṣyati. bhūtavivakṣāyāṃ tu kriyātipattau vā lṛṅ bhavati. bhaviṣyati nityam. na avakalpayāmi tatrabhavān nāma vṛṣalam ayājayiṣyat.
Nyāsa2: anavaklṛptyamarṣayorakiṃvṛtte'pi. , 3.3.145 atra dvāvarthau, pratyayāvapi dvāvev See More
anavaklṛptyamarṣayorakiṃvṛtte'pi. , 3.3.145 atra dvāvarthau, pratyayāvapi dvāveva, tataśca yathāsaṃkhyena bhavitavyamiti kasyacid()bhrāntiḥ syāt, atastannirākarttumāha-- "bahvacaḥ"ityādi. amarṣaśabdo hranavaklaptiśabdāpekṣayālpāctaraḥ, tatra "alpāctaram" 2.2.34 iti tasya pūrvanipāte katrtavye yo'yamiha vahvaco'navuklṛptiśabdasya pūrvanipātaḥ kṛtaḥ sa lakṣaṇavyabhicārārthatāṃ darśayati. yatheha pūrvanipātalakṣaṇaṃ vyabhicārāt svaviṣaye na pravatrtate, tathā yathāsaṃkhyalakṣamamapīti, tena yathāsaṃkhyaṃ na bhavati. apigrahaṇaṃ kiṃvṛtte'pi yathā syātnyathā hrakiṃvṛttagrahaṇe kiṃvṛtte na syāt. yadi yathā "upakādibhyo'nyatarasyām" 2.4.69 ityatrādvandvagrahaṇaṃ dvandvādhikāranivṛttyartham, tathehāpyakiṃvṛttagrahaṇaṃ kiṃvṛttādhikāranivṛttyarthaṃ syāt, tasminnivṛtte kiṃvṛtte'kiṃvṛtte pratyayadvayaṃ bhaviṣyatīti vyākhyāyate, tadā śakyate'pigrahaṇamakartum. tarhi tat kriyate vispaṣṭārtham॥
Bālamanoramā1: anavaklṛpyamarṣa. nivṛttamiti. vyākhyānāditi bhāvaḥ.
anavaklṛptyamarṣayorliṅ?lṛ Sū #625 See More
anavaklṛpyamarṣa. nivṛttamiti. vyākhyānāditi bhāvaḥ.
anavaklṛptyamarṣayorliṅ?lṛṭośca yathāsaṅkhyaṃ neṣyate, alpāctarasya amarṣaśabdasya
pūrvanipātatyāgāditi vṛttiḥ. na sambhāvayāmīti. akiṃvṛtte udāharaṇam. bhavān hiraṃ
nindediti yattanna saṃbhavāyāmi, na marṣaye vetyanvayaḥ. kiṃvṛtte udāharati–kaḥ katara
iti. lṛṅ?prāgvaditi. bhaviṣyati nityaṃ lṛṅ, bhūte
vetyuktamihāpyanusaṃdheyamityarthaḥ.
Bālamanoramā2: anavaklṛptyamarṣayorakiṃvṛtte'pi 625, 3.3.145 anavaklṛpyamarṣa. nivṛttamiti. vyā See More
anavaklṛptyamarṣayorakiṃvṛtte'pi 625, 3.3.145 anavaklṛpyamarṣa. nivṛttamiti. vyākhyānāditi bhāvaḥ. anavaklṛptyamarṣayorliṅ()lṛṭośca yathāsaṅkhyaṃ neṣyate, alpāctarasya amarṣaśabdasya pūrvanipātatyāgāditi vṛttiḥ. na sambhāvayāmīti. akiṃvṛtte udāharaṇam. bhavān hiraṃ nindediti yattanna saṃbhavāyāmi, na marṣaye vetyanvayaḥ. kiṃvṛtte udāharati--kaḥ katara iti. lṛṅ()prāgvaditi. bhaviṣyati nityaṃ lṛṅ, bhūte vetyuktamihāpyanusaṃdheyamityarthaḥ.
Tattvabodhinī1: anavaklṛptyamarṣayoḥ. liṅlṛṭāvanuvartete, tau ca kālatraye bhavatastena
sarvala Sū #516 See More
anavaklṛptyamarṣayoḥ. liṅlṛṭāvanuvartete, tau ca kālatraye bhavatastena
sarvalakārāṇāmapavādau.
kiṃvṛttasyānadhikārādevā'viśeṣādubhayorbhaviṣyatītyakiṃvṛtte'pīti na kartavyam.
pūrvanipātā'rhasyā'lpā'caḥ paranipāto yathāsaṅkhyanivṛttyarthaḥ. lṛṅ prāgvaditi.
bhūte vā, bhaviṣyati nityamityarthaḥ. nā'haṃ bhāvayāmi caitro harima
nindiṣyadityādyudāhartavyam.
Tattvabodhinī2: anavaklṛptyamarṣayorakiṃvṛtte'pi 516, 3.3.145 anavaklṛptyamarṣayoḥ. liṅlṛṭāvanuv See More
anavaklṛptyamarṣayorakiṃvṛtte'pi 516, 3.3.145 anavaklṛptyamarṣayoḥ. liṅlṛṭāvanuvartete, tau ca kālatraye bhavatastena sarvalakārāṇāmapavādau. kiṃvṛttasyānadhikārādevā'viśeṣādubhayorbhaviṣyatītyakiṃvṛtte'pīti na kartavyam. pūrvanipātā'rhasyā'lpā'caḥ paranipāto yathāsaṅkhyanivṛttyarthaḥ. lṛṅ prāgvaditi. bhūte vā, bhaviṣyati nityamityarthaḥ. nā'haṃ bhāvayāmi caitro harima nindiṣyadityādyudāhartavyam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents