Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: लृटः सद् वा lṛṭaḥ sad vā
Individual Word Components: lṛṭaḥ sat vā
Sūtra with anuvṛtti words: lṛṭaḥ sat vā pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), bhaviṣyati (3.3.3), kriyāyām (3.3.10), kriyārthāyām (3.3.10), śeṣe (3.3.13)
Type of Rule: vidhi
Preceding adhikāra rule:3.2.134 (1ā kveḥ tacchīlataddharmatatsādhukāriṣu)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affixes called 'Sat' i. e. 'śatri' and 'śânach' are optionally the substitutes of 'Lṛiṭ' Source: Aṣṭādhyāyī 2.0

[The kŕt 1.93 affixes 1.1] denoted by the t.t. SAT (2.1.7 = ŚátR̥ and ŚānáC) optionally (vā) replace (l-substitutes of) lR̥Ṭ. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/8:sadvidhiḥ nityam aprathamāsamānādhikaraṇe |*
2/8:sadvidhiḥ aprathamāsamānādhikaraṇe nityam iti vaktavyam |
3/8:pakṣyantam paśya |
4/8:pakṣyamāṇam paśya |
5/8:kva tarhi idānīm vibhāṣā |
See More


Kielhorn/Abhyankar (II,143.7-10) Rohatak (III,320)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: lṛṭaḥ sthāne satsaṃjñau śatṛśānacau vā bhavataḥ. vyavasthitavibhāṣā iyam. tena y   See More

Kāśikāvṛttī2: lṛṭaḥ sadvā 3.3.14 lṛṭaḥ sthāne satsaṃjñau śatṛśānacau vā bhavataḥ. vyavasthita   See More

Nyāsa2: lṛṭaḥ sadvā. , 3.3.14 "satsaṃjñau" iti. "tau sat" 3.2.127 it   See More

Laghusiddhāntakaumudī1: vyavasthitavibhāṣeyam. tenāprathamāsāmānādhikaraṇye pratyottarapadayosaṃbodha Sū #838   See More

Laghusiddhāntakaumudī2: ḷṭaḥ sadvā 838, 3.3.14 vyavasthitavibhāṣeyam. tenāprathamāsāmānādhikaraṇye praty   See More

Bālamanoramā1: lṛṭaḥ sadvā. lṛṭaḥ śatṛśānacau vā sta ityarthaḥ. vyavasthiteti. vyākhditi b Sū #909   See More

Bālamanoramā2: lṛṭaḥ sadvā 909, 3.3.14 lṛṭaḥ sadvā. lṛṭaḥ śatṛśānacau vā sta ityarthaḥ. vyavast   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions