Kāśikāvṛttī1:
lṛṭaḥ sthāne satsaṃjñau śatṛśānacau vā bhavataḥ. vyavasthitavibhāṣā iyam. tena y
See More
lṛṭaḥ sthāne satsaṃjñau śatṛśānacau vā bhavataḥ. vyavasthitavibhāṣā iyam. tena yathā laṭaḥ
śatṛśānacau tathā asya api bhavataḥ. aprathamāsamānādhikaraṇā'diṣu nityam, anyatra vikalpaḥ.
kariṣyantaṃ devadattaṃ paśya. kariṣyamāṇaṃ devadattaṃ paśya. he kariṣyan. he karisyamāṇa.
arjayiṣyamaṇo vasati. prathamāsamānādhikaraṇe vikalpaḥ kariṣyan devadattaḥ. karisyamaṇo
devadattaḥ. kariṣyati. karisyate.
Kāśikāvṛttī2:
lṛṭaḥ sadvā 3.3.14 lṛṭaḥ sthāne satsaṃjñau śatṛśānacau vā bhavataḥ. vyavasthita
See More
lṛṭaḥ sadvā 3.3.14 lṛṭaḥ sthāne satsaṃjñau śatṛśānacau vā bhavataḥ. vyavasthitavibhāṣā iyam. tena yathā laṭaḥ śatṛśānacau tathā asya api bhavataḥ. aprathamāsamānādhikaraṇā'diṣu nityam, anyatra vikalpaḥ. kariṣyantaṃ devadattaṃ paśya. kariṣyamāṇaṃ devadattaṃ paśya. he kariṣyan. he karisyamāṇa. arjayiṣyamaṇo vasati. prathamāsamānādhikaraṇe vikalpaḥ kariṣyan devadattaḥ. karisyamaṇo devadattaḥ. kariṣyati. karisyate.
Nyāsa2:
lṛṭaḥ sadvā. , 3.3.14 "satsaṃjñau" iti. "tau sat" 3.2.127 it
See More
lṛṭaḥ sadvā. , 3.3.14 "satsaṃjñau" iti. "tau sat" 3.2.127 itisaṃjñāvihitatvācchatṛśānacau satsaṃjñakau. kathaṃ punarlṛṭaḥ śatṛśānacau bhavata ityāha-- "aprathamāsamānādhikaraṇe" ityādi. prathamāsamānādhikaraṇe vikalpena yathā laṭaḥ śatṛśānacau,tathā lṛṭo'pi vyavasthitavibhāṣayā satsaṃjñakau bhavataḥ. aprathamāsamānādhikaraṇādiṣu nityaṃ bhavataḥ-- kariṣyantaṃ paśya, kariṣyamāṇaṃ paśya, he kariṣyan, he kariṣyamāṇa, arjayiṣyan vasati, kariṣyadbhaktiḥ, kariṣyamāṇabhaktiḥ, kariṣyadrūpaḥ,kariṣyamāṇarūpa ityaprathamāsamānādhikaraṇe.
prathamāsamānādhikaraṇe tu vikalpaḥ-- kariṣyati devadattaḥ kariṣyan devadattaḥ; kariṣyate devadattaḥ, kariṣyamāṇo devadatta iti. lṛḍiti vatrtamāne punarlṛḍ()grahaṇaṃ sthāninirdeśārtham; itarathā hi pratyayāntaratvaṃ satsaṃjñakayorvijñāyeta. lṛṇmātrasya yathā syādityevamarthaṃ vā. tena yo'nadyatane lṛṭ tasyāpi bhavataḥ-- ()āo'gnīnādhāsyamāneneti. "abhijñāvacane lṛṭ" 3.2.112 ityasya na bhavataḥ; bhaviṣyatītyadhikārāt, asya ca bhaviṣyatkālavihitatvāt. anadyatane punarlṛḍuttarasūtre'nadyatana itiyogavibhāgādbhavatīti veditavyam. lṛṭaṣṭakāraṣṭeretvārthaḥ, ṛkāraḥ "syatāsī lṛluṭoḥ" 3.1.33 ityatra viśeṣārthaḥ॥
Laghusiddhāntakaumudī1:
vyavasthitavibhāṣeyam. tenāprathamāsāmānādhikaraṇye pratyottarapadayoḥ saṃbodha Sū #838
See More
vyavasthitavibhāṣeyam. tenāprathamāsāmānādhikaraṇye pratyottarapadayoḥ saṃbodhane
lakṣaṇahetvośca nityam. kariṣyantaṃ kariṣyamāṇaṃ paśya..
Laghusiddhāntakaumudī2:
ḷṭaḥ sadvā 838, 3.3.14 vyavasthitavibhāṣeyam. tenāprathamāsāmānādhikaraṇye praty
See More
ḷṭaḥ sadvā 838, 3.3.14 vyavasthitavibhāṣeyam. tenāprathamāsāmānādhikaraṇye pratyottarapadayoḥ saṃbodhane lakṣaṇahetvośca nityam. kariṣyantaṃ kariṣyamāṇaṃ paśya॥
Bālamanoramā1:
lṛṭaḥ sadvā. lṛṭaḥ śatṛśānacau vā sta ityarthaḥ. vyavasthiteti. vyākhyānāditi
b Sū #909
See More
lṛṭaḥ sadvā. lṛṭaḥ śatṛśānacau vā sta ityarthaḥ. vyavasthiteti. vyākhyānāditi
bhāvaḥ. nityamiti. tena tiṅāṃ nivṛttiḥ. aprathamāsāmānādhikaraṇye udāharati-
- kariṣyantamiti. pratyayaye parata udāharati– kāriṣyata iti. uttapade udāharati-
- kariṣyadbhaktiriti. kariṣyantī bhaktiriti. karmadhārayaḥ. sambodhane udāharati– he
kariṣyanniti. `śayiṣyamāṇābhokṣyante yavanā' iti lakṣaṇe udāhāryam. hetāvudāharati-
- arjayiṣyanvasatīti. prathamāsāmānādhikaraṇye'pi kvaciditi.
aprathamāsāmānādikaraṇyā'bhāve'pi kvacidityarthaḥ. kadācidityapi draṣṭavyam. idaṃ ca
`lṛṭ śeṣe ce'ti bhaviṣyadadhikāravihite lṛṭa\ufffdeva pravartate iti
`anavaklṛptyamarṣe'tyatra bhāṣye spaṣṭam.
Bālamanoramā2:
lṛṭaḥ sadvā 909, 3.3.14 lṛṭaḥ sadvā. lṛṭaḥ śatṛśānacau vā sta ityarthaḥ. vyavast
See More
lṛṭaḥ sadvā 909, 3.3.14 lṛṭaḥ sadvā. lṛṭaḥ śatṛśānacau vā sta ityarthaḥ. vyavasthiteti. vyākhyānāditi bhāvaḥ. nityamiti. tena tiṅāṃ nivṛttiḥ. aprathamāsāmānādhikaraṇye udāharati-- kariṣyantamiti. pratyayaye parata udāharati-- kāriṣyata iti. uttapade udāharati-- kariṣyadbhaktiriti. kariṣyantī bhaktiriti. karmadhārayaḥ. sambodhane udāharati-- he kariṣyanniti. "śayiṣyamāṇābhokṣyante yavanā" iti lakṣaṇe udāhāryam. hetāvudāharati-- arjayiṣyanvasatīti. prathamāsāmānādhikaraṇye'pi kvaciditi. aprathamāsāmānādikaraṇyā'bhāve'pi kvacidityarthaḥ. kadācidityapi draṣṭavyam. idaṃ ca "lṛṭ śeṣe ce"ti bhaviṣyadadhikāravihite lṛṭa()eva pravartate iti "anavaklṛptyamarṣe"tyatra bhāṣye spaṣṭam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents