Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् īṣadduḥsuṣu kṛcchrākṛcchrārtheṣu khal
Individual Word Components: īṣadduḥsuṣu kṛcchrākṛcchrārtheṣu khal
Sūtra with anuvṛtti words: īṣadduḥsuṣu kṛcchrākṛcchrārtheṣu khal pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), kriyāyām (3.3.10), kriyārthāyām (3.3.10)
Type of Rule: vidhi
Preceding adhikāra rule:3.2.134 (1ā kveḥ tacchīlataddharmatatsādhukāriṣu)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

In the sense of 'hard and difficult? or 'light and easy', the affix 'khal' is added to a verb, when 'ûshad', and 'dur' and 'su' are combined with it as upapadas. Source: Aṣṭādhyāyī 2.0

[The kŕt 1.93 affix 1.1] KHaL is introduced [after 1.2 a verbal stem 1.91] co-occurring with the particles īṣát-°, dús-° or sú-° [to form an action noun 18 (cf. 3.4.70)] expressing the sense of `difficult' (kr̥cchrá-°) or `easy' (á-kr̥cchra-arthe-ṣu). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/26:ajabbhyām strīkhalanāḥ |*
2/26:ajabbhyām strīkhalanāḥ bhavanti vipratiṣedhena |
3/26:ajapoḥ avakāśaḥ cayaḥ lavaḥ |
4/26:strīpratyayānām avakāśaḥ kṛtiḥ hṛtiḥ |
5/26:iha ubhayam prāpnoti |
See More


Kielhorn/Abhyankar (II,156.12-22) Rohatak (III,345)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: karaṇādhikaraṇayoḥ iti nivṛttam. īṣat dus su ityeteṣu upapadeṣu kṛcchrākṛcchrt   See More

Kāśikāvṛttī2: īṣadduḥsuṣu kṛcchrākṛccrārtheṣu khal 3.3.126 karaṇādhikaraṇayoḥ iti nivṛttam. ī   See More

Nyāsa2: īṣad?duḥsuṣu kṛcchrārtheṣu khal. , 3.3.126 "taditarayoḥ"iti. sabdeṣa   See More

Laghusiddhāntakaumudī1: karaṇādhikaraṇayoriti nivṛttam. eṣu duḥkhasukhārtheṣūpapadeṣu khal tayoreveti b Sū #879   See More

Laghusiddhāntakaumudī2: īṣaddussuṣu kṛcchrākṛcchrārtheṣu khal 879, 3.3.126 karaṇādhikaraṇayoriti nivṛtta   See More

Tattvabodhinī1: īṣadduḥsuṣu. iha sāmānyoktāvapi yogyatābalādviśeṣaṇasya viṣayavibhāgo labhyate. Sū #1579   See More

Tattvabodhinī2: īṣadduḥsuṣukṛcchrā'kṛcchrārtheṣu khal 1579, 3.3.126 īṣadduḥsuṣu. iha sāmānyoktāv   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions