Kāśikāvṛttī1: karaṇādhikaraṇayoḥ iti nivṛttam. īṣat dus su ityeteṣu upapadeṣu
kṛcchrākṛcchrārt See More
karaṇādhikaraṇayoḥ iti nivṛttam. īṣat dus su ityeteṣu upapadeṣu
kṛcchrākṛcchrārtheṣu dhatoḥ khal pratyayo bhavati. kṛcchraṃ duḥkham, tad duro
viśeṣaṇam. akṛcchraṃ sukham, taditarayoḥ viśeṣanam, sambhavāt. īṣatkaro bhavatā kaṭaḥ.
duṣkaraḥ. sukaraḥ. īṣadbhojaḥ. durbhojaḥ. subhojaḥ. īṣadādiṣu iti kim? kṛcchreṇa kāryaḥ
kaṭaḥ. kṛcchrākṛcchrārtheṣu iti kim? īṣatkāryaḥ. lakāraḥ svarārthaḥ. khitkaraṇam
uttarakra mumartham.
Kāśikāvṛttī2: īṣadduḥsuṣu kṛcchrākṛccrārtheṣu khal 3.3.126 karaṇādhikaraṇayoḥ iti nivṛttam. ī See More
īṣadduḥsuṣu kṛcchrākṛccrārtheṣu khal 3.3.126 karaṇādhikaraṇayoḥ iti nivṛttam. īṣat dus su ityeteṣu upapadeṣu kṛcchrākṛcchrārtheṣu dhatoḥ khal pratyayo bhavati. kṛcchraṃ duḥkham, tad duro viśeṣaṇam. akṛcchraṃ sukham, taditarayoḥ viśeṣanam, sambhavāt. īṣatkaro bhavatā kaṭaḥ. duṣkaraḥ. sukaraḥ. īṣadbhojaḥ. durbhojaḥ. subhojaḥ. īṣadādiṣu iti kim? kṛcchreṇa kāryaḥ kaṭaḥ. kṛcchrākṛcchrārtheṣu iti kim? īṣatkāryaḥ. lakāraḥ svarārthaḥ. khitkaraṇam uttarakra mumartham.
Nyāsa2: īṣad?duḥsuṣu kṛcchrārtheṣu khal. , 3.3.126 "taditarayoḥ"iti. suśabdeṣa See More
īṣad?duḥsuṣu kṛcchrārtheṣu khal. , 3.3.126 "taditarayoḥ"iti. suśabdeṣacchabdayoḥ. kathaṃ punaḥ sāmānyoktenāpi viśeṣo labhyate? ityāha-- sambhavātiti. yatra yasya sambhavastatra tasya viśeṣaṇaṃ bhavati. kṛcchrameva duḥśabdasyārthe vatrtate, nākṛcchram. itarayostvarthe'kṛcchrameva varttaite na kṛcchram. tasmāt kṛcchraṃ dura eva viśeṣaṇam, akṛcchra tvitarayoreva. "īṣātkaraḥ kaṭo bhavatā" iti. akṛcchreṇāyatnena kriyate bhavatā kaṭa ityarthaḥ. "īṣatkāryaḥ"iti. "ṛhaloṇryat" 3.1.124 iti ṇyat. īṣacchabdo'tra manāgityasyārthe vatrtateta.
"lakāraḥ svarārthaḥ" iti. liti pratyayāt pūrvasyodāttatvaṃ yathā syāt. nanu ca hyasvādikaṃ khitkāryaṃ "khityanavyayasya" 6.3.65 ityevamādiśāstreṇānavyayasya vidhīyate; īṣadādayaścāvyayasaṃsajñāḥ; tatkimarthaṃ khalaḥ, khitkaraṇamityāha-- "khitkaraṇamuttaratra mumartham" iti.uttaratrānavyaye'pyupapade khal vidhāsyate, tatra "arūrdviṣadajantasya mum" 6.3.66 iti mum yathā syādityevamarthaṃ khitkaraṇam॥
Laghusiddhāntakaumudī1: karaṇādhikaraṇayoriti nivṛttam. eṣu duḥkhasukhārtheṣūpapadeṣu khal tayoreveti b Sū #879 See More
karaṇādhikaraṇayoriti nivṛttam. eṣu duḥkhasukhārtheṣūpapadeṣu khal tayoreveti bhāve
karmaṇi ca. kṛcchre - duṣkaraḥ kaṭo bhavatā. akṛcchre - īṣatkaraḥ. sukaraḥ..
Laghusiddhāntakaumudī2: īṣaddussuṣu kṛcchrākṛcchrārtheṣu khal 879, 3.3.126 karaṇādhikaraṇayoriti nivṛtta See More
īṣaddussuṣu kṛcchrākṛcchrārtheṣu khal 879, 3.3.126 karaṇādhikaraṇayoriti nivṛttam. eṣu duḥkhasukhārtheṣūpapadeṣu khal tayoreveti bhāve karmaṇi ca. kṛcchre - duṣkaraḥ kaṭo bhavatā. akṛcchre - īṣatkaraḥ. sukaraḥ॥
Tattvabodhinī1: īṣadduḥsuṣu. iha sāmānyoktāvapi yogyatābalādviśeṣaṇasya viṣayavibhāgo labhyate. Sū #1579 See More
īṣadduḥsuṣu. iha sāmānyoktāvapi yogyatābalādviśeṣaṇasya viṣayavibhāgo labhyate.
duriti kṛcchrārthe,itarau tvakṛcchrārthe.tadetaddarśayati–kṛcchre duṣkara
ityādinā. bhavateti. `na loke'ti ṣaṣṭhīniṣedhātkartari tṛtīyā. kacchretyādi kim ?.
īṣatkāryam. svalpaṃ kāryamityarthaḥ. khaliti. lakāraḥ svarārthaḥ, khitkaraṇaṃ tūttaratra
mumartham. nimimīti. `mīnātiminotidīṅāṃ lyapi ca ' `vibhāṣā līyateḥ iti prāptaṃ
niṣidhyate. nimaya ityādi. `erac. upasargātkhalghañoḥ. `labheśce'tyanenaiva siddhe
niyamārthamidamityāha–upasargādevati.
Tattvabodhinī2: īṣadduḥsuṣukṛcchrā'kṛcchrārtheṣu khal 1579, 3.3.126 īṣadduḥsuṣu. iha sāmānyoktāv See More
īṣadduḥsuṣukṛcchrā'kṛcchrārtheṣu khal 1579, 3.3.126 īṣadduḥsuṣu. iha sāmānyoktāvapi yogyatābalādviśeṣaṇasya viṣayavibhāgo labhyate. duriti kṛcchrārthe,itarau tvakṛcchrārthe.tadetaddarśayati--kṛcchre duṣkara ityādinā. bhavateti. "na loke"ti ṣaṣṭhīniṣedhātkartari tṛtīyā. kacchretyādi kim?. īṣatkāryam. svalpaṃ kāryamityarthaḥ. khaliti. lakāraḥ svarārthaḥ, khitkaraṇaṃ tūttaratra mumartham. nimimīti. "mīnātiminotidīṅāṃ lyapi ca " "vibhāṣā līyateḥ iti prāptaṃ niṣidhyate. nimaya ityādi. "erac. upasargātkhalghañoḥ. "labheśce"tyanenaiva siddhe niyamārthamidamityāha--upasargādevati.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents