Grammatical Sūtra: गोचरसंचरवहव्रजव्यजापणनिगमाश्च gocarasaṃcaravahavrajavyajāpaṇanigamāśca
Individual Word Components: gocarasaṃcaravahavrajavyajāpaṇanigamāḥ ca
Sūtra with anuvṛtti words: gocarasaṃcaravahavrajavyajāpaṇanigamāḥ ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), kriyāyām (3.3.10), kriyārthāyām (3.3.10), karaṇādhikaraṇayoḥ (3.3.117), puṁsi (3.3.118), saṃjñāyām (3.3.118), ghaḥ (3.3.118)
Type of Rule: vidhi
Preceding adhikāra rule:3.2.134 (1ā kveḥ tacchīlataddharmatatsādhukāriṣu)
Description:
And the words 'gochara', 'saAchara', 'vaha' 'vraja', 'vyaja', 'âpana' and 'nigama' are anomalous. Source: Aṣṭādhyāyī 2.0
(The irregular expressions) go-car-á- `domain', saṁ-car-á- `pasturage', vahá- `conveyance', vraj-á- `cow-pen', vyajá- `fan', ā-paṇ-á- `market place' and ni-gam-á- `Vedic passage' are introduced [as derived with the kŕt 1.93 affix 1.1 GHá 118, signifying an instrument or a locus 117 to form a masculine name 118]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
|
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini |
Anuvṛtti: 3.3.117, 3.3.118 |
Mahābhāṣya: With kind permission: Dr. George Cardona
1/4:gocarādīnām agrahaṇam prāyavacanāt yathā kaṣaḥ nikaṣaḥ iti |*
2/4:gocarādīnām grahaṇam śakyam akartum |
3/4:ghañ kasmāt na bhavati |
4/4:prāyavacanāt yathā kaṣaḥ nikaṣaḥ iti prāyavacanāt ghañ na bhavati |
See More
1/4:gocarādīnām agrahaṇam prāyavacanāt yathā kaṣaḥ nikaṣaḥ iti |*
2/4:gocarādīnām grahaṇam śakyam akartum |
3/4:ghañ kasmāt na bhavati |
4/4:prāyavacanāt yathā kaṣaḥ nikaṣaḥ iti prāyavacanāt ghañ na bhavati |
Kielhorn/Abhyankar (II,155.15-17) Rohatak (III,343)*Kātyāyana's Vārttikas