Kāśikāvṛttī1: paryāyaḥ paripāṭīkramaḥ. arhaṇamarhaḥ, tadyogyatā. ṛṇaṃ tat yat parasya dhāryate See More
paryāyaḥ paripāṭīkramaḥ. arhaṇamarhaḥ, tadyogyatā. ṛṇaṃ tat yat parasya dhāryate.
utpattiḥ janma. eteṣvartheṣu dhātoḥ ṇvuc pratyayo bhavati. ktinnādīnām apavādaḥ.
paryāye tāvat bhavataḥ śāyikā. bhavato 'gragrāsikā. arhe arhati bhavānikṣubhakṣikām.
ṛṇe ikṣubhakṣikāṃ me dharayasi. odanabhojikām. payaḥpāyikām. utpattau ikṣubhakṣikā me
udapādi. odanabhojikā. payaḥpāyikā. vibhāṣā ityeva, cikīrṣā utpadyate. ṇvuli prakṛte
pratyayāntarakaranaṃ svarārtham.
Kāśikāvṛttī2: paryāyārharṇautpattiṣu ṇvuc 3.3.111 paryāyaḥ paripāṭīkramaḥ. arhaṇamarhaḥ, tady See More
paryāyārharṇautpattiṣu ṇvuc 3.3.111 paryāyaḥ paripāṭīkramaḥ. arhaṇamarhaḥ, tadyogyatā. ṛṇaṃ tat yat parasya dhāryate. utpattiḥ janma. eteṣvartheṣu dhātoḥ ṇvuc pratyayo bhavati. ktinnādīnām apavādaḥ. paryāye tāvat bhavataḥ śāyikā. bhavato 'gragrāsikā. arhe arhati bhavānikṣubhakṣikām. ṛṇe ikṣubhakṣikāṃ me dharayasi. odanabhojikām. payaḥpāyikām. utpattau ikṣubhakṣikā me udapādi. odanabhojikā. payaḥpāyikā. vibhāṣā ityeva, cikīrṣā utpadyate. ṇvuli prakṛte pratyayāntarakaranaṃ svarārtham.
Nyāsa2: paryāyārhaṇotpattiṣu ṇvuc. , 3.3.111 "ktinnādīnāmapavādaḥ"iti. ādiśabd See More
paryāyārhaṇotpattiṣu ṇvuc. , 3.3.111 "ktinnādīnāmapavādaḥ"iti. ādiśabdenākārādīnām. "agragāmikā" iti. agrasya gāmikā. kṛdyogalakṣaṇāyāḥ karmaṇi ṣaṣṭhyāḥ samāsaḥ. "svarārtham" iti. antodāttatvaṃ yathā syādityevamartham. ṇvuli hi sati pratyayāt pūrvamudāttaḥ syāt॥
Tattvabodhinī1: paripāṭīti. paṭa gatau paripūrvaḥ. `iṇajādibhyaḥ' itīṇ. `kṛdikārā'dit Sū #1569 See More
paripāṭīti. paṭa gatau paripūrvaḥ. `iṇajādibhyaḥ' itīṇ. `kṛdikārā'diti ṅīṣ.
Tattvabodhinī2: paryāya'rhaṇotpattiṣu ṇvuc 1569, 3.3.111 paripāṭīti. paṭa gatau paripūrvaḥ. &quo See More
paryāya'rhaṇotpattiṣu ṇvuc 1569, 3.3.111 paripāṭīti. paṭa gatau paripūrvaḥ. "iṇajādibhyaḥ" itīṇ. "kṛdikārā"diti ṅīṣ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents