Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: कृञः श च kṛñaḥ śa ca
Individual Word Components: kṛñaḥ śa (luptaprathamāntanirdeśaḥ) ca
Sūtra with anuvṛtti words: kṛñaḥ śa (luptaprathamāntanirdeśaḥ) ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), kriyāyām (3.3.10), kriyārthāyām (3.3.10), bhāve (3.3.18), akartari (3.3.19), ca (3.3.19), kārake (3.3.19), saṃjñāyām (3.3.19), striyām (3.3.94), udāttaḥ (3.3.96), kyap (3.3.98)
Type of Rule: vidhi
Preceding adhikāra rule:3.2.134 (1ā kveḥ tacchīlataddharmatatsādhukāriṣu)

Description:

And after the root 'kṛi' comes the affix 'śa' in forming a feminine, as well as the affix 'kyap'. Source: Aṣṭādhyāyī 2.0

[The kŕt 1.93 affix 1.1 KyáP 98 with udātta accent 96] as well as (ca) Śá are introduced [after 1.2 the verbal stem 1.91] kr̥Ñ- `do, make, perform' (VIII 10) [to form a derivative in the feminine gender 94]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.3.18, 3.3.19, 3.3.94, 3.3.96, 3.3.98

Mahābhāṣya: With kind permission: Dr. George Cardona

1/3:kṛñaḥ śa ca iti vāvacanam ktinartham |*
2/3:kṛñaḥ śa ca iti vāvacanam kartavyam ktin api yathā syāt |
3/3:kṛtiḥ |
See More


Kielhorn/Abhyankar (II,153.2-3) Rohatak (III,339)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: karoter dhātoḥ striyāṃ śaḥ pratyayo bhavati. cakārāt kyap ca. yogavibhāgo 'tra k   See More

Kāśikāvṛttī2: kṛñaḥ śa ca 3.3.100 karoter dhātoḥ striyāṃ śaḥ pratyayo bhavati. cakāt kyap c   See More

Nyāsa2: kṛñaḥ śa ca. , 3.3.100 "yogavibhāgo'tra katrtavyaḥ" iti. kṛñaḥ kyabiti   See More

Tattvabodhinī1: kriyeti. yadā bhāvakarmaṇoḥ śastadā `sārvadhātuke yak'. `rih śayagliṅkṣu&# Sū #1561   See More

Tattvabodhinī2: kṛñaḥ śa ca 1561, 3.3.100 kriyeti. yadā bhāvakarmaṇoḥ śastadā "sārvadtuke   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions