Kāśikāvṛttī1:
karoter dhātoḥ striyāṃ śaḥ pratyayo bhavati. cakārāt kyap ca. yogavibhāgo 'tra
k
See More
karoter dhātoḥ striyāṃ śaḥ pratyayo bhavati. cakārāt kyap ca. yogavibhāgo 'tra
kartavyaḥ, ktinnapi yathā syāt. kriyā, kṛtyā, kṛtiḥ.
Kāśikāvṛttī2:
kṛñaḥ śa ca 3.3.100 karoter dhātoḥ striyāṃ śaḥ pratyayo bhavati. cakārāt kyap c
See More
kṛñaḥ śa ca 3.3.100 karoter dhātoḥ striyāṃ śaḥ pratyayo bhavati. cakārāt kyap ca. yogavibhāgo 'tra kartavyaḥ, ktinnapi yathā syāt. kriyā, kṛtyā, kṛtiḥ.
Nyāsa2:
kṛñaḥ śa ca. , 3.3.100 "yogavibhāgo'tra katrtavyaḥ" iti. kṛñaḥ kyabiti
See More
kṛñaḥ śa ca. , 3.3.100 "yogavibhāgo'tra katrtavyaḥ" iti. kṛñaḥ kyabiti bhavati, tataḥ śaśca, yathāprāptañceti, tena trīṇi rūpāṇi sidhyanti. tatra "kṛñaḥ"iti yogena kṛtyetyetadrūpaṃ sidhyati, "śa ca" ityanena kriyā kṛtiriti cetyetadrūpadvayaṃ kriyata iti. yadā bhāve śabdastadā "sārvadhātuke yak" 3.1.67, "riṅ śayagliṅakṣu" 7.4.24 iti riṅādeśaḥ. yadā tvakatrtari kārake tadā yagabhāvāccha eva pratyaye parato dhātoriṅādeśe kṛte "aci śnudhātu" 6.4.77 ityādinā tasyeyaṅ. śakāraḥ sārvadhātukārthaḥ॥
Tattvabodhinī1:
kriyeti. yadā bhāvakarmaṇoḥ śastadā `sārvadhātuke yak'. `rih śayagliṅkṣu Sū #1561
See More
kriyeti. yadā bhāvakarmaṇoḥ śastadā `sārvadhātuke yak'. `rih śayagliṅkṣu' iti
riṅādeśaḥ. anyatra tu yagabhāve'pi śe parato riṅādeśe kṛte iyaṅi sati rūpaṃ tulyam.
Tattvabodhinī2:
kṛñaḥ śa ca 1561, 3.3.100 kriyeti. yadā bhāvakarmaṇoḥ śastadā "sārvadhātuke
See More
kṛñaḥ śa ca 1561, 3.3.100 kriyeti. yadā bhāvakarmaṇoḥ śastadā "sārvadhātuke yak". "rih śayagliṅkṣu" iti riṅādeśaḥ. anyatra tu yagabhāve'pi śe parato riṅādeśe kṛte iyaṅi sati rūpaṃ tulyam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents