Kāśikāvṛttī1:
duher dhātoḥ supyupapade kap pratyayo bhavati, ghakāraścāntādeśaḥ. kāmadughā dhe
See More
duher dhātoḥ supyupapade kap pratyayo bhavati, ghakāraścāntādeśaḥ. kāmadughā dhenuḥ.
arghadughā. dharmadugha.
Kāśikāvṛttī2:
duhaḥ kab ghaś ca 3.2.70 duher dhātoḥ supyupapade kap pratyayo bhavati, ghakāra
See More
duhaḥ kab ghaś ca 3.2.70 duher dhātoḥ supyupapade kap pratyayo bhavati, ghakāraścāntādeśaḥ. kāmadughā dhenuḥ. arghadughā. dharmadugha.
Nyāsa2:
duhaḥ kabghaśca. , 3.2.70 "kāmadudhā". "gharmadughā". kāmaṃ
See More
duhaḥ kabghaśca. , 3.2.70 "kāmadudhā". "gharmadughā". kāmaṃ dogdhīti kāmadughā. garmaṃ dogdhīti gharmadudhā॥
Bālamanoramā1:
duhaḥ kubdhaśca. supyupapade duheḥ kapsyāt, prakṛterghaścāntādeśa ityartha-.
kā Sū #789
See More
duhaḥ kubdhaśca. supyupapade duheḥ kapsyāt, prakṛterghaścāntādeśa ityartha-.
kāmadugheti. `dhenu'riti śeṣaḥ. kāmam = apekṣitaṃ dugdhe iti vigrahaḥ.
Bālamanoramā2:
duhaḥ kabdhaśca 789, 3.2.70 duhaḥ kubdhaśca. supyupapade duheḥ kapsyāt, prakṛter
See More
duhaḥ kabdhaśca 789, 3.2.70 duhaḥ kubdhaśca. supyupapade duheḥ kapsyāt, prakṛterghaścāntādeśa ityartha-. kāmadugheti. "dhenu"riti śeṣaḥ. kāmam = apekṣitaṃ dugdhe iti vigrahaḥ.
Tattvabodhinī1:
kāmadugheti. `dhenu'riti śeṣaḥ. kāmaṃ dogdhīti vigrahaḥ. Sū #654
Tattvabodhinī2:
duhaḥ kaḥ dvyaśca 654, 3.2.70 kāmadugheti. "dhenu"riti śeṣaḥ. kāmaṃ do
See More
duhaḥ kaḥ dvyaśca 654, 3.2.70 kāmadugheti. "dhenu"riti śeṣaḥ. kāmaṃ dogdhīti vigrahaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents