Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: नाडीमुष्ट्योश्च nāḍīmuṣṭyośca
Individual Word Components: nāḍīmuṣṭyoḥ ca
Sūtra with anuvṛtti words: nāḍīmuṣṭyoḥ ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), karmaṇi (3.2.1), anupasarge (3.2.3), supi (3.2.4), khaś (3.2.28), dhmādheṭoḥ (3.2.29)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.95 (1kṛtyāḥ prāṅ ṇvulaḥ)

Description:

And when the words ((nā ī)) 'a tube' and ((muṣṭi)) 'fist' are objects in composition with the verbs ((dhmā)) and ((dhe)), the affix ((khaś)) is employed. Source: Aṣṭādhyāyī 2.0

[The kŕt 1.93 affix 1.1 KHጠ28 is introduced after 1.2 the verbal stems 1.91 dhmā- and dheṬ- 29 co-occurring with the nominal padás] nāḍī `tube, pipe' and muṣṭí- `fist' [ending in 1.1.72 the second sUP triplet 1]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.2.28, 3.2.29


Commentaries:

Kāśikāvṛttī1: nāḍī muṣti ityetayoḥ karmaṇorupapadayoḥ dhmādheṭoḥ khaśpratyayo bhavati. atra ap   See More

Kāśikāvṛttī2: nāḍīmuṣṭyoś ca 3.2.30 nāḍī muṣti ityetayoḥ karmaṇorupapadayoḥ dhmādheṭokhpr   See More

Nyāsa2: nāḍīmuṣṭa�ośca. , 3.2.30 "atrāpi"ityādinā nāḍīmuṣṭiśabdo hi dhyantaḥ t   See More

Tattvabodhinī1: nāḍīmuṣṭa\ufffdośca. yathāsaṅkhyaneti. etaccehaiva sūtre bhāṣye, vṛttau ca sthi Sū #633   See More

Tattvabodhinī2: kamerṇiṅaḥ 126, 3.2.30 ām- kārayāmāsa. anta-- gaṇḍayanto maṇḍayantaḥ. "tṛ()   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions