Kāśikāvṛttī1:
nāḍī muṣti ityetayoḥ karmaṇorupapadayoḥ dhmādheṭoḥ khaśpratyayo bhavati. atra ap
See More
nāḍī muṣti ityetayoḥ karmaṇorupapadayoḥ dhmādheṭoḥ khaśpratyayo bhavati. atra api
ghyantasya apūrvanipāto lakṣaṇavyabhicāracihnam. tena saṅkhyātānudeśo na bhavati.
nāḍindhamaḥ. muṣṭindhamaḥ. nāḍindhayaḥ. muṣṭindhayaḥ. anuktasamuccayārthaścakāraḥ.
ghaṭindhamaḥ. ghaṭindhayaḥ. khārindhamaḥ. khārindhayaḥ. vātandhamaḥ parvataḥ. vātandhayaḥ.
Kāśikāvṛttī2:
nāḍīmuṣṭyoś ca 3.2.30 nāḍī muṣti ityetayoḥ karmaṇorupapadayoḥ dhmādheṭoḥ khaśpr
See More
nāḍīmuṣṭyoś ca 3.2.30 nāḍī muṣti ityetayoḥ karmaṇorupapadayoḥ dhmādheṭoḥ khaśpratyayo bhavati. atra api ghyantasya apūrvanipāto lakṣaṇavyabhicāracihnam. tena saṅkhyātānudeśo na bhavati. nāḍindhamaḥ. muṣṭindhamaḥ. nāḍindhayaḥ. muṣṭindhayaḥ. anuktasamuccayārthaścakāraḥ. ghaṭindhamaḥ. ghaṭindhayaḥ. khārindhamaḥ. khārindhayaḥ. vātandhamaḥ parvataḥ. vātandhayaḥ.
Nyāsa2:
nāḍīmuṣṭa�ośca. , 3.2.30 "atrāpi"ityādinā nāḍīmuṣṭiśabdo hi dhyantaḥ t
See More
nāḍīmuṣṭa�ośca. , 3.2.30 "atrāpi"ityādinā nāḍīmuṣṭiśabdo hi dhyantaḥ tasya hi "dvandve ghi" 2.2.32 iti pūrvanipāte prāpte yo'yamapūrvanipātaḥ kṛtaḥ sa pūrvanipātalakṣaṇavyabhicāracihnam, ata ihāpi saṃkhyātānudeśo na bhavitītyapi sūcayati. atha pratyekamupapadābhyāṃ dhātoḥ pratyekaṃ sambandhaḥ. sa codāharaṇenaiva vṛttāvabhivyaktaḥ. "anuktasamuccayārthaścakāraḥ" iti. tena ghaṭīkhārīvātaśabdeṣvapyupapadeṣu dhmādheṭoḥ khaś bhavati. yadyevam, vaiṣamyādeva saṃkhyātānudeśo na bhaviṣyatīti nirarthakastadabhāvārtho ghyantasyāpūrvanipātaḥ? ucyate-- vākye bhedena dve hratra, ekena vākyena nāḍīmuṣṭī-- ityetayordhmādheṭoḥ khaś bhavatīti. ataḥ "nāḍīmuṣṭyoḥ" ityekaṃ vākyam, cakārasyānuktasamuccayārthatvāt ghaṭīkhārīvātaśabdeṣvapyupapadeṣu dhmādheṭoḥ khaś bhavatīti dvitīyam. tatra pūrvasmin vākye samānatvamastīti syādeva saṃkhyātānudeśaḥ॥
Tattvabodhinī1:
nāḍīmuṣṭa\ufffdośca. yathāsaṅkhyaneti. etaccehaiva sūtre bhāṣye, vṛttau ca
sthi Sū #633
See More
nāḍīmuṣṭa\ufffdośca. yathāsaṅkhyaneti. etaccehaiva sūtre bhāṣye, vṛttau ca
sthitam. yattu `yathāsaṅkhya'miti sūtre nāḍīmuṣṭa\ufffdorityudāhmataṃ bhāṣye
tatprāptamātrābhiprāyeṇetyeke. śabdakaustubhe tu matabhedena tadbodhyamiti sthitam.
Tattvabodhinī2:
kamerṇiṅaḥ 126, 3.2.30 ām- kārayāmāsa. anta-- gaṇḍayanto maṇḍayantaḥ. "tṛ()
See More
kamerṇiṅaḥ 126, 3.2.30 ām- kārayāmāsa. anta-- gaṇḍayanto maṇḍayantaḥ. "tṛ()bhūvahivasibhāsisādhigaḍimaṇḍijinandibhyaśce"tyauṇādiko jhac. "jho'ntaḥ". "spṛhigṛhī"tyāluc. spṛhayāluḥ. "śrudakṣispṛhigṛhibhyaḥ" ityauṇādika āyyaḥ. "spṛyāyyaḥ". "stanihmaṣipuṣī"tyauṇādika eva itnuc. stanayitnuḥ. "ṇeśchandasīti" iṣṇuc. "vīrudhaḥ pārayiṣṇavaḥ".
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents