Kāśikāvṛttī1:
ākārāntebhyaḥ anupasargebhyaḥ karmaṇyupapade kapratyayo bhavati. aṇo 'pavādaḥ. g
See More
ākārāntebhyaḥ anupasargebhyaḥ karmaṇyupapade kapratyayo bhavati. aṇo 'pavādaḥ. godaḥ.
kambaladaḥ. pārṣṇitram. aṅgulitram. anupasarge iti kim? gosandāyaḥ.
vaḍavāsandāyaḥ.
Kāśikāvṛttī2:
āto 'nupasarge kaḥ 3.2.3 ākārāntebhyaḥ anupasargebhyaḥ karmaṇyupapade kapratyay
See More
āto 'nupasarge kaḥ 3.2.3 ākārāntebhyaḥ anupasargebhyaḥ karmaṇyupapade kapratyayo bhavati. aṇo 'pavādaḥ. godaḥ. kambaladaḥ. pārṣṇitram. aṅgulitram. anupasarge iti kim? gosandāyaḥ. vaḍavāsandāyaḥ.
Nyāsa2:
āto'nupasarge kaḥ. , 3.2.3 "anupasarge" iti. vyatyayena pañcamīprasaṅg
See More
āto'nupasarge kaḥ. , 3.2.3 "anupasarge" iti. vyatyayena pañcamīprasaṅge'pi saptamī. dhātuviśeṣaṇañcaitat. ata evāha-- "ākārāntebhyo'nupasargebhyaḥ"iti ca. "godaḥ" iti. pūrvavaladākāralopaḥ. "pā()ṣṇam" iti. "traiṅa pālane" (dhā.pā.965)॥
Laghusiddhāntakaumudī1:
ādantāddhātoranupasargātkarmaṇyupapade kaḥ syāt. aṇo'pavādaḥ. āto lopa iṭi ca.
Sū #794
See More
ādantāddhātoranupasargātkarmaṇyupapade kaḥ syāt. aṇo'pavādaḥ. āto lopa iṭi ca.
godaḥ. dhanadaḥ. kambaladaḥ. anupasarge kim? gosandāyaḥ. (vā.) mūlavibhujādibhyaḥ kaḥ.
mūlāni vibhujati mūlavibhujo rathaḥ. ākṛtigaṇo'yam. mahīdhraḥ. kudhraḥ..
Laghusiddhāntakaumudī2:
āto'nupasarge kaḥ 794, 3.2.3 ādantāddhātoranupasargātkarmaṇyupapade kaḥ syāt. aṇ
See More
āto'nupasarge kaḥ 794, 3.2.3 ādantāddhātoranupasargātkarmaṇyupapade kaḥ syāt. aṇo'pavādaḥ. āto lopa iṭi ca. godaḥ. dhanadaḥ. kambaladaḥ. anupasarge kim? gosandāyaḥ. (vā.) mūlavibhujādibhyaḥ kaḥ. mūlāni vibhujati mūlavibhujo rathaḥ. ākṛtigaṇo'yam. mahīdhraḥ. kudhraḥ॥
Siddhāntakaumudī1:
ādantāddhātoranupasargātkarmaṇyupapade kaḥ syānnāṇ . ’āto lopaḥ’ . godaḥ . pārṣ Sū #2915
See More
ādantāddhātoranupasargātkarmaṇyupapade kaḥ syānnāṇ . ’āto lopaḥ’ . godaḥ . pārṣṇitram . ’anupasarge’ kim . gosandāyaḥ . ’kavidhau sarvatra saṃprasāraṇebhyo ḍa:’ (vā0 1984) . brahma jināti brahmajyaḥ . sarvatragrahaṇādātaścopasarge āhvaḥ . prahvaḥ .
Bālamanoramā1:
āto'nupasarge kaḥ. pā\ufffdṣṇatramiti. pā\ufffdṣṇaḥ– pādamūlabhāgaḥ. taṃ
trāyat Sū #732
See More
āto'nupasarge kaḥ. pā\ufffdṣṇatramiti. pā\ufffdṣṇaḥ– pādamūlabhāgaḥ. taṃ
trāyate vigrahaḥ. `traiṅ pālane' ātve kṛte kaḥ. gosaṃdāya iti. aṇi - āto yuk.
kavidhau sarvatreti. vārtikamidam. sarvatra kapratyayavidhau saṃprasāraṇārhebhyaḥ kāpavādo
ḍapratyayo vācya ityarthaḥ. brāhṛjya iti. `jyā vayohānau' asmāḍḍaḥ.
ḍittvasāmathryādabhasyāpi ṭerlopaḥ. atra kapratyaye sati kittvāt `grahijye' ti
saṃprasāraṇaṃ prasaktam, ato ḍa eva, natu kaḥ. sarvatreti. upasarge upapade āto'pi ḍa eva,
natu `ātaścopasarge' iti kaḥ,`sarvatra' grahaṇādityanvayaḥ. anyathā `anantarasya
vidhi'riti nyāyāt `āto'nupasarge'iti kaṃ bādhitvā ḍa eva. tasya
akittvādyajādilakṣaṇaṃ saṃprasāraṇaṃ na. supi sthaḥ. yogo vibhajyate iti. idaṃ bhāṣye
spaṣṭam. tatra `supī'tyaṃśaṃ vyācaṣṭe– supyupapade iti idaṃ kevalopasarga vyartham,
`ātaścopasarge' ityeva siddheḥ, karmaṇyupapade'pyetadvyartameva, `āto'nupasarge kaḥ'
ityārambhāditi matvodāharati– dvābhyāmiti. tata iti. `supī'tyaṃśasya
vyākhyānāntaraṃ `stha' ityaṃśo vyākhyāyata ityarthaḥ. nanu `supī'tyaṃśenaiva siddhe
kimarthamidamityata āha– ārambhasāmathryāditi. kartari `supi' iti pūrveṇa sdadhe
`kartari kṛ'diti nānuvartate. anirdiṣṭārthatvāt `guptijkidbhyaḥ sa'
nityādivatsvārthiko'yam, svārthaśca bhāva eveti bhāṣye spaṣṭam. na ca evaṃ sati
`ghañarthe kavidhāna'mityeva siddhamiti vācyam, nityopapadasamāsārthatvāt. ata eva
lyuḍantena asvapadavigrahaṃ darśayannāha— ākhūnāmutthānamākhūttha iti.
Bālamanoramā2:
āto'nupasarge kaḥ 732, 3.2.3 āto'nupasarge kaḥ. pā()ṣṇatramiti. pā()ṣṇaḥ-- pādam
See More
āto'nupasarge kaḥ 732, 3.2.3 āto'nupasarge kaḥ. pā()ṣṇatramiti. pā()ṣṇaḥ-- pādamūlabhāgaḥ. taṃ trāyate vigrahaḥ. "traiṅ pālane" ātve kṛte kaḥ. gosaṃdāya iti. aṇi - āto yuk. kavidhau sarvatreti. vārtikamidam. sarvatra kapratyayavidhau saṃprasāraṇārhebhyaḥ kāpavādo ḍapratyayo vācya ityarthaḥ. brāhṛjya iti. "jyā vayohānau" asmāḍḍaḥ. ḍittvasāmathryādabhasyāpi ṭerlopaḥ. atra kapratyaye sati kittvāt "grahijye" ti saṃprasāraṇaṃ prasaktam, ato ḍa eva, natu kaḥ. sarvatreti. upasarge upapade āto'pi ḍa eva, natu "ātaścopasarge" iti kaḥ,"sarvatra" grahaṇādityanvayaḥ. anyathā "anantarasya vidhi"riti nyāyāt "āto'nupasarge"iti kaṃ bādhitvā ḍa eva. tasya akittvādyajādilakṣaṇaṃ saṃprasāraṇaṃ na. supi sthaḥ. yogo vibhajyate iti. idaṃ bhāṣye spaṣṭam. tatra "supī"tyaṃśaṃ vyācaṣṭe-- supyupapade iti idaṃ kevalopasarga vyartham, "ātaścopasarge" ityeva siddheḥ, karmaṇyupapade'pyetadvyartameva, "āto'nupasarge kaḥ" ityārambhāditi matvodāharati-- dvābhyāmiti. tata iti. "supī"tyaṃśasya vyākhyānāntaraṃ "stha" ityaṃśo vyākhyāyata ityarthaḥ. nanu "supī"tyaṃśenaiva siddhe kimarthamidamityata āha-- ārambhasāmathryāditi. kartari "supi" iti pūrveṇa sdadhe "kartari kṛ"diti nānuvartate. anirdiṣṭārthatvāt "guptijkidbhyaḥ sa" nityādivatsvārthiko'yam, svārthaśca bhāva eveti bhāṣye spaṣṭam. na ca evaṃ sati "ghañarthe kavidhāna"mityeva siddhamiti vācyam, nityopapadasamāsārthatvāt. ata eva lyuḍantena asvapadavigrahaṃ darśayannāha--- ākhūnāmutthānamākhūttha iti.
Tattvabodhinī1:
pā\ufffdṣṇatramiti. pārṣṇa trāyata iti. traiṅ pālane. gosaṃdāya iti. aṇ.
yuk.
Sū #611
See More
pā\ufffdṣṇatramiti. pārṣṇa trāyata iti. traiṅ pālane. gosaṃdāya iti. aṇ.
yuk.
saṃprasāraṇaparyāyaḥ. jinātīti. jyā vanohānau. `kryādibhya' iti śnāpratyaye
`grahijye' ti saṃprasāraṇe pūrvarūpe `halaḥ' iti dīrghe ca kṛte `pvādīnā'miti
hyasvaḥ. brāhṛjya iti. ḍittvasāmathryādabhasyāpi ṭerlopaḥ. pūrveṇa ke hi sati
kittvātsaṃprasāraṇādau ca `brāhṛjiya' iti syāt. āhvaḥ prahva iti. ke hi sati
`vacisvapī'tyādinā hveñaḥ saṃprasāraṇe sati āhuvaḥ prahuva iti syāditi bodhyam.
Tattvabodhinī2:
āto'nupasarge kaḥ 611, 3.2.3 pā()ṣṇatramiti. pārṣṇa trāyata iti. traiṅ pālane. g
See More
āto'nupasarge kaḥ 611, 3.2.3 pā()ṣṇatramiti. pārṣṇa trāyata iti. traiṅ pālane. gosaṃdāya iti. aṇ. yuk. * kavidhau sarvatra prasāraṇibhyo ḍaḥ. prasāraṇibhya iti. prasāraṇamiti saṃprasāraṇaparyāyaḥ. jinātīti. jyā vanohānau. "kryādibhya" iti śnāpratyaye "grahijye" ti saṃprasāraṇe pūrvarūpe "halaḥ" iti dīrghe ca kṛte "pvādīnā"miti hyasvaḥ. brāhṛjya iti. ḍittvasāmathryādabhasyāpi ṭerlopaḥ. pūrveṇa ke hi sati kittvātsaṃprasāraṇādau ca "brāhṛjiya" iti syāt. āhvaḥ prahva iti. ke hi sati "vacisvapī"tyādinā hveñaḥ saṃprasāraṇe sati āhuvaḥ prahuva iti syāditi bodhyam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents