Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: आतोऽनुपसर्गे कः āto'nupasarge kaḥ
Individual Word Components: ātaḥ anupasarge kaḥ
Sūtra with anuvṛtti words: ātaḥ anupasarge kaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), kṛt (3.1.93), karmaṇi (3.2.1)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.95 (1kṛtyāḥ prāṅ ṇvulaḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix ((ka)) comes after a verbal root that ends in long ((ā)) when there is no upasarga preceding it and when the object is in composition with it. Source: Aṣṭādhyāyī 2.0

[The kŕt 1.93 affix 1.1] Ká is introduced [after 1.2. a verbal stem 1.2 (ending in 1.1.72)] the phoneme long [ °-ā] when not co-occurring after a preverb (án-upa-sarge), [but with a nominal pada functioning as (its) direct object 1]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.2.1

Mahābhāṣya: With kind permission: Dr. George Cardona

1/91:kavidhau sarvatra prasāraṇibhyaḥ ḍaḥ |*
2/91:kavidhau sarvatra prasāraṇibhyaḥ ḍaḥ vaktavyaḥ |
3/91:brahmajyaḥ |
4/91:kim ucyate sarvatra iti |
5/91:anyatra api na avaśyam iha eva |
See More


Kielhorn/Abhyankar (II,96.13-97.27) Rohatak (III,225-228)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ākārāntebhyaḥ anupasargebhyaḥ karmaṇyupapade kapratyayo bhavati. aṇo 'padaḥ. g   See More

Kāśikāvṛttī2: āto 'nupasarge kaḥ 3.2.3 ākārāntebhyaḥ anupasargebhyaḥ karmaṇyupapade kapratyay   See More

Nyāsa2: āto'nupasarge kaḥ. , 3.2.3 "anupasarge" iti. vyatyayena pañcamīprasaṅg   See More

Laghusiddhāntakaumudī1: ādantāddhātoranupasargātkarmaṇyupapade kaḥ syāt. aṇo'pavādaḥ. āto lopa iṭi ca. Sū #794   See More

Laghusiddhāntakaumudī2: āto'nupasarge kaḥ 794, 3.2.3 ādantāddhātoranupasargātkarmaṇyupapade kasyāt. aṇ   See More

Siddhāntakaumudī1: ādantāddhātoranupasargātkarmaṇyupapade kaḥ syānnāṇ . ’āto lopaḥ’ . goda. rṣ Sū #2915   See More

Bālamanoramā1: āto'nupasarge kaḥ. pā\ufffdṣṇatramiti. pā\ufffdṣṇaḥ– pādamūlabhāgaḥ. tatrāyat Sū #732   See More

Bālamanoramā2: āto'nupasarge kaḥ 732, 3.2.3 āto'nupasarge kaḥ. pā()ṣṇatramiti. pā()ṣṇaḥ-- pādam   See More

Tattvabodhinī1: pā\ufffdṣṇatramiti. pārṣṇa trāyata iti. traiṅ pālane. gosaṃdāya iti. aṇ. yuk. Sū #611   See More

Tattvabodhinī2: āto'nupasarge kaḥ 611, 3.2.3 pā()ṣṇatramiti. pārṣṇa trāyata iti. traiṅ pālane. g   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions