Kāśikāvṛttī1:
śṛ\u0304 hiṃsāyām, vadi abhivādanastutyoḥ, etābhyāṃ dhātubhyāṃ tacchīlādiṣu
kart
See More
śṛ\u0304 hiṃsāyām, vadi abhivādanastutyoḥ, etābhyāṃ dhātubhyāṃ tacchīlādiṣu
kartṛṣu āruḥ pratyayo bhavati. śarāruḥ. vandāruḥ.
Kāśikāvṛttī2:
śṝvandyorāruḥ 3.2.173 śṝ hiṃsāyām, vadi abhivādanastutyoḥ, etābhyāṃ dhātubhyā
See More
śṝvandyorāruḥ 3.2.173 śṝ hiṃsāyām, vadi abhivādanastutyoḥ, etābhyāṃ dhātubhyāṃ tacchīlādiṣu kartṛṣu āruḥ pratyayo bhavati. śarāruḥ. vandāruḥ.
Nyāsa2:
śṛvandyorāruḥ , 3.2.173 śṛṇoteḥ "laṣapata" 3.2.154 ityādinokañapi bhav
See More
śṛvandyorāruḥ , 3.2.173 śṛṇoteḥ "laṣapata" 3.2.154 ityādinokañapi bhavati. vandateḥ "anudāttetaśca" 3.2.149 ityādinā yuci prāpte vacanamidam॥
Bālamanoramā1:
śṛvandyorāruḥ. pañcamarthe ṣaṣṭhī. `śṛ? hiṃsāyāṃ' `vadi abhivādanastutyoḥ& Sū #955
See More
śṛvandyorāruḥ. pañcamarthe ṣaṣṭhī. `śṛ? hiṃsāyāṃ' `vadi abhivādanastutyoḥ'.
ābhyām ārupratyayaḥ syāttacchīlādiṣvityarthaḥ.
Bālamanoramā2:
śṛvandyorāruḥ 955, 3.2.173 śṛvandyorāruḥ. pañcamarthe ṣaṣṭhī. "śṛ? hiṃsāyāṃ
See More
śṛvandyorāruḥ 955, 3.2.173 śṛvandyorāruḥ. pañcamarthe ṣaṣṭhī. "śṛ? hiṃsāyāṃ" "vadi abhivādanastutyoḥ". ābhyām ārupratyayaḥ syāttacchīlādiṣvityarthaḥ.
Tattvabodhinī1:
* krukannapīti. ata eva `bhīlubhīlukabhīrukāḥ' ityamaraḥ. Sū #784
Tattvabodhinī2:
śavandyorāruḥ 784, 3.2.173 * krukannapīti. ata eva "bhīlubhīlukabhīrukāḥ&qu
See More
śavandyorāruḥ 784, 3.2.173 * krukannapīti. ata eva "bhīlubhīlukabhīrukāḥ" ityamaraḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents