Kāśikāvṛttī1:
devayateḥ kruśeśca upasarge upapade vuñ patyayo bhavati. ādevakaḥ. paridevakaḥ.
See More
devayateḥ kruśeśca upasarge upapade vuñ patyayo bhavati. ādevakaḥ. paridevakaḥ. ākrośakaḥ.
parikrośakaḥ. upasarge iti kim? devayitā. kroṣṭā.
Kāśikāvṛttī2:
devikraśoś ca upasarge 3.2.147 devayateḥ kruśeśca upasarge upapade vuñ patyayo
See More
devikraśoś ca upasarge 3.2.147 devayateḥ kruśeśca upasarge upapade vuñ patyayo bhavati. ādevakaḥ. paridevakaḥ. ākrośakaḥ. parikrośakaḥ. upasarge iti kim? devayitā. kroṣṭā.
Bālamanoramā1:
devīkruśoḥ. devīti curādiṇyantasya, `divu krīḍā'ityasya ca grahaṇam.
upasa Sū #929
See More
devīkruśoḥ. devīti curādiṇyantasya, `divu krīḍā'ityasya ca grahaṇam.
upasarge upapade devayateḥ kruśeśca tacchīlādiṣu vuñ syādityarthaḥ.
Bālamanoramā2:
devikruśoścopasarge 929, 3.2.147 devīkruśoḥ. devīti curādiṇyantasya, "divu
See More
devikruśoścopasarge 929, 3.2.147 devīkruśoḥ. devīti curādiṇyantasya, "divu krīḍā"ityasya ca grahaṇam. upasarge upapade devayateḥ kruśeśca tacchīlādiṣu vuñ syādityarthaḥ.
Tattvabodhinī1:
devikruśoḥ. dīvyaterhetumaṇṇyantasya, divu kūjane iti curādiṇyantasya ca
grahaṇ Sū #763
Tattvabodhinī2:
devikruśoścopasarge 763, 3.2.147 devikruśoḥ. dīvyaterhetumaṇṇyantasya, divu kūja
See More
devikruśoścopasarge 763, 3.2.147 devikruśoḥ. dīvyaterhetumaṇṇyantasya, divu kūjane iti curādiṇyantasya ca grahaṇam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents