Grammatical Sūtra: अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच् alaṃkṛñnirākṛñprajanotpacotpatonmadarucyapatrapavṛtuvṛdhusahacara iṣṇuc
Individual Word Components: alaṃkṛñnirākṛñprajanotpacotpatonmadarucyapatrapavṛtuvṛdhusahacara iṣṇuc Sūtra with anuvṛtti words: alaṃkṛñnirākṛñprajanotpacotpatonmadarucyapatrapavṛtuvṛdhusahacara iṣṇuc pratyayaḥ (3.1.1 ), paraḥ (3.1.2 ), ca (3.1.2 ), ādyudāttaḥ (3.1.3 ), ca (3.1.3 ), dhātoḥ (3.1.91 ), kṛt (3.1.93 ), vartamāne (3.2.123 ), tacchīlataddharmatatsādhukāriṣu (3.2.134 ) Type of Rule: vidhiPreceding adhikāra rule: 3.2.134 (1ā kveḥ tacchīlataddharmatatsādhukāriṣu)
Description:
The affix ((iṣṇuc)) comes after the following verbs, in the sense of the 'agents having such a habit &c'; viz. ((alamkṛ)) 'to adorn', ((nirākṛ)) 'to expel', ((prajan)) 'to be born', ((utpac)) 'to be ripe', ((utpat)) 'to fly', ((unmad)) 'to be mad', ((ruc)) 'to shine', ((apatrap)) 'to be ashamed', ((vṛt)) 'to be', ((vṛdh)) 'to grow', ((sah)) 'to bear' and ((car )) 'to walk'. Source: Aṣṭādhyāyī 2.0
[The kŕt 1.93 affix 1.1] iṣṇúC is introduced [after 1.2 the verbal stems 1.91] álaṁ+kr̥- `adorn' (VIII 10), nir-ā-kr̥- `reject', prá+jan- `be born' (IV 41), út+pac- `ripen' (1.1.45 ), út+pat- `fly up' (I 898), ún+mad- `be mad' (IV 99), rúc- `shine' (I 781), ápa+trap- `be ashamed' (I 399), vŕt- `turn; abide' (I 795), vŕdh- `increase' (I 796). sáh- `bear, endure' (I 905) and cár- `move, graze' (I 591) [to denote the agent's habitual disposition, duty or excellence 134]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini Anuvṛtti: 3.2.134
Commentaries:
Kāśikāvṛttī1 : alaṅkṛñādibhyo dhātubhyaḥ tacchīlādiṣu kartṛṣu iṣṇuc pratyayo bhavati.
a la ṅk ar iṣ See More
alaṅkṛñādibhyo dhātubhyaḥ tacchīlādiṣu kartṛṣu iṣṇuc pratyayo bhavati.
alaṅkariṣṇuḥ. nirākariṣṇuḥ. prajaniṣṇuḥ. utpaciṣṇuḥ. utpatiṣṇuḥ. unmadiṣṇuḥ.
rociṣṇuḥ. apatrapiṣṇuḥ. vartiṣṇuḥ. vardhiṣṇuḥ. sahiṣṇuḥ. cariṣṇuḥ. alaṅakṛño
maṇḍanārthād yucaḥ pūrvavipratiṣedheneṣṇuj vaktavyaḥ.
Kāśikāvṛttī2 : alaṅkṛñnirākṛñprajanautpacautpataunmadarucyapatrapavṛtuvṛdhusahacara iṣṇ uc 3. 2. See More
alaṅkṛñnirākṛñprajanautpacautpataunmadarucyapatrapavṛtuvṛdhusahacara iṣṇuc 3.2.136 alaṅkṛñādibhyo dhātubhyaḥ tacchīlādiṣu kartṛṣu iṣṇuc pratyayo bhavati. alaṅkariṣṇuḥ. nirākariṣṇuḥ. prajaniṣṇuḥ. utpaciṣṇuḥ. utpatiṣṇuḥ. unmadiṣṇuḥ. rociṣṇuḥ. apatrapiṣṇuḥ. vartiṣṇuḥ. vardhiṣṇuḥ. sahiṣṇuḥ. cariṣṇuḥ. alaṅakṛño maṇḍanārthād yucaḥ pūrvavipratiṣedheneṣṇuj vaktavyaḥ.
Nyāsa2 : alaṃkṛñnirākṛñprajanotpacotpatonmadarucyapatrapavṛtuvṛdhusahacara iṣṇuc. , 3 .2 .1 See More
alaṃkṛñnirākṛñprajanotpacotpatonmadarucyapatrapavṛtuvṛdhusahacara iṣṇuc. , 3.2.136 alampūrvaḥ karotiḥ, punaḥ sa eva nirāṅapūrvaḥ, "janī prādurbhāve" (dhā.pā.1149) prapūrvaḥ;"{paci dhā.pā.} paca vyaktīkaraṇa" (dhā.pā.174);"pada gatau" (dhā.pā.1898), patimanye paṭhanti;"śala hula patlṛ gatau" (dhā.pā.843,844,845). "{madī harṣaglepanayoḥ"-dhā.pā.)madī tṛptisādhane" (dhā.pā.815)-- ete padādaya utpūrvāḥ. "ruca {dīptavabhiprītau ca" -dhā.pā.} dīptau" (dhā.pā.745); "trapūṣ lajjāyām" (dhā.pā.374) apapūrvaḥ, "vṛtu vatrtane" (dhā.pā.758), "vṛdhu vṛddhau" (dhā.pā.759), "ṣaha marṣaṇe" (dhā.pā.1809), "cara gatyarthaḥ" (dhā.pā.559)-- ebhya iṣṇuj bhavati, {tṛṇo'pavādaḥ iti, mu.pāṭhaḥ} tṛno'pavādaḥ. yadā tvalampūrvaḥ karotirmaṇḍane vatrtate, tadā "krudhamaṇḍārthebhyaśca" (3.2.151) iti yuc prāpnoti;pūrvavipratiṣedhaśca vaktavyaḥ; anyathā maṇḍanādanyatra sāvakāśamiṣṇucaṃ paratvādbādhate. ye'tra sopasargāḥ paṭha()nte, tebhya etadupasargapūrvebhya eva bhavati, anyebhyastvaniyamena॥
Bālamanoramā1 : alaṅkṛḍhañ. alaṅkṛñ, nirākṛñ, prajana, utpaca, utpata, unmada, ruci, ap at ra pa ,
Sū #918 See More
alaṅkṛḍhañ. alaṅkṛñ, nirākṛñ, prajana, utpaca, utpata, unmada, ruci, apatrapa,
vṛtu, vṛdhu, saha, cara eṣāṃ dvādaśanāṃ dvandvātpañcamī. ebhyastacchīlādiṣu kartṛṣu
iṣṇuc syāt. ityādīti. nirākariṣṇuḥ, prajaniṣṇuḥ, utpaciṣṇuḥ, utpatiṣṇuḥ,
unmadiṣṇuḥ, rociṣṇuḥ, apatrapiṣṇuḥ, vartiṣṇuḥ, vardhiṣ?ṇuḥ, sahiṣṇuḥ,
cariṣṇuḥ.
Bālamanoramā2 : alaṅkṛñanirākṛñ?prajanotpacotpatonmadarucyapatrapavṛtudhusahacara iṣṇuc 91 8, 3 .2 See More
alaṅkṛñanirākṛñ?prajanotpacotpatonmadarucyapatrapavṛtudhusahacara iṣṇuc 918, 3.2.136 alaṅkṛḍhañ. alaṅkṛñ, nirākṛñ, prajana, utpaca, utpata, unmada, ruci, apatrapa, vṛtu, vṛdhu, saha, cara eṣāṃ dvādaśanāṃ dvandvātpañcamī. ebhyastacchīlādiṣu kartṛṣu iṣṇuc syāt. ityādīti. nirākariṣṇuḥ, prajaniṣṇuḥ, utpaciṣṇuḥ, utpatiṣṇuḥ, unmadiṣṇuḥ, rociṣṇuḥ, apatrapiṣṇuḥ, vartiṣṇuḥ, vardhiṣ()ṇuḥ, sahiṣṇuḥ, cariṣṇuḥ.
Tattvabodhinī1 : alaṅkṛñ. kṛñiti ḍukṛñ karaṇa ityasyaiva grahaṇaṃ na tu kṛñ hiṃsāyāmitya sy a ,
`p Sū #753 See More
alaṅkṛñ. kṛñiti ḍukṛñ karaṇa ityasyaiva grahaṇaṃ na tu kṛñ hiṃsāyāmityasya ,
`prasiddhā'prasiddhayoḥ prasiddhasyaiva grahaṇa'miti nyāyāt. nirāṅpūrvo'pi kṛñ
sa eva. prapūrvo janī prādurbhāve. iha ḍupacaṣ pāke, patlṛ gatau, madī harṣe, ete
trayo'pi utpūrvāḥ paṭha\ufffdnte. tatra `udaḥ pacapatamada' ityeva vaktavye
pratyekamutpūrvasay pāṭha upasargāntaranivṛttyarthastena samutpatiṣṇurityādi na
bhavatītyāhuḥ. ruca dīptau. apapūrvaḥ trapūṣ lajjāyām, vṛtu vartane, vṛdhu
vṛddhau,ṣaha marṣaṇe,cara gatau. ityādīti. ādiśabdagrāhrāstu nirākariṣṇuḥ,
prajaniṣṇuḥ, utpaciṣṇuḥ,utpattiṣṇuḥ, unmadiṣṇuriti. `utpatiṣṇūsahiṣṇū ca
ceratuḥ kharadūṣaṇau' iti bhaṭṭiḥ. kālidāso'pyāha– `phalānāmutpattiṣṇavaḥ'iti.
kecittuḥ– pata ita sthāne dāntaṃ sūtre paṭhitvā pada gatāvityasmātpratyayamāhuḥ.
unmadiṣṇuḥ, rociṣṇuḥ, apatrapiṣṇuḥ, vartiṣṇuḥ, cariṣṇuḥ.
Tattvabodhinī2 : alaṅkṛñanirākṛñ?prajanotpacotpatonmadarucyapatrapavṛtuvṛdhusahacara iṣṇu c 75 3, 3 See More
alaṅkṛñanirākṛñ?prajanotpacotpatonmadarucyapatrapavṛtuvṛdhusahacara iṣṇuc 753, 3.2.136 alaṅkṛñ. kṛñiti ḍukṛñ karaṇa ityasyaiva grahaṇaṃ na tu kṛñ hiṃsāyāmityasya , "prasiddhā'prasiddhayoḥ prasiddhasyaiva grahaṇa"miti nyāyāt. nirāṅpūrvo'pi kṛñ sa eva. prapūrvo janī prādurbhāve. iha ḍupacaṣ pāke, patlṛ gatau, madī harṣe, ete trayo'pi utpūrvāḥ paṭha()nte. tatra "udaḥ pacapatamada" ityeva vaktavye pratyekamutpūrvasay pāṭha upasargāntaranivṛttyarthastena samutpatiṣṇurityādi na bhavatītyāhuḥ. ruca dīptau. apapūrvaḥ trapūṣ lajjāyām, vṛtu vartane, vṛdhu vṛddhau,ṣaha marṣaṇe,cara gatau. ityādīti. ādiśabdagrāhrāstu nirākariṣṇuḥ, prajaniṣṇuḥ, utpaciṣṇuḥ,utpattiṣṇuḥ, unmadiṣṇuriti. "utpatiṣṇūsahiṣṇū ca ceratuḥ kharadūṣaṇau" iti bhaṭṭiḥ. kālidāso'pyāha-- "phalānāmutpattiṣṇavaḥ"iti. kecittuḥ-- pata ita sthāne dāntaṃ sūtre paṭhitvā pada gatāvityasmātpratyayamāhuḥ. unmadiṣṇuḥ, rociṣṇuḥ, apatrapiṣṇuḥ, vartiṣṇuḥ, cariṣṇuḥ.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications