Grammatical Sūtra: वाऽसरूपोऽस्त्रियाम् vā'sarūpo'striyām
Individual Word Components: vā asarūpaḥ astriyām Sūtra with anuvṛtti words: vā asarūpaḥ astriyām pratyayaḥ (3.1.1 ), paraḥ (3.1.2 ), ca (3.1.2 ), ādyudāttaḥ (3.1.3 ), ca (3.1.3 ), dhātoḥ (3.1.91 ), tatra (3.1.92 ), kṛt (3.1.93 ) Type of Rule: paribhāṣāPreceding adhikāra rule: 3.1.91 (1dhātoḥ)
Description:
Source:Laghusiddhānta kaumudī (Ballantyne)
In this portion of the Sutras, in which there is a reference to verbal roots, an affix which is calculated to debar a general one, not being of the same' form, optionally debars it; but not so in the case of feminine affixes (3.3.94 &c.) Source: Aṣṭādhyāyī 2.0
[In this section headed by the governing rule 91 above] an exception (apavādá) optionally (vā) blocks [a general rule (utsargá) regarding two affixes 1] if they are not identical in shape (á-sarūpa-ḥ) except in the case of [affixes 1] introduced to form feminine agent nouns (3.3.94 ff.). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini
Mahābhāṣya: With kind permission: Dr. George Cardona 1/8:katham idam vijñāyate | 2/8:striyām abhidheyāyām vā asrūpaḥ na bhavati iti āhosvit strīpratyayeṣu iti |3/8:kim ca ataḥ | 4/8:yadi striyām abhidheyāyām iti lavyā lavitavyā atra vā asarūpaḥ na prāpnoti | 5/8:atha vijñāyate strīpratyayeṣu iti vyāvakrośī vayatikruṣṭiḥ iti na sidhyati | See More
1/8:katham idam vijñāyate | 2/8:striyām abhidheyāyām vā asrūpaḥ na bhavati iti āhosvit strīpratyayeṣu iti | 3/8:kim ca ataḥ | 4/8:yadi striyām abhidheyāyām iti lavyā lavitavyā atra vā asarūpaḥ na prāpnoti | 5/8:atha vijñāyate strīpratyayeṣu iti vyāvakrośī vayatikruṣṭiḥ iti na sidhyati | 6/8:evam tarhi na evam vijñāyate striyām abhidheyāyām na api strīpratyayeṣu iti | 7/8:katham tarhi strīgrahaṇam svarayiṣyate | 8/8:tatra svaritena adhikāragatiḥ bhavati iti striyām iti adhikṛtya ye pratayāḥ vihitāḥ teṣām pratiṣedhaḥ vijñāsyate |
1/117:kimartham punaḥ idam ucyate |2/117:asarūpasya vāvacanam utsargasya bādhakaviṣaye anivṛttyartham |* 3/117:asarūpasya vāvacanam kriyate utsargasya bādhakaviṣaye anivṛttiḥ yathā syāt | 4/117:tavyattavyānīyaraḥ utsargāḥ | 5/117:teṣām ajantāt yat apavādaḥ | 6/117:ceyam , cetavyam iti api yathā syāt | 7/117:na etat asti prayojanam | 8/117:ajantāt yat vidhīyate | 9/117:halantāt ṇyat vidhīyate | 10/117:etāvantaḥ ca dhātavaḥ yat uta ajantāḥ halantāḥ ca | 11/117:ucyante ca tavyādayaḥ | 12/117:te vacanāt bhaviṣyanti | 13/117:evam tarhi ṇvultṛcau utsargau | 14/117:tayoḥ pacādibhyaḥ ac apavādaḥ | 15/117:pacati iti pacaḥ | 16/117:paktā pācakaḥ iti api yathā syāt | 17/117:etat api na asti prayojanam | 18/117:vakṣyati etat | 19/117:ac api sarvadhātubhyaḥ vaktavyaḥ iti | 20/117:evam tarhi ṇvultṛjacaḥ utsargāḥ teṣām igupadhāt kaḥ apavādaḥ | 21/117:vikṣipaḥ vilikhaḥ | 22/117:vikṣeptā vikṣepakaḥ iti api yathā syāt | 23/117:asti prayojanam etat | 24/117:kim tarhi iti |25/117:tatra utpattivāprasaṅgaḥ yathā taddhite |* 26/117:tatra utpattiḥ vibhāṣā prāpnoti yathā taddhite | 27/117:astu | 28/117:yadā vikṣipaḥ vilikhaḥ iti etat na tadā vikṣeptā vikṣepakaḥ iti etat bhaviṣyati | 29/117:yadi etat labhyeta kṛtam syāt | 30/117:tat tu na labhyam | 31/117:kim kāraṇam | 32/117:yathā taddhite iti ucyate | 33/117:tadditeṣu ca sarvam eva utsargāpavādam vibhāṣā | 34/117:utpadyate vā na vā |35/117:siddham tu asarūpasya bādhakasya vāvacanāt |* 36/117:siddham etat | 37/117:katham | 38/117:asarūpasya bādhakasya vāvacanāt | 39/117:asarūpaḥ bādhakaḥ vā bādhakaḥ bhavati iti vaktavyam | 40/117:sidhyati | 41/117:sūtram tarhi bhidyate | 42/117:yathānyāsam eva astu | 43/117:nanu ca uktam tatra utpattivāprasaṅgaḥ yathā taddhite iti | 44/117:na eṣaḥ doṣaḥ | 45/117:asti kāraṇam yena taddhite vibhāṣā utpattiḥ bhavati | 46/117:kim kāraṇam | 47/117:prakṛtiḥ tatra prakṛtyarthe vartate | 48/117:anyena śabdena pratyayārthaḥ abhidhīyate | 49/117:iha punaḥ na kevalā prakṛtiḥ prakṛtyarthe vartate na ca anyaḥ śabdaḥ asti yaḥ tam artham abhidadhīta iti kṛtvā anutpattiḥ na bhaviṣyati | 50/117:atha vā samayaḥ kṛtaḥ | 51/117:na kevalā prakṛtiḥ prayoktavyā na ca kevalaḥ pratyayaḥ iti | 52/117:etasmāt samayāt anutpattiḥ na bhaviṣyati | 53/117:nanu ca yaḥ eva tasya samayasya kartā saḥ eva idam api āha | 54/117:yadi asau tatra pramāṇam iha api pramāṇam bhavitum arhati | 55/117:pramāṇam asau tatra ca iha ca | 56/117:sāmarthyam tu iha draṣṭavyam prayoge | 57/117:na ca anutpattau sāmarthyam asti | 58/117:tena anutpattiḥ na bhaviṣyati | 59/117:katham tarhi taddhiteṣu anutpattau sāmarthyam bhavati | 60/117:anyena pratyayena sāmarthyam | 61/117:kena | 62/117:ṣaṣṭhyā | 63/117:atha vā rūpavattām āśritya vāvidhiḥ ucyate | 64/117:na ca anutpattiḥ rūpavatī | 65/117:tena anutpattiḥ na bhaviṣyati | 66/117:evam api kutaḥ etat apavādaḥ vibhāṣā bhaviṣyati na punaḥ utsargaḥ iti | 67/117:na ca eva asti viśeṣaḥ yat apavādaḥ vibhāṣā syāt utsargaḥ vā | 68/117:api ca sāpekṣaḥ ayam nirdeśaḥ kriyate vā asarūpaḥ iti | 69/117:na ca utsargavelāyām kim cit apekṣyam asti | 70/117:apavādavelāyām punaḥ utsargaḥ apekṣyate | 71/117:tena yaḥ rūpavān anyapūrvakaḥ bādhakaḥ prāpnoti saḥ vā bādhakaḥ bhaviṣyati | 72/117:kaḥ punaḥ asau | 73/117:apavādaḥ | 74/117:yadi yaḥ rūpavān anyapūrvakaḥ bādhakaḥ prāpnoti saḥ vā bādhakaḥ bhavati iti ucyate kvibādiṣu samāveśaḥ na prāpnoti | 75/117:grāmaṇīḥ grāmaṇāyaḥ iti | 76/117:na hi ete rūpavantaḥ | 77/117:ete api rūpavantaḥ | 78/117:kasyām avasthāyām | 79/117:upadeśāvasthāyām |80/117:yadi evam anubandhabhinneṣu vibhāṣāprasaṅgaḥ |* 81/117:anubandhabhinneṣu vibhāṣā prāpnoti | 82/117:karmaṇi aṇ ātaḥ anupasarge kaḥ iti kaviṣaye aṇ api prāpnoti |83/117:siddham anubandhasya anekāntatvāt |* 84/117:siddham etat | 85/117:katham | 86/117:anubandhasya anekāntatvāt | 87/117:anekāntāḥ anubandhāḥ | 88/117:atha vā prayoge asarūpāṇām vāvidhiḥ nyāyyaḥ |89/117:prayoge cet lādeśeṣu pratiṣedhaḥ |* 90/117:prayoge cet lādeśeṣu pratiṣedhaḥ vaktavyaḥ | 91/117:hyaḥ apacat iti atra luṅ api prāpnoti | 92/117:śvaḥ paktā iti atra lṛṭ api prāpnoti | 93/117:na eṣaḥ doṣaḥ | 94/117:ācāryapravṛttiḥ jñāpayati na lādeśeṣu vā asarūpaḥ bhavati iti yat ayam haśaśvatoḥ laṅ ca iti āha | 95/117:atha vā prayoge asarūpāṇām vāvidhau na sarvam iṣṭam saṅgṛhītam iti kṛtvā dvitīyaḥ prayogaḥ upāsyate | 96/117:kaḥ asau | 97/117:upadeśaḥ nāma | 98/117:upadeśe ca ete sarūpāḥ | 99/117:nanu ca uktam anubandhabhinneṣu vibhāṣāprasaṅgaḥ iti | 100/117:parihṛtam etat | 101/117:katham | 102/117:siddham anubandhasya anekāntatvāt | 103/117:atha ekānte doṣaḥ eva | 104/117:ekānte ca na doṣaḥ | 105/117:ācāryapravṛttiḥ jñāpayati na anubandhakṛtam asārūpyam bhavati iti yat ayam dadādidadhātyoḥ vibhāṣā śam śāsti | 106/117:atha vā asarūpaḥ bādhakaḥ vā bādhakaḥ bhavati iti ucyate | 107/117:apavādaḥ nāma anubandhabhinnaḥ vā bhavati rūpānyatvena vā | 108/117:tena anena avaśyam kim cit tyājyam kim cit tu saṅgrahītavyam | 109/117:tat yat anubandhakṛtam asārūpyam tat na āśrayiṣyāmaḥ yat tu rūpānyatvena asārūpyam tat āśrayiṣyāmaḥ | 110/117:atha vā asarūpaḥ bādhakaḥ vā bādhakaḥ bhavati iti ucyate sarvaḥ ca asarūpaḥ | 111/117:tatra prakarṣagatiḥ vijñāsyate : sādhīyaḥ yaḥ asarūpaḥ iti | 112/117:kaḥ ca sādhīyaḥ | 113/117:yaḥ prayoge ca prāk ca prayogāt | 114/117:atha vā asarūpaḥ bādhakaḥ vā bādhakaḥ bhavati iti ucyate | 115/117:na ca evam kaḥ cit api sarūpaḥ | 116/117:te evam vijñāsyāmaḥ : kvat cit ye asarūpāḥ | 117/117:anubandhabhinnāḥ ca prayoge sarūpāḥ |
1/25:atha katham idam vijñāyate astriyām iti | 2/25:kim striyām na bhavati āhosvit prāk striyāḥ bhavati iti | 3/25:kaḥ ca atra viśeṣaḥ |4/25:striyām pratiṣedhe ktalyuṭtumunkhalartheṣu vibhāṣāprasaṅgaḥ |* 5/25:striyām pratiṣedhe ktalyuṭtumunkhalartheṣu vibhāṣā prāpnoti | 6/25:kta | 7/25:hasitam chātrasys śobhanam | 8/25:ghañ api prāpnoti | 9/25:lyuṭ | 10/25:hasanam chātrasys śobhanam | 11/25:ghañ api prāpnoti | 12/25:tumun | 13/25:icchati bhoktum | 14/25:liṅloṭau api prāpnutaḥ | 15/25:khalarthaḥ | 16/25:īṣatpānaḥ somaḥ bhavatā | 17/25:khal api prāpnoti | 18/25:evam tarhi striyāḥ prāk iti vakṣyāmi |19/25:striyāḥ prāk iti cet ktvāyām vāvacanam | striyāḥ prāk iti cet ktvāyām vāvacanam kartavyam |* 20/25:āsitvā bhuṅkte | 21/25:āsyate bhoktum iti api yathā syāt |22/25:kālādiṣu tumuni |* 23/25:kālādiṣu tumuni vāvacanam kartavyam | 24/25:kālaḥ bhoktum | 25/25:kālaḥ bhojanasya iti api yathā syāt
1/11:arhe tṛjvidhānam |* 2/11:arhe tṛc vidheyaḥ | 3/11:ime arhe kṛtyāḥ vidhīyante | 4/11:te viśeṣavihitāḥ sāmānyavihitam tṛcam bādheran | 5/11:na eṣaḥ doṣaḥ | 6/11:bhāvakarmaṇoḥ kṛtyāḥ vidhīyante kartari tṛc | 7/11:kaḥ prasaṅgaḥ yat bhāvakarmaṇoḥ kṛtyāḥ kartari tṛcam bādheran | 8/11:evam tarhi arhe kṛtyatṛjvidhānam | 9/11:arhe kṛtyatṛcaḥ vidheyāḥ | 10/11:ayam arhe liṅ vidhīyate | 11/11:saḥ viśeṣavihitaḥ sāmānyavihitān kṛtyatṛcaḥ bādheta |
Collapse Kielhorn/Abhyankar (II,78.2-7) Rohatak (III,192-193) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : asmin dhātvadhikāre 'smānarūpaḥ pratyayo 'pavādo vā bādhako bhavati
stry ad hi kā ra See More
asmin dhātvadhikāre 'smānarūpaḥ pratyayo 'pavādo vā bādhako bhavati
stryadhikāravihitapratyayaṃ varjayitvā. ṇvultṛcau 3-1-133 utsargau,
igupadhajñāprīkiraḥ kaḥ 3-1-135) ityapavādaḥ, tadviṣaye ṇvultṛcau (*3,1.133 api
bhavataḥ. vikṣepakaḥ, vikṣeptā, vikṣipaḥ. asarūpa iti kim? karmaṇyaṇ 3-2-1
ityutsargaḥ, āto 'nupasarge kaḥ 3-2-3 ityapavādaḥ, sanityaṃ bādhako bhavati. godaḥ.
kambaladaḥ. na amubandhakṛtam asārūpyam. astriyām iti kim? striyāṃ kitan
3-3-94) ityutsargaḥ, a pratyayāt (*3,3.102 ityapavadaḥ, sa bādhaka eva bhavati.
cikīrṣā jihīrṣā.
Kāśikāvṛttī2 : vā 'sarūpo 'striyām 3.1.94 asmin dhātvadhikāre 'smānarūpaḥ pratyayo 'pa vā do v ā See More
vā 'sarūpo 'striyām 3.1.94 asmin dhātvadhikāre 'smānarūpaḥ pratyayo 'pavādo vā bādhako bhavati stryadhikāravihitapratyayaṃ varjayitvā. ṇvultṛcau 3.1.133 utsargau, igupadhajñāprīkiraḥ kaḥ 3.1.135 ityapavādaḥ, tadviṣaye ṇvultṛcau 3.1.133 api bhavataḥ. vikṣepakaḥ, vikṣeptā, vikṣipaḥ. asarūpa iti kim? karmaṇyaṇ 3.2.1 ityutsargaḥ, āto 'nupasarge kaḥ 3.2.3 ityapavādaḥ, sanityaṃ bādhako bhavati. godaḥ. kambaladaḥ. na amubandhakṛtam asārūpyam. astriyām iti kim? striyāṃ kitan 3.3.94 ityutsargaḥ, a pratyayāt 3.3.102 ityapavadaḥ, sa bādhaka eva bhavati. cikīrṣā jihīrṣā.
Nyāsa2 : vā'sarūpo'striyām. , 3.1.94 apavādaviṣayamutsargo nābiniviśata ityeṣa ut sa rg ad ha See More
vā'sarūpo'striyām. , 3.1.94 apavādaviṣayamutsargo nābiniviśata ityeṣa utsargadharmaḥ, kṛtāñca keṣāñcidutsargāṇāmapavādaviṣaye pravṛttiriṣyate, sā ca vacanamantareṇa na siddhyatīti tadarthamidam. nanu cārabhyamāṇe'pyetasmin naivāyamarthaḥ sampadyate, tathā hi-- asyotsargeṇa vā sambandhaḥ syāt, apavādena vā, ubhābhyāṃ vā? tatra yadi pūrvakalpa āśrīyeta tadā vāśabdena vikalpārthenopasthāpitayorbhāvābhāvayorasyāyamarthaḥ syāt-- utsargo'sarūpo'striyāṃ pakṣe bhavatīti, pakṣe na bhavatīti. tathā cāpavādasya svasmin viṣaye nityāprāptiḥ syāt. na hranenāpavādasya kiñcitkṛtam; tena sahāsyāsambandhāt. na ca bādhake'pavāde'vikalpāṃ pravṛttimanubhavati sati tatrotsargaḥ pravartitumutsahata iti svaviṣaya eva vikalpaḥ pravarteta. atha dvitīyaḥ, tadāyamarthaḥ syāt-- asarūpo'pavādo'striyāṃ vikalpena bhavatīti. evamapi naivotsargasyāpavādaviṣaye pravṛttirlabhyate. utsargo'pavādo'striyāṃ vikalpena bhavatīti. evamapi naivotsargasyāpavādaviṣaye pravṛttirlabhyate. utsargo'pavādaviṣayaṃ parihati, tadāpavādasya bādhakatvāt. tacca bādhakatvamasminnapi pakṣe tadavasthameva, na hranena tadapanītam, kiṃ tarhi? svasmin viṣaye tasya bhāvābhāvau pratipāditau-- pakṣe bhavati,pakṣe na bhavati. na cānyadvacanamasti; yato'pavādaviṣayamutsargo'vyāste. apavādasyābhāvapakṣe prāpakavacanamantareṇāpi utsargo bhaviṣyati. pratibandhābhāvāditi cet? satyametat kāryabādhāyām; śāstrabādhāyāntu yat kāryasya vidhāyakaṃ tadapavādena bādhyamānaṃ tadviṣaparīhāreṇaiva pravarteta, tasmin pravṛtte paścāpadavāde vikalpena pravṛttimanubavtayapi tadviṣaya utsargapravṛttirna sambhavati, sāmānyaśāstrsayātadviṣayatvāt.
astu kāryavadhāpakṣa iti cet? na; ayuktatvāt. na hrabādhite vidhāyake śāstre tatkāryabādhā yujyate. nidānocchedena hi nidānina ucchedaḥ śakyate karttum, nānyathā. na hi pradīpe'nucchinne tatprabhocchidyate. tasmādapavādaḥ śāstrameva bādhate,tasmiśca bādhite satyapavādābhāvapakṣe'pi naivotsargasyāpavādaviṣaye pravṛttiḥ syāt. atha tṛtīyaḥ pakṣaḥ, tadāyamarthaḥ syāt-- utsargo'sarūpo'striyāṃ vā bhavati, apavādo'pīti. evamapi tayoḥ svasmin viṣaye vikalpena pravṛttiḥ syāt, na tūtsargasyāpavādaviṣaye; pūrvoktādeva hetoḥ. tasmāt kriyamāṇe'pyetasmin naivābhimato'rthaḥ sampadyata iti deśayet, taṃ pratyāha-- "asarūpo'pavādapratyayo vā bādhako bhavati" iti. etenāpavādasyānena sambandhaḥ, na tu bhāvābhāvau vikalpyete, kiṃ tarhi? pakṣe bādhakatvamiti darśayati. evañca yasmin pakṣe'pavādo bādhako na bhavati, tasmin viṣaye pratibandhābhāvādutsargaḥ pravatrtata iti sidhyati samāveśaḥ. "stryadhikāravihitaṃ pratyayaṃ varjatvā" iti.kathaṃ punaḥ "astriyām" iti vacanādeṣo'rtho labhyate? evaṃ manyate-- "strīgrahaṇamiha svaryate, svaritena cādhikārāvagatirbhavati; tena strayadhikāravihitamāśritya yāvutsargāpavādau vihitau tadvi,ye pratiṣedho vijñāyate" iti. athaivaṃ kasmānna vijñāyate-- striyāmabhidheyāyāmasarūpo'pavādo bādhako vā na bhavatīti? evamaśakyaṃ vijñātum; evaṃ hi vijñāyamāne lavyā lavitavyeti yadviṣaye tavyo na syāt. evaṃ tarhi kasmānna vijñāyate-- stirayāmityevaṃ strīśabdasaṃśabdanena yaḥ pratyayo vihitaḥ sa iha strīśabdenoktaḥ, tatra striyāmityevaṃ vihite'sarūpo'pavādo bādhako vā na bhavatīti? evamaśakśaṃ vijñātum; evaṃ hi vijñāyamāne vyāvakrośī, vyāvakruṣṭiriti ṇaco viṣaye ktinaḥ pravṛttirna syāt,; yasmāt "karmavyatīhāre ṇac striyām" 3.3.43 iti ṇajvihitaḥ, striyāṃ ktinnapi; tasmāt pūrvokta evārthaḥ. yadyevam, "ktalyuṭtumunkhalartheṣu" (pu.pa.vṛ.76) iti paribhāṣā na prāpnotica teṣāmastryadhikāravihitatvāt? "napuṃsake bhāve ktaḥ" 3.3.114, "lyuṭ ca" 3.3.115-- hasitam, hasanam, tayorviṣaye "bhāve" 3.3.18 iti ghañapi prāpnoti. "samānakarttṛkeṣu tumun" 3.3.158 -- icchati bhoktum,tasya viṣaye "icchārtheṣu liṅaloṭau" (3.3.157)api prāpnutaḥ? "āto yuc" 3.3.128 --īṣatpānam, tasya viṣaye "īṣav()duḥsuṣu kṛcchrākṛcchrārtheṣu khal" (3.3.126) iti khalapi prāpnoti? vāvacanasya vyavasthitavibhāṣātvānna bhavatītyadoṣaḥ. "ṇvultṛcāvityutsargā" iti. sāmānyavihitatvāt. "igupadhāpīkiraḥ kaḥ ityapavādaḥ" iti. viśeṣavihitvāt.
"karmaṇyaṇ" 3.2.1 ityutsargaḥ, "ātaścopasarge" 3.1.136 iti kapratyayo'pavādaḥ. nanu cānubandhakṛtenāsārūpyeṇa so'pyasarūpa ityāha-- "nānubandhakṛtam" ityādi. atra "dadātidadhātyorvibhāṣā" 3.1.139 iti vibhāṣāgrahaṇaṃ jñāpakam. yadi hranubandhakṛtamasārūpyaṃ syādvibhāṣāgrahaṇamanarthakaṃ syāt. anubandhakṛtādasārūpyādeva hi "śyā''dvyadha" 3.1.141 ityādisūtreṇa pakṣe ṇo bhaviṣyati॥
Laghusiddhāntakaumudī1 : asmindhātvadhikāre'sarūpo'pavādapratyaya utsargasya bādhako vā syāt
str ya dh ik ār Sū #770 See More
asmindhātvadhikāre'sarūpo'pavādapratyaya utsargasya bādhako vā syāt
stryadhikāroktaṃ vinā..
Laghusiddhāntakaumudī2 : vāsarūpo'striyām 770, 3.1.94 asmindhātvadhikāre'sarūpo'pavādapratyaya ut sa rg as ya See More
vāsarūpo'striyām 770, 3.1.94 asmindhātvadhikāre'sarūpo'pavādapratyaya utsargasya bādhako vā syāt stryadhikāroktaṃ vinā॥
Bālamanoramā1 : vā'sarūpo'riuāyām. `asarūpa'iti chedaḥ. paribhāṣeyamiti. adhikārat ve
s va ri Sū #651 See More
vā'sarūpo'riuāyām. `asarūpa'iti chedaḥ. paribhāṣeyamiti. adhikāratve
svaritatvakalpanāgauravāditi bhāvaḥ. asarūpa iti liṅganirdeśaḥ. yatra asarūpapratyayo
vidhāsyate tatra vetyupatiṣṭhate. `ve'tyataḥ prāk `bādhaka' iti śeṣaḥ. asarūpo vā
bādhako bhavatīti yāvat. kasya bādhako vetayākāṅkṣāyāmutsargasyetyarthāllabhyate.
phalitamāha– asmin dhātvadhikāre ityādinā. strīśabdaḥ svaryate. tadāha-
- stryadhikāroktaṃ vineti. `striyāṃ ktin iti
vakṣyamāṇastryadhikārasthamapavādaṃ vinetyarthaḥ. stryadhikārasthastu asarūpaḥ pratyaya
utsargasya nityameva bādhaka itibhāvaḥ. `ṇvultṛcau' ityupasargaḥ. `igupadhajñāprīkiraḥ
kaḥ' ityapavādaḥ. tadviṣaye ṇvultṛcavāvapi bhavataḥ. vikṣipaḥ. vikṣepakaḥ. vikṣeptā.
asarūpa iti kim ?. `karmaṇyaṇ' ityutsargaḥ. `āto'nupasarge kaḥ' ityapavādaḥ. sa tu
sarūpatvānnityaṃ bādhaka eva. godaḥ. kambaladaḥ. `nānubandhakṛtamasārūpya'miti vacanādanubandho
na sārūpyapratibandhakaḥ. astriyāṃ kim ?. `striyāṃ ktin' ityutsargaḥ. `a
pratyayā'diti pratyayāntadvihito'kārapratyayaḥ, tasyā'pavādo bādhaka eva bhavati.
cikīrṣā. vyāvakrośī vyākruṣṭirityatra tu `karma vyatihāre ṇac striyā'miti
ṇac ktino bādhako vā bhavatyeva. `astriyā'miti niṣedhastu nāsti, `tasya `ṇacaḥ
striyā'mityadhikāroktatvā'bhāvāt.
Bālamanoramā2 : vā'sarūpo'riuāyām 651, 3.1.94 vā'sarūpo'riuāyām. "asarūpa"iti ch ed aḥ . See More
vā'sarūpo'riuāyām 651, 3.1.94 vā'sarūpo'riuāyām. "asarūpa"iti chedaḥ. paribhāṣeyamiti. adhikāratve svaritatvakalpanāgauravāditi bhāvaḥ. asarūpa iti liṅganirdeśaḥ. yatra asarūpapratyayo vidhāsyate tatra vetyupatiṣṭhate. "ve"tyataḥ prāk "bādhaka" iti śeṣaḥ. asarūpo vā bādhako bhavatīti yāvat. kasya bādhako vetayākāṅkṣāyāmutsargasyetyarthāllabhyate. phalitamāha-- asmin dhātvadhikāre ityādinā. strīśabdaḥ svaryate. tadāha-- stryadhikāroktaṃ vineti. "striyāṃ ktin iti vakṣyamāṇastryadhikārasthamapavādaṃ vinetyarthaḥ. stryadhikārasthastu asarūpaḥ pratyaya utsargasya nityameva bādhaka itibhāvaḥ. "ṇvultṛcau" ityupasargaḥ. "igupadhajñāprīkiraḥ kaḥ" ityapavādaḥ. tadviṣaye ṇvultṛcavāvapi bhavataḥ. vikṣipaḥ. vikṣepakaḥ. vikṣeptā. asarūpa iti kim?. "karmaṇyaṇ" ityutsargaḥ. "āto'nupasarge kaḥ" ityapavādaḥ. sa tu sarūpatvānnityaṃ bādhaka eva. godaḥ. kambaladaḥ. "nānubandhakṛtamasārūpya"miti vacanādanubandho na sārūpyapratibandhakaḥ. astriyāṃ kim?. "striyāṃ ktin" ityutsargaḥ. "a pratyayā"diti pratyayāntadvihito'kārapratyayaḥ, tasyā'pavādo bādhaka eva bhavati. cikīrṣā. vyāvakrośī vyākruṣṭirityatra tu "karma vyatihāre ṇac striyā"miti ṇac ktino bādhako vā bhavatyeva. "astriyā"miti niṣedhastu nāsti, "tasya "ṇacaḥ striyā"mityadhikāroktatvā'bhāvāt.
Tattvabodhinī1 : vāsarūpo ['striyām]. apavādena nityaṃ bādhe prāpte kvacidupasargasyāpi
pr av ṛt ty Sū #542 See More
vāsarūpo ['striyām]. apavādena nityaṃ bādhe prāpte kvacidupasargasyāpi
pravṛttyarthamidaṃ sūtram. ataeva `aco yat' , `ṛhaloṇryat'
ityādyapavādaviṣayetavyadādayo'pi prayujyante–bhavyam, bhavitavyam. kāryaṃ,
kartavyaṃ,karaṇīyam. vācyam, vaktavyamityādi. paribhāṣeti. adhikārasūtramiti.
svīkṛte tu stryadhikāreṇa vicchedādvāsarūpasūtrā'pravṛttyā `āsitvā
bhuṅkte' `āsyate bhoktu'mityādirūpāṇi na sidhyanti. iha hi bhojanārthatvādāsanasya
pūrvakālatā gamyate, ktvāpratyayaśca tumarthādhikārādbhāve bhavati, lakāro'pi
tatraiveti samānaviṣayatvādubhayorbādhyabādhakabhāvaḥ syāt. kiṃca varṇātkāra
ityutsargaḥ, saca `rādiphaḥ' ityanena bādhyeta. na ceṣṭāpattiḥ. `rakārādīni nāmāni
śṛṇvato mama pārvati' ityādiprayogavirodhāt. amumevārthaṃ manasi nidhāya haradattādibhiḥ
paribhāṣeyamityuktam. etena `śaki lih ce'ti jñāpakādvāsarūpavidheranityatvena
stryadhikārāduttareṣu ktalyuṭ?tumunkhalartheṣu vāsarūpavidhirnāstīti siddhāntaḥ
saṅgacchata iti dik. `vāsarūpe' tyatrā'sarūpa iti cchedaḥ. anyathā
lāghaveviśeṣā'bhāvenā'saṃdehāya `sarūpo ve'ti brāūyādityāśayenāha–asarūpaiti. asarūpa
iti kim ?. `karmaṇyaṇ' ityusargaḥ. `āto'nupasarge kaḥ' ityapavādaḥ. sa tūtsargasya
nityaṃ bādhako yathā syāt. godaḥ. kambaladaḥ. na ca kṛte'pyasarūpagrahaṇe
aṇkayorapyasarūpatvānneṣṭasiddhiriti vācyaṃ, `nā'nubandhakṛtamasārūpya'miti
siddhāntāt. `astriyā'mityatra strīśabdaḥ svaryate. svaritena
cādhikārāvagatirityāśayenāha– stryadikāroktaṃ vineti. tena `striyāṃ ktin'
ityutsargam apratyayā' dityapavādo nityaṃ bādhate. cikīrṣā. jihīrṣā.
nanvastriyāmityatra strīśabdasya svaritatvaṃ pratijñāya
svaritenā'dhikārāvagatirityādivyākhyāṃ vihāya striyāmabhidheyāyāṃ
vāsarūpavidhirneti, striyāmityevaṃ śabdamuccārya vihite vāsarūpavidhirneti vā
vyākhyāyatāmiticet. atrāhuḥ– `striyāṃ vācyāyā'miti pakṣe lavyā lavitavyeti
yato viṣaye tavyo na syāt, dvayorapi iha strīvācakatvāt. `striyā'miti
śabdoccāraṇapakṣe tu vyāvakrośī vyāvakruṣṭiriti karmavyatihāre ṇaco viṣaye
ktin syāt. dvayorapi striyāmityuccārya vidhānāt. tataśca
`stryadhikāroktaṃ vine'ti vyākhyaiva jyāsīti dik.
Tattvabodhinī2 : vā'sarūpo'striyām 542, 3.1.94 vāsarūpo ['striyām]. apavādena nityaṃ bādh e pr āp te See More
vā'sarūpo'striyām 542, 3.1.94 vāsarūpo ['striyām]. apavādena nityaṃ bādhe prāpte kvacidupasargasyāpi pravṛttyarthamidaṃ sūtram. ataeva "aco yat" , "ṛhaloṇryat" ityādyapavādaviṣayetavyadādayo'pi prayujyante--bhavyam, bhavitavyam. kāryaṃ, kartavyaṃ,karaṇīyam. vācyam, vaktavyamityādi. paribhāṣeti. adhikārasūtramiti. svīkṛte tu stryadhikāreṇa vicchedādvāsarūpasūtrā'pravṛttyā "āsitvā bhuṅkte" "āsyate bhoktu"mityādirūpāṇi na sidhyanti. iha hi bhojanārthatvādāsanasya pūrvakālatā gamyate, ktvāpratyayaśca tumarthādhikārādbhāve bhavati, lakāro'pi tatraiveti samānaviṣayatvādubhayorbādhyabādhakabhāvaḥ syāt. kiṃca varṇātkāra ityutsargaḥ, saca "rādiphaḥ" ityanena bādhyeta. na ceṣṭāpattiḥ. "rakārādīni nāmāni śṛṇvato mama pārvati" ityādiprayogavirodhāt. amumevārthaṃ manasi nidhāya haradattādibhiḥ paribhāṣeyamityuktam. etena "śaki lih ce"ti jñāpakādvāsarūpavidheranityatvena stryadhikārāduttareṣu ktalyuṭ()tumunkhalartheṣu vāsarūpavidhirnāstīti siddhāntaḥ saṅgacchata iti dik. "vāsarūpe" tyatrā'sarūpa iti cchedaḥ. anyathā lāghaveviśeṣā'bhāvenā'saṃdehāya "sarūpo ve"ti brāūyādityāśayenāha--asarūpaiti. asarūpa iti kim?. "karmaṇyaṇ" ityusargaḥ. "āto'nupasarge kaḥ" ityapavādaḥ. sa tūtsargasya nityaṃ bādhako yathā syāt. godaḥ. kambaladaḥ. na ca kṛte'pyasarūpagrahaṇe aṇkayorapyasarūpatvānneṣṭasiddhiriti vācyaṃ, "nā'nubandhakṛtamasārūpya"miti siddhāntāt. "astriyā"mityatra strīśabdaḥ svaryate. svaritena cādhikārāvagatirityāśayenāha-- stryadikāroktaṃ vineti. tena "striyāṃ ktin" ityutsargam apratyayā" dityapavādo nityaṃ bādhate. cikīrṣā. jihīrṣā. nanvastriyāmityatra strīśabdasya svaritatvaṃ pratijñāya svaritenā'dhikārāvagatirityādivyākhyāṃ vihāya striyāmabhidheyāyāṃ vāsarūpavidhirneti, striyāmityevaṃ śabdamuccārya vihite vāsarūpavidhirneti vā vyākhyāyatāmiticet. atrāhuḥ-- "striyāṃ vācyāyā"miti pakṣe lavyā lavitavyeti yato viṣaye tavyo na syāt, dvayorapi iha strīvācakatvāt. "striyā"miti śabdoccāraṇapakṣe tu vyāvakrośī vyāvakruṣṭiriti karmavyatihāre ṇaco viṣaye ktin syāt. dvayorapi striyāmityuccārya vidhānāt. tataśca "stryadhikāroktaṃ vine"ti vyākhyaiva jyāsīti dik.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications