Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: वाऽसरूपोऽस्त्रियाम् vā'sarūpo'striyām
Individual Word Components: vā asarūpaḥ astriyām
Sūtra with anuvṛtti words: vā asarūpaḥ astriyām pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.91), tatra (3.1.92), kṛt (3.1.93)
Type of Rule: paribhāṣā
Preceding adhikāra rule:3.1.91 (1dhātoḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

In this portion of the Sutras, in which there is a reference to verbal roots, an affix which is calculated to debar a general one, not being of the same' form, optionally debars it; but not so in the case of feminine affixes (3.3.94 &c.) Source: Aṣṭādhyāyī 2.0

[In this section headed by the governing rule 91 above] an exception (apavādá) optionally (vā) blocks [a general rule (utsargá) regarding two affixes 1] if they are not identical in shape (á-sarūpa-ḥ) except in the case of [affixes 1] introduced to form feminine agent nouns (3.3.94ff.). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/8:katham idam vijñāyate |
2/8:striyām abhidheyāyām vā asrūpaḥ na bhavati iti āhosvit strīpratyayeṣu iti |
3/8:kim ca ataḥ |
4/8:yadi striyām abhidheyāyām iti lavyā lavitavyā atra vā asarūpaḥ na prāpnoti |
5/8:atha vijñāyate strīpratyayeṣu iti vyāvakrośī vayatikruṣṭiḥ iti na sidhyati |
See More


Kielhorn/Abhyankar (II,78.2-7) Rohatak (III,192-193)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: asmin dhātvadhikāre 'smānarūpaḥ pratyayo 'pavādo vā bādhako bhavati stryadhira   See More

Kāśikāvṛttī2: vā 'sarūpo 'striyām 3.1.94 asmin dhātvadhikāre 'smānarūpaḥ pratyayo 'pado vā    See More

Nyāsa2: vā'sarūpo'striyām. , 3.1.94 apavādaviṣayamutsargo nābiniviśata ityeṣa utsargadha   See More

Laghusiddhāntakaumudī1: asmindhātvadhikāre'sarūpo'pavādapratyaya utsargasya bādhako vā syāt stryadhikār Sū #770   See More

Laghusiddhāntakaumudī2: vāsarūpo'striyām 770, 3.1.94 asmindhātvadhikāre'sarūpo'pavādapratyaya utsargasya   See More

Bālamanoramā1: vā'sarūpo'riuāyām. `asarūpa'iti chedaḥ. paribhāṣeyamiti. adhikāratve svari Sū #651   See More

Bālamanoramā2: vā'sarūpo'riuāyām 651, 3.1.94 vā'sarūpo'riuāyām. "asarūpa"iti chedaḥ.    See More

Tattvabodhinī1: vāsarūpo ['striyām]. apavādena nityaṃ bādhe prāpte kvacidupasargasyāpi pravṛtty Sū #542   See More

Tattvabodhinī2: vā'sarūpo'striyām 542, 3.1.94 vāsarūpo ['striyām]. apavādena nityaṃ bādhe prāpte   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions