Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: न दुहस्नुनमां यक्चिणौ na duhasnunamāṃ yakciṇau
Individual Word Components: na duhasnunamām yakciṇau
Sūtra with anuvṛtti words: na duhasnunamām yakciṇau pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.22), karmavat (3.1.87)
Type of Rule: pratiṣedha
Preceding adhikāra rule:3.1.2 (1paraś ca)

Description:

The affix ((yak)) (III.1.67) and ((ciṇ)) (3.1.62) are not employed in the reflexive voice of the verbs ((duh)) 'to milk', ((snu)) 'to fall in drops' and ((nam)) 'to bow'. Source: Aṣṭādhyāyī 2.0

[The affixes 1] yáK and CiṆ are not (ná) [introduced after 2 the verbal stems] duh- `milk' (II 4), snú- `drip, trickle' (II 29) and nám- `bow, bend down' (I 867) [when the agent of these stems behaves in the same way as an object 87]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.22, 3.1.87

Mahābhāṣya: With kind permission: Dr. George Cardona

1/15:yakciṇoḥ pratiṣedhe hetumaṇṇiśribrūñām upasaṅkhyānam |*
2/15:yakciṇoḥ pratiṣedhe hetumaṇṇiśribrūñām upasaṅkhyānam kartavyam |
3/15:ṇi |
4/15:kārayate kaṭaḥ svayam eva |
5/15:acīkarata kaṭaḥ svayam eva |
See More


Kielhorn/Abhyankar (II,70.9-15) Rohatak (III,176-177)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: duha sanu nam it yeteṣaṃ karmakartari yakciṇau karmavadbhāvāpadiṣṭau na bhavataḥ   See More

Kāśikāvṛttī2: na duhasnunamāṃ yakciṇau 3.1.89 duha sanu nam it yeteṣaṃ karmakartari yakciṇau    See More

Nyāsa2: na duhasnunamāṃ yakciṇau. , 3.1.89 "karmakatrtari yakciṇānupadiṣṭau na bhav   See More

Bālamanoramā1: na duha. duha snu nam eṣāṃ dvandvaḥ. karmakartarīti. etattu nā'nuvṛttilabhyaṃ, Sū #592   See More

Bālamanoramā2: na duhasnunamāṃ yakciṇau 592, 3.1.89 na duha. duha snu nam eṣāṃ dvandvaḥ. karmak   See More

Tattvabodhinī1: duhipacyoriti. dvikarmakatvādanayorekasya karmaṇaḥ kartṛtvavivakṣāyāmami sakarm Sū #487   See More

Tattvabodhinī2: na duhasnunamāṃ yakciṇau 487, 3.1.89 duhipacyoriti. dvikarmakatvādanayorekasya k   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions