Kāśikāvṛttī1:
duha sanu nam it yeteṣaṃ karmakartari yakciṇau karmavadbhāvāpadiṣṭau na bhavataḥ
See More
duha sanu nam it yeteṣaṃ karmakartari yakciṇau karmavadbhāvāpadiṣṭau na bhavataḥ. duheranena
yak pratiṣidhyate. ciṇ tu duhaśca 3-1-63 iti pūrvam eva vibhāṣitaḥ. dugdhe gauḥ
svayam eva. adugdha gauḥ svayam eva. adohi gauḥ svayam eva. prasnute gauḥ svayam eva.
prāsnoṣṭa gauḥ svayam eva. namate daṇḍaḥ svayam eva. anṃsta daṇḍaḥ svayam eva.
yakciṇoḥ pratiṣedhe ṇiśranthigranthibrūñ. ātmanepadākarmakāṇām upasaṅkhyānam.
kārayati kaṭaṃ devadattaḥ. kārayate kaṭaḥ svayam eva. acīkarat kaṭaṃ devadattaḥ. acīkarata kaṭaḥ
svayam eva. utpucchayate gāṃ gopaḥ. utpucchayate gauḥ svayam eva. udapupucchata gauḥ
svayam eva. śrathnāti granthaṃ devadattaḥ. śrathnīte granthaḥ svayam eva. aśranthiṣṭa
granthaḥ svayam eva. grathnāti ślokaṃ devadattaḥ. grathnīte ślokaḥ svayam eva.
agranthiṣṭa ślokaḥ svayam eva. bravīti ślokaṃ devadattaḥ. brūte ślokaḥ svayam eva.
avocat ślokaṃ devadattaḥ. avocata ślokaḥ svayam eva. ātmanepadavidhāne 'karmakāṇām
āhanti māṇavakaṃ devadattaḥ. āhate māṇavakaḥ svayam eva. āvadhiṣṭa mānavakaḥ svayam eva, āhata
iti vā. vikurvate saindhavāḥ svayam eva. vyakṛṣata saindhavaḥ svayam eva.
Kāśikāvṛttī2:
na duhasnunamāṃ yakciṇau 3.1.89 duha sanu nam it yeteṣaṃ karmakartari yakciṇau
See More
na duhasnunamāṃ yakciṇau 3.1.89 duha sanu nam it yeteṣaṃ karmakartari yakciṇau karmavadbhāvāpadiṣṭau na bhavataḥ. duheranena yak pratiṣidhyate. ciṇ tu duhaśca 3.1.63 iti pūrvam eva vibhāṣitaḥ. dugdhe gauḥ svayam eva. adugdha gauḥ svayam eva. adohi gauḥ svayam eva. prasnute gauḥ svayam eva. prāsnoṣṭa gauḥ svayam eva. namate daṇḍaḥ svayam eva. anṃsta daṇḍaḥ svayam eva. yakciṇoḥ pratiṣedhe ṇiśranthigranthibrūñ. ātmanepadākarmakāṇām upasaṅkhyānam. kārayati kaṭaṃ devadattaḥ. kārayate kaṭaḥ svayam eva. acīkarat kaṭaṃ devadattaḥ. acīkarata kaṭaḥ svayam eva. utpucchayate gāṃ gopaḥ. utpucchayate gauḥ svayam eva. udapupucchata gauḥ svayam eva. śrathnāti granthaṃ devadattaḥ. śrathnīte granthaḥ svayam eva. aśranthiṣṭa granthaḥ svayam eva. grathnāti ślokaṃ devadattaḥ. grathnīte ślokaḥ svayam eva. agranthiṣṭa ślokaḥ svayam eva. bravīti ślokaṃ devadattaḥ. brūte ślokaḥ svayam eva. avocat ślokaṃ devadattaḥ. avocata ślokaḥ svayam eva. ātmanepadavidhāne 'karmakāṇām āhanti māṇavakaṃ devadattaḥ. āhate māṇavakaḥ svayam eva. āvadhiṣṭa mānavakaḥ svayam eva, āhata iti vā. vikurvate saindhavāḥ svayam eva. vyakṛṣata saindhavaḥ svayam eva.
Nyāsa2:
na duhasnunamāṃ yakciṇau. , 3.1.89 "karmakatrtari yakciṇānupadiṣṭau na bhav
See More
na duhasnunamāṃ yakciṇau. , 3.1.89 "karmakatrtari yakciṇānupadiṣṭau na bhavataḥ" iti. karmakatrtarīti viśeṣaṇam. "karmavat karmaṇā tulyakriyaḥ" 3.1.87 iti prāptayoryakciṇorayaṃ pratiṣedhaḥ, na tu ciṇvadbhāvakarmaṇoḥ. "sārvadhātuke yak" 3.1.67 iti ca. śuddhe karmaṇi yau prāptau tayorapīti darśanārtham. etacca "anantarasya vidhirvā bhavati pratiṣedho vā" (vyā.pa.19) iti paribhāṣayā labhyate. "dugdhe" iti. yaki pratiṣiddhe śap, tasyādāditvālluk. pūrvavad ghatvaghatvajaśtvāni. "adugdha" iti. luṅa. ciṇi pratiṣiddhe ksaḥ, tasya "lugvā" 7.3.73 ityādinā luk. "prasnute" iti. "{ṣṇu praruāvaṇe" dhā.pā.} snu praruāvaṇe" (dhā.pā.1038), pūrvavacchapo luk. "prāsnoṣṭa" iti. luṅa. "namate" iti. "ṇama prahvatve śabde" (dhā.pā.981). antarbhāvitaṇyartho'tra namiḥ karmaṇi vatrtata iti veditavyam. evaṃ hi karmasthakriyo bhavati; anyathā karttṛsthakriyatvāt prāptirnāstyeveti pratiṣedho'narthakaḥ syāt. antarbhāvitavyarthastu karmasthakriyo bhavati-- namati daṇḍaṃ devadattaḥ. "namate daṇḍaḥ svayameva" iti. yathā ṇyantāvasthāyām. "yakciṇoḥ pratiṣedhe" ityādi. yakciṇoḥ pratiṣedhe katrtavye śranthyādīnāmapi tasya pratiṣedhasyopasaṃkhyānam = pratipādanaṃ katrtavyamityarthaḥ. pratipādanaṃ tu neti yogavibhāgādiṣṭasiddhyarthāt katrtavyam. ṇīti hetumaṇṇica itarasya ca ṇegrrahaṇam. hetumaṇṇic. "kārayati" kaṭaṃ devadattaḥ. kārayate kaṭaḥ syavameva" iti. yaki pratiṣiddhe śap. "acīkarata kaṭaḥ svayamevaṭa iti. ciṇi pratiṣiddhe "ṇiśri" 3.1.48 ityādinā caṅa,ṇau caṅyupadhāyā hyasvaḥ" 7.4.1 iti hyasvaḥ. "caṅi" 6.1.11 iti dvirvacanam, abhyāsakāryam. itaro ṇiḥ-- "pucchabhāṇḍa cīvarāṇṇiṅa" 3.1.20. "utpucchayate gāṃ gopaḥ. utpucchayate gauḥ svayameva" (iti). yaki pratiṣiddhe śap. evamuttaratrāpi veditavyam. "udapupucchata gauḥ svayameva" iti. ciṇi pratiṣiddhe pūrvavaccaṅa. evamuttaratrāpi veditavyam. "śrantha grantha sandarbhe" (dhā.pā.1512,1513). curādau granthiśranthī paṭha()ete (dhā.pā.1837,1838). "ā dhṛṣādvā" (dhā.pā.1805 anantaram) iti vibhāṣāṇicau. tayoryadā ṇij nāsti tadodāharaṇe; anyathā ṇītyevaṃ siddhiḥ. granthi granthaṃ devadattaḥ. granthate granthaḥ svayameva. agranthiṣṭa granthaḥ svayameva. śranthati mekhalāṃ devadattaḥ. śranthate mekhalā svayameva. "śrantha grantha sandarbhe" (dhā.pā.1512,1513) itikryādāvapi paṭha()ete, tayorapyayaṃ pratiṣedhaḥ--- śrathnīte mekhalāṃ devadattaḥ, śranthīte mekhalā svayameva. "ī halyaghoḥ" 6.4.113 itīttvam. aśranthiṣṭa mekhalā svayameva. grathnīte granthaṃ devadattaḥ. granthīte granthaḥ svayameva. agranthiṣṭa granthaḥ svayameva. brāūte kathāṃ devadattaḥ. brāūte kathā svayameva. pūrvavacchapo luk. avocata kathāṃ devadattaḥ. avocata kathā svayameva. "brāuvo vaciḥ" 2.4.53 iti vacirādeśaḥ, "asyativaktikhyātibhyoṣa'ṅa" 3.1.52 ityaṅādeśaḥ; "vaca um" 7.4.20. antarbhāvitaṇyarthatvāt karmasthakriyātvaṃ veditavyam. "ātmanepadākarmakāṇām" iti. ātmanepadavidhāvakarmakā ye dhātavo gṛhrante ta ātmanepadākarmakāḥ. "vikurvate saindhavāḥ svayameva" iti. "ātmanepadeṣvanataḥ" 7.1.5 ityadādeśaḥ. "vyakṛṣata saindhavāḥ svayameva" ityatrāpi kṛño vipūrvāt "akarmakācca" 1.3.35 ityātmanepadavidhānādātmanepadākarmakatvam. atrāpi valgane vatrtamānaḥ karotirantarbhāvitaṇyarthaḥ karmasthakiyo bhavati॥
Bālamanoramā1:
na duha. duha snu nam eṣāṃ dvandvaḥ. karmakartarīti. etattu nā'nuvṛttilabhyaṃ,
Sū #592
See More
na duha. duha snu nam eṣāṃ dvandvaḥ. karmakartarīti. etattu nā'nuvṛttilabhyaṃ,
pūrvatrānupalambhāt. kiṃtu `karmavatkarmaṇā tulyakriyaḥ' iti samabhivyāhāralabhyameva.
`acaḥ karmakartarī'tyato maṇḍūkaplutyā tadanuvṛttirvā. duheraneneti. `na
duhasnunamā'mityanena duheḥ karmakartari yaka eva niṣedhaḥ. ciṇtu `duhaśce'ti
vakṣyamāṇasūtreṇa vikalpito vakṣyate ityarthaḥ. karmakartari taśabde pare
duheściṇveti tadarthaḥ. `ciṇtu vikalpeneṣyate' iti kvacitpāṭhaḥ. dugdhe ityatra
prakriyāṃ darśayati– śap lugiti. duheḥ karmakartari yaki niṣiddhe śappravartate,
tasya `adiprabhatibhyaḥ' iti lugityarthaḥ. `gauḥ payo dugdhe iti. gauḥ svayameva paya
utsṛjatītyarthaḥ. karmakartṛbhūtāyāṃ gavi laṭ. svaritettve'pi
`bhāvakarmaṇo'rityātmanedameva. `na duheti na yak. gāṃpayo dugdhe iti tu nodāhmatam,
`gauṇe karmaṇi duhrāderlādayo matāḥ'ityukteḥ. acaḥ karmakartari. `cleḥ
si'jityataścleriti, `ciṇ te padaḥ'ityataściṇte iti,
`dīpajane'tyato'nyatarasyāmiti cānuvartate. `dhātorekācaḥ' ityato'nuvṛttasya
dhātugrahaṇasya acā viśeṣatatvāttadantavidhiḥ. tadāha– ajantādityādinā. akārīti. `kaṭaḥ
svayameve'ti śeṣaḥ. karmakartari luṅ. cleściṇ. vṛddhiḥ. raparatvam. `ciṇo lu'giti
taśabdasya luk. akṛteti. ciṇabhāvapakṣe `hyasvādaṅgā'diti sico lopaḥ.
Bālamanoramā2:
na duhasnunamāṃ yakciṇau 592, 3.1.89 na duha. duha snu nam eṣāṃ dvandvaḥ. karmak
See More
na duhasnunamāṃ yakciṇau 592, 3.1.89 na duha. duha snu nam eṣāṃ dvandvaḥ. karmakartarīti. etattu nā'nuvṛttilabhyaṃ, pūrvatrānupalambhāt. kiṃtu "karmavatkarmaṇā tulyakriyaḥ" iti samabhivyāhāralabhyameva. "acaḥ karmakartarī"tyato maṇḍūkaplutyā tadanuvṛttirvā. duheraneneti. "na duhasnunamā"mityanena duheḥ karmakartari yaka eva niṣedhaḥ. ciṇtu "duhaśce"ti vakṣyamāṇasūtreṇa vikalpito vakṣyate ityarthaḥ. karmakartari taśabde pare duheściṇveti tadarthaḥ. "ciṇtu vikalpeneṣyate" iti kvacitpāṭhaḥ. dugdhe ityatra prakriyāṃ darśayati-- śap lugiti. duheḥ karmakartari yaki niṣiddhe śappravartate, tasya "adiprabhatibhyaḥ" iti lugityarthaḥ. "gauḥ payo dugdhe iti. gauḥ svayameva paya utsṛjatītyarthaḥ. karmakartṛbhūtāyāṃ gavi laṭ. svaritettve'pi "bhāvakarmaṇo"rityātmanedameva. "na duheti na yak. gāṃpayo dugdhe iti tu nodāhmatam, "gauṇe karmaṇi duhrāderlādayo matāḥ"ityukteḥ. acaḥ karmakartari. "cleḥ si"jityataścleriti, "ciṇ te padaḥ"ityataściṇte iti, "dīpajane"tyato'nyatarasyāmiti cānuvartate. "dhātorekācaḥ" ityato'nuvṛttasya dhātugrahaṇasya acā viśeṣatatvāttadantavidhiḥ. tadāha-- ajantādityādinā. akārīti. "kaṭaḥ svayameve"ti śeṣaḥ. karmakartari luṅ. cleściṇ. vṛddhiḥ. raparatvam. "ciṇo lu"giti taśabdasya luk. akṛteti. ciṇabhāvapakṣe "hyasvādaṅgā"diti sico lopaḥ.
Tattvabodhinī1:
duhipacyoriti. dvikarmakatvādanayorekasya karmaṇaḥ kartṛtvavivakṣāyāmami
sakarm Sū #487
See More
duhipacyoriti. dvikarmakatvādanayorekasya karmaṇaḥ kartṛtvavivakṣāyāmami
sakarmakatvānniṣedhe prāpte'yamārambhaḥ. gauḥ payo dugdhe iti. atra
karmavadbhāvenātmanepadaṃ nityaṃ. `gauṇe karmaṇi duhrādeḥ' ityuktatvānmukhyakarmaṇaḥ
kartṛtvavivakṣāyāṃ payo gāṃ dugdhe iti nodāhmatamityāhuḥ. evaṃ ca `pradhāne
nīhakṛṣvahā'mityuktatvāttulyanyāyena nyādīnāṃ mukhyakarmaṇa eva
kartṛtvavivakṣeti phalitam.
Tattvabodhinī2:
na duhasnunamāṃ yakciṇau 487, 3.1.89 duhipacyoriti. dvikarmakatvādanayorekasya k
See More
na duhasnunamāṃ yakciṇau 487, 3.1.89 duhipacyoriti. dvikarmakatvādanayorekasya karmaṇaḥ kartṛtvavivakṣāyāmami sakarmakatvānniṣedhe prāpte'yamārambhaḥ. gauḥ payo dugdhe iti. atra karmavadbhāvenātmanepadaṃ nityaṃ. "gauṇe karmaṇi duhrādeḥ" ityuktatvānmukhyakarmaṇaḥ kartṛtvavivakṣāyāṃ payo gāṃ dugdhe iti nodāhmatamityāhuḥ. evaṃ ca "pradhāne nīhakṛṣvahā"mityuktatvāttulyanyāyena nyādīnāṃ mukhyakarmaṇa eva kartṛtvavivakṣeti phalitam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents