Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सुप आत्मनः क्यच् supa ātmanaḥ kyac
Individual Word Components: supa ātmanaḥ kyac
Sūtra with anuvṛtti words: supa ātmanaḥ kyac pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), karmaṇaḥ (3.1.7), icchāyām (3.1.7), vā (3.1.7)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.2 (1paraś ca)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix ((kyac)) is optionally employed, in the sense of wishing, after a word ending in a case-affix expressing the object wished as connected with the wisher's self. Source: Aṣṭādhyāyī 2.0

[The affix 1] KyáC is [optionally 7] introduced [after 2] a nominal stem (ending in 1.1.72) a sUP triplet [when it is the object of a verbal stem expressing desire 7 and which the agent] desires for himself (ātmán-aḥ). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.7

Mahābhāṣya: With kind permission: Dr. George Cardona

1/84:kimarthaḥ cakāraḥ |
2/84:svarārthaḥ |
3/84:citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt |
4/84:na etat asti prayojanam |
5/84:ekāc ayam |
See More


Kielhorn/Abhyankar (II,16.2-17.12) Rohatak (III,45-48)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: karmaṇaḥ icchāyāṃ vā ityanuvartate. iṣikarmaṇaḥ eṣituḥ eva ātmasambandhinasuba   See More

Kāśikāvṛttī2: supa ātmanaḥ kyac 3.1.8 karmaṇaḥ icchāyāṃ vā ityanuvartate. iṣikarmaṇaḥ eṣitu   See More

Nyāsa2: supa ātmanaḥ kyac. , 3.1.8 ātmaśabdaḥ parasya vyāvṛtiṃ()ta kurvāṇo yastatpratiyo   See More

Laghusiddhāntakaumudī1: iṣikarmaṇa eṣituḥ saṃbandhinaḥ subantādicchāyāmarthe kyac pratyayo vā syāt.. Sū #723

Laghusiddhāntakaumudī2: supa ātmanaḥ kyac 723, 3.1.8 iṣikarmaṇa eṣituḥ saṃbandhinaḥ subantādicchāyāmarth   See More

Bālamanoramā1: atha namadhātuprakriyā nirūpyante. supa ātmanaḥ. pratyayagrahaṇaparibṣa sub Sū #482   See More

Bālamanoramā2: supa ātmanaḥ kyac 482, 3.1.8 atha namadhātuprakriyā nirūpyante. supa ātmanaḥ. pr   See More

Tattvabodhinī1: supa ātmanaḥ kyac. `dhātoḥ karmaṇaḥ' iti pūrvasūtrātkarmaṇa icchāyāṃ vetya Sū #415   See More

Tattvabodhinī2: supa ātmanaḥ kyac 415, 3.1.8 supa ātmanaḥ kyac. "dhātoḥ karmaṇaḥ" iti    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions