Kāśikāvṛttī1: karmaṇaḥ icchāyāṃ vā ityanuvartate. iṣikarmaṇaḥ eṣituḥ eva ātmasambandhinaḥ
suba See More
karmaṇaḥ icchāyāṃ vā ityanuvartate. iṣikarmaṇaḥ eṣituḥ eva ātmasambandhinaḥ
subantādicchāyām arthe vā kyac pratyayo bhavati. ātmanaḥ putram icchati
putrīyati. subgrahaṇaṃ kim? vākyān mā bhūt. mahāntaṃ putram icchati. ātmanaḥ
iti kim? rājñaḥ putram icchati. kakāraḥ naḥ kye 1-4-15 iti sāmānyagrahaṇārthaḥ.
cakāras tadavighātārthaḥ. kyaci māntāvyayapratiṣedho vaktavyaḥ. idam icchati.
uccairicchati. nīciaricchati. chandasi parecchāyām iti vaktavyam. mā tvā vṛkā
aghāyavo vidan.
Kāśikāvṛttī2: supa ātmanaḥ kyac 3.1.8 karmaṇaḥ icchāyāṃ vā ityanuvartate. iṣikarmaṇaḥ eṣituḥ See More
supa ātmanaḥ kyac 3.1.8 karmaṇaḥ icchāyāṃ vā ityanuvartate. iṣikarmaṇaḥ eṣituḥ eva ātmasambandhinaḥ subantādicchāyām arthe vā kyac pratyayo bhavati. ātmanaḥ putram icchati putrīyati. subgrahaṇaṃ kim? vākyān mā bhūt. mahāntaṃ putram icchati. ātmanaḥ iti kim? rājñaḥ putram icchati. kakāraḥ naḥ kye 1.4.15 iti sāmānyagrahaṇārthaḥ. cakāras tadavighātārthaḥ. kyaci māntāvyayapratiṣedho vaktavyaḥ. idam icchati. uccairicchati. nīciaricchati. chandasi parecchāyām iti vaktavyam. mā tvā vṛkā aghāyavo vidan.
Nyāsa2: supa ātmanaḥ kyac. , 3.1.8 ātmaśabdaḥ parasya vyāvṛtiṃ()ta kurvāṇo yastatpratiyo See More
supa ātmanaḥ kyac. , 3.1.8 ātmaśabdaḥ parasya vyāvṛtiṃ()ta kurvāṇo yastatpratiyoginamarthamācaṣṭe sa iha parigṛhrate, na tu yo'ntavryāpāravati puruṣe bhoktari vatrtate; sa iha gṛhramāṇo'kiñcitkaraḥ syāt. tenecchā viśiṣyeta, subantaṃ vā; tatrecchā tāvadātmanaḥ, anyasya na sambhavtayeveti tadviśeṣaṇatā tasyāyuktā. subanthamapyeṣitrānyena vā sambadhyamānamātmasambaddhameva bhavati; ubhayorapi tayorātmasambandhitvāt. tasmāt subantaviśeṣaṇatvamapi tasyāyuktamiti parapratiyogivacana eva gṛhrate. evaṃ hi kaparanivṛttiḥ śakyate karttum, nānyathā. atrāpīcchāyāḥ sannidhānāt tayaiva vyāpyamānasya karmatvaṃ vijñāyate, ityāha-- "iṣikarmaṇaḥ" iti. ātmagrahaṇena yadīcchā viśiṣyeta tadehāpi syāt-- rājñaḥ putramicchatīti. rājño'pi putra iṣyamāṇe satyātmana evaiṣituricchā bhavati. tasmāsubantamevātmagarhaṇena viśeṣayituṃ yuktamiti matvā''ha-- "eṣiturātmasambandhinaḥ" iti. ātmasambandhitvaṃ tu subantasyārthadvārakaṃ veditavyam. athaiṣiturevaitat kuto labhyate? icchayā sannidhīyamānayehaiṣituḥ sannidhāpitatvāt. etadapi kutaḥ? tena vinā tadabhāvāt. "putrīyati" iti. "kyaci ca" 7.4.33 itīttvam.
sabgrahaṇamiha prātipadikanivṛttyarthaṃ vā syāt? dhātunivṛttyarthaṃ vā? tatra prātipadikanivṛttyarthaṃ tāvannopapadyate, na hi subantāt pratyayotpattau prātipadikādvā kaścidviśeṣo'sti. dhātunivṛttyarthamapi na yujyate, tato vihitasya sano bādhakatvādityabhiprāyeṇāha-- "subgrahaṇaṃ kim" iti, "vākyānmā bhut" iti. subgrahaṇaprayojanamāha-- asati subrāgrahaṇe vākyādapi syāt, atastannivṛttyarthaṃ kṛtaṃ subgrahaṇam. atha kimidānīṃ na bhavitavyameva mahāputrīyatīti? bhavitavyaṃ yadā samāse kṛta etadvākyaṃ bhavati-- mahāputramicchatīti, yadātvetadvākyaṃ bhavati-- mahāntaṃ putramicchatīti, tadā na bhavitavyam. padasamudāyopalakṣaṇañca vākyagrahaṇaṃ veditavyam. tasmānmahāntaṃ putramityataḥ samudāyāt prāptirāśaṅkyate, na caitadvākyam; aparisamāptyarthatvāt. kiñca syāt yadyataḥ syāt? pratyayārthe guṇībhūtayormahatputraśabdayorasatyekārthībhāvalakṣaṇe'sāmārthye samāso na syāt. tataścottarapade vidhīyamānaṃ "ānmahataḥ samānādhikaraṇajātīyayoḥ" 6.3.45 ityāttvaṃ na syāt. atha vā-- pratyayārthe guṇībhūtasya putraśabdasya pūjyamānatāviśeṣaṇaṃ na syāditi "sanmahat" 2.1.60 ityādinā samāso na syāt, tadabhāvādāttvamapi na syāt. atha kriyamāṇe subgrahaṇe kasmādevātra na bhavati, subantaṃ hretat? naitat; pratyayagrahaṇaparibhāṣayā yataḥ subūtpannaḥ subgrahaṇe sati tadādereva grahaṇaṃ bhavati. na ceha vākyāt subutpannaḥ, kiṃ tarhi? avayavāt. tena vākyādutpattirna bhavati. avayavāt tarhi putraśabdāt kasmānna bhavati? agamakatvāt. vṛttisamānārthena hi vākyena pratyayāntena bhavitavyam. yaśceha mahāntaṃ putramicchatīti vākyanārthaḥ pratīyate nāsau pratyayāntena. {tathā hi mahāntaṃ putramicchatīti vākyenārthaḥ kañcit-- vārāṇasīmudraṇam} tathā hi mahāntaṃ putrīyatītyukte mahāntaṃ kañcit putramivācaratītyeṣo'rtho vākyārthadbhinnajātīya e gamyate. "rājñaḥ putra micchati" iti. nanu ca sāpekṣatvādasāmarthye sati na bhaviṣyati, kimātmagrahaṇena,kathamasāmathryam? sāpekṣamasamarthaṃ bhavati" (cāṃ.pa.27) iti vacanāt? naitat. yadā tahrrarthāt prakaraṇādvā'napekṣaṃ nijrñātaṃ bhavati tadā prāpnoti. iha ca prāpnoti-- pāpamicchati, aghamicchatīti. atra hi tṛtīyasya parapadasya prayogamantareṇāpi parasyeti gamyate, na hi kaścidātmanaḥ pāpamicchati. "kakāra#ḥ" ityādi. asati kakāre'sya grahaṇaṃ na syāt; "naḥ kye" 1.4.15 ityatra kakārānubandhavato grahaṇāt. cakārastadavighātārthaḥ. asati cakāre tu sati kyackyaṅakyaṣo dvanubandhakā bhavantīti sāmānyagrahaṇasya vighāto na bhavati. antodāttārthastu cakāro na bhavati; "ghātoḥ" 6.1.156 iti tasya siddhatvāt. "vaktavyaḥ" iti. vyākhyeya ityarthaḥ. vyākhyānantu-- vetyanuvatrtamānasya vyavasthitavibhāṣātvamāśritya katrtavyam. tena māntāvyayebhyaeḥ kyajna bhavati.
"chandasi" ityādi. chandasi parecchāyāmapi kyajbhavatītyetadartharūpaṃ vyākhyeyamityarthaḥ. vyākhyānaṃ punaryadyaṃ kyaci kṛte "a()āādyasyāt" 7.4.37 itīttvabādhanārthamaghaśabdasyettvaṃ śāsti tajjñāpayati-- chandasi parecchāyāmapi kyajbhavati. na hi kaścidātmano'ghamicchati. "aghāyavaḥ" iti. jñāpakasutreṇāttvam, "kyācchandasi" 3.2.170 ityupratyayaḥ, "jasi ca" 7.3.109 iti guṇaḥ, avādeśaḥ॥
Laghusiddhāntakaumudī1: iṣikarmaṇa eṣituḥ saṃbandhinaḥ subantādicchāyāmarthe kyac pratyayo vā syāt.. Sū #723
Laghusiddhāntakaumudī2: supa ātmanaḥ kyac 723, 3.1.8 iṣikarmaṇa eṣituḥ saṃbandhinaḥ subantādicchāyāmarth See More
supa ātmanaḥ kyac 723, 3.1.8 iṣikarmaṇa eṣituḥ saṃbandhinaḥ subantādicchāyāmarthe kyac pratyayo vā syāt॥
Bālamanoramā1: atha namadhātuprakriyā nirūpyante. supa ātmanaḥ. pratyayagrahaṇaparibhāṣayā
sub Sū #482 See More
atha namadhātuprakriyā nirūpyante. supa ātmanaḥ. pratyayagrahaṇaparibhāṣayā
subantāditi labhyate. sannidhānādicchāṃ pratyeva karmatvaṃ vivakṣitam. ātmanśabdaḥ
svaparyāyaḥ. tādathryasya śeṣatvavivakṣāyāṃ ṣaṣṭhī. svarthātkarmaṇa iti labhyate.
svaśca icchāyāṃ sannidhāpitatvādeṣitaiva vivakṣitaḥ. tathā ca svasmai yadiṣyate
karmakārakaṃ tadvṛtteḥ subantādicchāyāṃ kyajvā syāditi phalati. tadidamabhipretya āha-
-iṣikarmaṇa eṣitṛsambandhina ityādinā. eṣitrarthādiṣikarmaṇa ityarthaḥ. eṣitrā
svārthaṃ yadiṣyate karmakārakaṃ .dvācakātsubantāditi yāvat. dhātvavayavatvāditi.
subantātkyaci kṛte tadantasya `sanādyantā' iti dhātutvāditi bhāvaḥ.
Bālamanoramā2: supa ātmanaḥ kyac 482, 3.1.8 atha namadhātuprakriyā nirūpyante. supa ātmanaḥ. pr See More
supa ātmanaḥ kyac 482, 3.1.8 atha namadhātuprakriyā nirūpyante. supa ātmanaḥ. pratyayagrahaṇaparibhāṣayā subantāditi labhyate. sannidhānādicchāṃ pratyeva karmatvaṃ vivakṣitam. ātmanśabdaḥ svaparyāyaḥ. tādathryasya śeṣatvavivakṣāyāṃ ṣaṣṭhī. svarthātkarmaṇa iti labhyate. svaśca icchāyāṃ sannidhāpitatvādeṣitaiva vivakṣitaḥ. tathā ca svasmai yadiṣyate karmakārakaṃ tadvṛtteḥ subantādicchāyāṃ kyajvā syāditi phalati. tadidamabhipretya āha--iṣikarmaṇa eṣitṛsambandhina ityādinā. eṣitrarthādiṣikarmaṇa ityarthaḥ. eṣitrā svārthaṃ yadiṣyate karmakārakaṃ.dvācakātsubantāditi yāvat. dhātvavayavatvāditi. subantātkyaci kṛte tadantasya "sanādyantā" iti dhātutvāditi bhāvaḥ.
Tattvabodhinī1: supa ātmanaḥ kyac. `dhātoḥ karmaṇaḥ' iti pūrvasūtrātkarmaṇa icchāyāṃ
vetya Sū #415 See More
supa ātmanaḥ kyac. `dhātoḥ karmaṇaḥ' iti pūrvasūtrātkarmaṇa icchāyāṃ
vetyanuvartate. tataśca sannidhānādicchākarmaṇa eva bhavatītyāha– iṣikarmaṇa iti. `parasya
putramicchatī'tyatrātiprasaṅgavāraṇāya sūtre ātmaśabda upāttaḥ. sa tu
svaśabdaparyāya. svaśca ka ityākāṅkṣāyāmicchāyāḥ sannidhāpitatvādeṣitaiva gṛhrate.
tadāha–eṣitṛsaṃbandhina iti. subantasyoktaviśeṣaṇadvayamarthadvārakaṃ bodhyam.
Tattvabodhinī2: supa ātmanaḥ kyac 415, 3.1.8 supa ātmanaḥ kyac. "dhātoḥ karmaṇaḥ" iti See More
supa ātmanaḥ kyac 415, 3.1.8 supa ātmanaḥ kyac. "dhātoḥ karmaṇaḥ" iti pūrvasūtrātkarmaṇa icchāyāṃ vetyanuvartate. tataśca sannidhānādicchākarmaṇa eva bhavatītyāha-- iṣikarmaṇa iti. "parasya putramicchatī"tyatrātiprasaṅgavāraṇāya sūtre ātmaśabda upāttaḥ. sa tu svaśabdaparyāya. svaśca ka ityākāṅkṣāyāmicchāyāḥ sannidhāpitatvādeṣitaiva gṛhrate. tadāha--eṣitṛsaṃbandhina iti. subantasyoktaviśeṣaṇadvayamarthadvārakaṃ bodhyam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents