Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तनादिकृञ्भ्य उः tanādikṛñbhya uḥ
Individual Word Components: tanādikṛñbhyaḥ uḥ
Sūtra with anuvṛtti words: tanādikṛñbhyaḥ uḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.22), sārvadhātuke (3.1.67), kartari (3.1.68)
Compounds2: tan ādiryeṣāṃ te tanādayaḥ, tanādayaśca kṛñ ca tanādikṛñbhyaḥ, tebhyaḥ, bahuvrīhigarbhetarayogadvandvaḥ॥
Type of Rule: vidhi
Preceding adhikāra rule:3.1.2 (1paraś ca)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix ((u)) comes after the roots of the Tanâdi class and after the verb ((kṛ)) 'to make' when a sârvadhâtuka affix follows, signifying the agent. Source: Aṣṭādhyāyī 2.0

[The affix 1] ú is introduced [after 2 the class of verbal stems] beginning with tán- `extend' (VIII 1 to VIII 9) and kr̥Ñ- `do, perform' (VIII 10) [before sārvadhātuka l-substitutes 67 to denote the agent 68]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Affix u occurs after verbal roots enumerated in the class headed by tanU ‘to stretch, expand,’ and also after verbal root kṛÑ ‘to make, do.’ when a sārvadhātuka affix with the denotation of kartṛ follows Source: Courtesy of Dr. Rama Nath Sharma ©

Tanādibhyo dhātubhyo kṛñaśca uḥ pratyayo bhavati kartṛvācini sārvadhātuke parataḥ Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.22, 3.1.67, 3.1.68

Mahābhāṣya: With kind permission: Dr. George Cardona

1/21:atha kimartham karoteḥ pṛthaggrahaṇam kriyate na tanādibhyaḥ iti eva ucyate |
2/21:anyāni tanotyādikāryāṇi mā bhūvan iti |
3/21:kāni |
4/21:anunāsikalopādīni |
5/21:daivaraktāḥ kiṃsukāḥ |
See More


Kielhorn/Abhyankar (II,61.24-62.8) Rohatak (III,155-156)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: tanu vistāre ityevam ādibhyo dhātubhyaḥ kṛñaśca upratyayo bhavati. śapo 'pavādaḥ   See More

Kāśikāvṛttī2: tanādikṛñbhyaḥ uḥ 3.1.79 tanu vistāre ityevam ādibhyo dhātubhyaḥ kṛñaśca upraty   See More

Laghusiddhāntakaumudī1: tanādeḥ kṛñaśca uḥ pratyayaḥ syāt. śapo'pavādaḥ. guṇau. vidāṅkarotu.. Sū #574

Laghusiddhāntakaumudī2: tanādikṛñbhya uḥ 574, 3.1.79 tanādeḥ kṛñaśca uḥ pratyayaḥ syāt. śapo'pavādaḥ. gu   See More

Bālamanoramā1: tanādikṛñbhyaḥ uḥ. śapo'pavāda iti. anena śabviṣaya evāsya pravṛttiriti sūcitam Sū #297   See More

Bālamanoramā2: tanādikṛñbhya uḥ 297, 3.1.79 tanādikṛñbhyaḥ uḥ. śapo'pavāda iti. anena śabviṣaya   See More

Tattvabodhinī1: teneti `vi\ufffdāse'dityatra śapo lugabhāvaḥ siddha iti bhāvaḥ. evamapyavi Sū #257   See More

Tattvabodhinī2: tanādikṛñbhyaḥ uḥ 257, 3.1.79 teneti "vi()āse"dityatra śapo lugabhāvaḥ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

tanoti, sanoti
karoti


Research Papers and Publications


Discussion and Questions