Kāśikāvṛttī1: tanu vistāre ityevam ādibhyo dhātubhyaḥ kṛñaśca upratyayo bhavati. śapo 'pavādaḥ See More
tanu vistāre ityevam ādibhyo dhātubhyaḥ kṛñaśca upratyayo bhavati. śapo 'pavādaḥ.
tanoti. sanoti. kṣaṇoti. kṛñaḥ khalvapi karoti. tanādipāṭhādeva upratyaye siddhe
karoterupādānaṃ niyamārtham, anyat tanādikāryaṃ mā bhūtiti. tanādibhyas tathāsoḥ
2-4-79. iti vibhāṣā sico lug na bhavati. akṛta. akṛthāḥ.
Kāśikāvṛttī2: tanādikṛñbhyaḥ uḥ 3.1.79 tanu vistāre ityevam ādibhyo dhātubhyaḥ kṛñaśca upraty See More
tanādikṛñbhyaḥ uḥ 3.1.79 tanu vistāre ityevam ādibhyo dhātubhyaḥ kṛñaśca upratyayo bhavati. śapo 'pavādaḥ. tanoti. sanoti. kṣaṇoti. kṛñaḥ khalvapi karoti. tanādipāṭhādeva upratyaye siddhe karoterupādānaṃ niyamārtham, anyat tanādikāryaṃ mā bhūtiti. tanādibhyas tathāsoḥ 2.4.79. iti vibhāṣā sico lug na bhavati. akṛta. akṛthāḥ.
Laghusiddhāntakaumudī1: tanādeḥ kṛñaśca uḥ pratyayaḥ syāt. śapo'pavādaḥ. guṇau. vidāṅkarotu.. Sū #574
Laghusiddhāntakaumudī2: tanādikṛñbhya uḥ 574, 3.1.79 tanādeḥ kṛñaśca uḥ pratyayaḥ syāt. śapo'pavādaḥ. gu See More
tanādikṛñbhya uḥ 574, 3.1.79 tanādeḥ kṛñaśca uḥ pratyayaḥ syāt. śapo'pavādaḥ. guṇau. vidāṅkarotu॥
Bālamanoramā1: tanādikṛñbhyaḥ uḥ. śapo'pavāda iti. anena śabviṣaya evāsya pravṛttiriti sūcitam Sū #297 See More
tanādikṛñbhyaḥ uḥ. śapo'pavāda iti. anena śabviṣaya evāsya pravṛttiriti sūcitam.
`sārvadhātuke ya'gityataḥ sāravadhātukagrahaṇasya `kartari śa'bityataḥ kartarītyasya
cānuvṛtteriti bhāvaḥ. teneti. gaṇakāryasyā'nityatayā `\ufffdāse' dityatra
adādigaṇakāryaṃ śapo luṅna bhavatītyarthaḥ. vastutastu kṛñgrahaṇasyātra bhāṣye
pratyākhyātatvāduktajñāpanā'bhāvādvi\ufffdāsedityasaṃbaddhamevetyāhuḥ.
`vi\ufffdāsta'mityatra tuāgamaśāstrasyā'nityatvānneḍityāhuḥ. vidāṃkarotviti.
atra viderloṭi āmi loṭolukiāmantādvideḥ kṛño loḍantasyānuprayogaḥ.tatra
loṭastipi `eru' rityutve śapaṃ bādhitvā upratyaye ṛkārasya guṇe raparatve ukārasya
tibnimitto guṇaḥ. tātaṅi tu ṛkārasya guṇe rapare tātaṅo ṅittvādukārasya guṇā'bhāve
vidāṅkarutāditi sthite–
Bālamanoramā2: tanādikṛñbhya uḥ 297, 3.1.79 tanādikṛñbhyaḥ uḥ. śapo'pavāda iti. anena śabviṣaya See More
tanādikṛñbhya uḥ 297, 3.1.79 tanādikṛñbhyaḥ uḥ. śapo'pavāda iti. anena śabviṣaya evāsya pravṛttiriti sūcitam. "sārvadhātuke ya"gityataḥ sāravadhātukagrahaṇasya "kartari śa"bityataḥ kartarītyasya cānuvṛtteriti bhāvaḥ. teneti. gaṇakāryasyā'nityatayā "()āse" dityatra adādigaṇakāryaṃ śapo luṅna bhavatītyarthaḥ. vastutastu kṛñgrahaṇasyātra bhāṣye pratyākhyātatvāduktajñāpanā'bhāvādvi()āsedityasaṃbaddhamevetyāhuḥ. "vi()āsta"mityatra tuāgamaśāstrasyā'nityatvānneḍityāhuḥ. vidāṃkarotviti. atra viderloṭi āmi loṭolukiāmantādvideḥ kṛño loḍantasyānuprayogaḥ.tatra loṭastipi "eru" rityutve śapaṃ bādhitvā upratyaye ṛkārasya guṇe raparatve ukārasya tibnimitto guṇaḥ. tātaṅi tu ṛkārasya guṇe rapare tātaṅo ṅittvādukārasya guṇā'bhāve vidāṅkarutāditi sthite--
Tattvabodhinī1: teneti `vi\ufffdāse'dityatra śapo lugabhāvaḥ siddha iti bhāvaḥ.
evamapyavi Sū #257 See More
teneti `vi\ufffdāse'dityatra śapo lugabhāvaḥ siddha iti bhāvaḥ.
evamapyavi\ufffdāstamityatreḍabhāvaḥ kathamiti cedāgamaśāstrasyā'nityatvāditi gṛhāṇa.
Tattvabodhinī2: tanādikṛñbhyaḥ uḥ 257, 3.1.79 teneti "vi()āse"dityatra śapo lugabhāvaḥ See More
tanādikṛñbhyaḥ uḥ 257, 3.1.79 teneti "vi()āse"dityatra śapo lugabhāvaḥ siddha iti bhāvaḥ. evamapyavi()āstamityatreḍabhāvaḥ kathamiti cedāgamaśāstrasyā'nityatvāditi gṛhāṇa.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents