Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: धातोः कर्मणः समानकर्तृकादिच्छायां वा dhātoḥ karmaṇaḥ samānakartṛkādicchāyāṃ vā
Individual Word Components: dhātoḥ karmaṇaḥ samānakartṛkāt icchāyām vā
Sūtra with anuvṛtti words: dhātoḥ karmaṇaḥ samānakartṛkāt icchāyām vā pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), san (3.1.5)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.2 (1paraś ca)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix ((san)) is optionally attached, in the sense of wishing, after a root expressing the object wished, and having the same agent of the action as the wisher thereof. Source: Aṣṭādhyāyī 2.0

[The affix 1 saN 5] is optionally (vā) introduced [after 2] a verbal stem, the action denoted by which is the object (kármaṇ-aḥ) of a (verbal stem) expressing desire (icchāyām) and both actions have the same agent (samañá-kartr̥kāt) Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.5

Mahābhāṣya: With kind permission: Dr. George Cardona

1/90:dhātoḥ iti kimartham |
2/90:prakartum aicchat prācikīrṣat |
3/90:sopasargāt mā bhūt |
4/90:karmagrahaṇāt sanvidhau dhātugrahaṇānarthakyam |*
5/90:karmagrahaṇāt sanvidhau dhātugrahaṇam anarthakam |
See More


Kielhorn/Abhyankar (II,12-14.7) Rohatak (III,33-39)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: iṣikarma yo dhaturiṣiṇaiva samānakartṛkaḥ, tasmādicchāyām arthe vā san pratyayo    See More

Kāśikāvṛttī2: dhātoḥ karmaṇaḥ samānakartṛkādicchāyāṃ vā 3.1.7 iṣikarma yo dhaturiṣiṇaiva sa   See More

Nyāsa2: dhātoḥ karmaṇaḥ samānakarttṛkādicchāyāṃ vā. , 3.1.7 karttṛḥ kriyayā vyāptumiṣṭat   See More

Laghusiddhāntakaumudī1: iṣikarmaṇa iṣiṇaikakartṛkāddhātoḥ sanpratyayo vā syādicchāyām.. paṭha vyaktāyāṃ Sū #708   See More

Laghusiddhāntakaumudī2: dhātoḥ karmaṇaḥ samānakartṛkādicchāyāṃ vā 708, 3.1.7 iṣikarmaṇa iṣiṇaikakartṛkād   See More

Bālamanoramā1: dhātoḥ karmaṇaḥ. `guptijkidbhyaḥ' ityataḥ sannityanuvartate. iccśrut Sū #435   See More

Bālamanoramā2: dhātoḥ karmaṇaḥ samānakratṛkādicchāyāṃ vā 435, 3.1.7 dhātoḥ karmaṇaḥ. "gupt   See More

Tattvabodhinī1: dhātoḥ karmaṇaḥ. iṣikarmaṇa ityādi. icchāyāmiti śrutatvātkarmatvaṃ kartṛtvaca Sū #379   See More

Tattvabodhinī2: dhātoḥ karmaṇaḥ samānakartṛkādicchāyāṃ vā 379, 3.1.7 dhātoḥ karmaṇaḥ. iṣikarmaṇa   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions