Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: दिवादिभ्यः श्यन् divādibhyaḥ śyan
Individual Word Components: divādibhyaḥ śyan
Sūtra with anuvṛtti words: divādibhyaḥ śyan pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.22), sārvadhātuke (3.1.67), kartari (3.1.68)
Compounds2: diva ādiḥ yeṣāṃ te divādayaḥ, tebhyaḥ ॰ bahuvrīhiḥ।
Type of Rule: vidhi
Preceding adhikāra rule:3.1.2 (1paraś ca)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix ((śyan)) comes after a root of the Divadi class, when a sârvadhâtuka affix denoting the agent follows. Source: Aṣṭādhyāyī 2.0

[The affix 1] ŚyaN is introduced [after 2 the class of verbal stems] beginning with dív- `sport, gamble' (IV 1 to I5.1.7) [before sārva-dhātuka l-substitutes 67 to denote the agent 68] Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Affix ŚyaN is introduced after a verbal root listed in the group headed by div ‘to sport, play’ Source: Courtesy of Dr. Rama Nath Sharma ©

Divādibhyaḥ dhātubhyaḥ śyan pratyayaḥ bhavati, karttari sārvadhātuke parataḥ Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.22, 3.1.67, 3.1.68


Commentaries:

Kāśikāvṛttī1: divityevam ādibhyaḥ dhātubhyaḥ śyan partyayo bhavati. śapo 'pavādaḥ. nakāraḥ sva   See More

Kāśikāvṛttī2: divādibhyaḥ śyan 3.1.69 divityevam ādibhyaḥ dhātubhyaḥ śyan partyayo bhavati. ś   See More

Nyāsa2: divādabhyaḥ śyan. , 3.1.69 "śapo'pavādaḥ" iti. tatprāptāvevāsyārambhāt   See More

Laghusiddhāntakaumudī1: śapo'pavādaḥ. hali ceti dīrghaḥ. dīvyati. dideva. devitā. deviṣyati. vyatu. a Sū #632   See More

Laghusiddhāntakaumudī2: divādibhyaḥ śyan 632, 3.1.69 śapo'pavādaḥ. hali ceti dīrghaḥ. dīvyati. dideva. d   See More

Bālamanoramā1: divādibhyaḥ. `kartari śa'bityataḥ kartariti, `sārvadhātuke ya�39;gityata Sū #334   See More

Bālamanoramā2: divādibhyaḥ śyan 334, 3.1.69 divādibhyaḥ. "kartari śa"bityataḥ kartari   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

dīvyati, sīvyati


Research Papers and Publications


Discussion and Questions