Kāśikāvṛttī1: divityevam ādibhyaḥ dhātubhyaḥ śyan partyayo bhavati. śapo 'pavādaḥ. nakāraḥ sva See More
divityevam ādibhyaḥ dhātubhyaḥ śyan partyayo bhavati. śapo 'pavādaḥ. nakāraḥ svarārthaḥ.
śakāraḥ sārvadhātukārthaḥ. dīvyati. sīvyati.
Kāśikāvṛttī2: divādibhyaḥ śyan 3.1.69 divityevam ādibhyaḥ dhātubhyaḥ śyan partyayo bhavati. ś See More
divādibhyaḥ śyan 3.1.69 divityevam ādibhyaḥ dhātubhyaḥ śyan partyayo bhavati. śapo 'pavādaḥ. nakāraḥ svarārthaḥ. śakāraḥ sārvadhātukārthaḥ. dīvyati. sīvyati.
Nyāsa2: divādabhyaḥ śyan. , 3.1.69 "śapo'pavādaḥ" iti. tatprāptāvevāsyārambhāt See More
divādabhyaḥ śyan. , 3.1.69 "śapo'pavādaḥ" iti. tatprāptāvevāsyārambhāt. "nakāraḥ svarārthaḥ" iti. "ñnityādirnityam" 6.1.191 iti padasyādyudāttatvaṃ yathā syāt. "dīvyati" iti. "hali ca" 8.2.77 iti dīrghaḥ॥
Laghusiddhāntakaumudī1: śapo'pavādaḥ. hali ceti dīrghaḥ. dīvyati. dideva. devitā. deviṣyati. dīvyatu.
a Sū #632 See More
śapo'pavādaḥ. hali ceti dīrghaḥ. dīvyati. dideva. devitā. deviṣyati. dīvyatu.
adīvyat. dīvyet. dīvyāt. adevīt. adeviṣyat.. evaṃ ṣivu tantusantāne.. 2..
nṛtī gātravikṣepe.. 3.. nṛtyati. nanarta. nartitā..
Laghusiddhāntakaumudī2: divādibhyaḥ śyan 632, 3.1.69 śapo'pavādaḥ. hali ceti dīrghaḥ. dīvyati. dideva. d See More
divādibhyaḥ śyan 632, 3.1.69 śapo'pavādaḥ. hali ceti dīrghaḥ. dīvyati. dideva. devitā. deviṣyati. dīvyatu. adīvyat. dīvyet. dīvyāt. adevīt. adeviṣyat॥ evaṃ ṣivu tantusantāne॥ 2॥ nṛtī gātravikṣepe॥ 3॥ nṛtyati. nanarta. nartitā॥
Bālamanoramā1: divādibhyaḥ. `kartari śa'bityataḥ kartariti, `sārvadhātuke ya39;gityata Sū #334 See More
divādibhyaḥ. `kartari śa'bityataḥ kartariti, `sārvadhātuke ya'gityataḥ sārvadhātuke
iti cānuvartate ityabhipretyāha– śapo'pavāda iti. śakāranakārāvitau. div yatīti sthite
āha– hali ceti dīrgha iti. śyano'pittvena ṅittvānna guṇa iti bhāvaḥ. dīvyataḥ
dīvyantītyādi sugamam. dideveti. didivatuḥ. didevitha. didiviva. seṭtvaṃ sūcayati–
deviteti. ṣinudhāturapi seṭ. ṣopadeśaḥ. divudhātuvadasya rūpāṇi.pariṣīvyatīti.
`parinivibhyaḥ seve'ti ṣatvamiti bhāvaḥ. pariṣiṣeveti. `sthādiṣvevābhyāsasye'ti
niyamastu na, tatra `prāksitā'dityanuvṛtteritibhāvaḥ. `sivādīnāṃ
vā'ḍvyavāye'pī'ti matvāha–nyaṣevīt nyasevīditi. riuāvudhātustu rephavān.
ṣṭhivu nirasane iti. `subdātuṣvakkaṣṭhīvā'miti na satvam. ṣṭhīvyatītyādi sugamam.
ādrdhadātukeṣu tu śabvikaraṇasthaṣṭhibudhātuvadrūpāṇi. ṣṇasudhātuśca ṣopadeśaḥ. nṛtī
gātreti. `\ufffdāīditaḥ' ityādyārthamīdittvam. seḍayam.
Bālamanoramā2: divādibhyaḥ śyan 334, 3.1.69 divādibhyaḥ. "kartari śa"bityataḥ kartari See More
divādibhyaḥ śyan 334, 3.1.69 divādibhyaḥ. "kartari śa"bityataḥ kartariti, "sārvadhātuke ya"gityataḥ sārvadhātuke iti cānuvartate ityabhipretyāha-- śapo'pavāda iti. śakāranakārāvitau. div yatīti sthite āha-- hali ceti dīrgha iti. śyano'pittvena ṅittvānna guṇa iti bhāvaḥ. dīvyataḥ dīvyantītyādi sugamam. dideveti. didivatuḥ. didevitha. didiviva. seṭtvaṃ sūcayati--deviteti. ṣinudhāturapi seṭ. ṣopadeśaḥ. divudhātuvadasya rūpāṇi.pariṣīvyatīti. "parinivibhyaḥ seve"ti ṣatvamiti bhāvaḥ. pariṣiṣeveti. "sthādiṣvevābhyāsasye"ti niyamastu na, tatra "prāksitā"dityanuvṛtteritibhāvaḥ. "sivādīnāṃ vā'ḍvyavāye'pī"ti matvāha--nyaṣevīt nyasevīditi. riuāvudhātustu rephavān. ṣṭhivu nirasane iti. "subdātuṣvakkaṣṭhīvā"miti na satvam. ṣṭhīvyatītyādi sugamam. ādrdhadātukeṣu tu śabvikaraṇasthaṣṭhibudhātuvadrūpāṇi. ṣṇasudhātuśca ṣopadeśaḥ. nṛtī gātreti. "()āīditaḥ" ityādyārthamīdittvam. seḍayam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents