Kāśikāvṛttī1: dyutādibhyaśca dhātubhyaḥ parasya cleḥ parasmaipadeṣu parataḥ aṅādeśo bhavati. p See More
dyutādibhyaśca dhātubhyaḥ parasya cleḥ parasmaipadeṣu parataḥ aṅādeśo bhavati. puṣādir
divādyantargaṇo gṛhyate, na bhvādikryādyantargaṇaḥ. puṣa apuṣat. dyutādi
adyutat. aśvitat. ḷdidbhyaḥgamḷ agamat. śakḷ aśakat.
parasmaipadesu iti kim? vyadyotiṣṭa. aloṭiṣṭa.
Kāśikāvṛttī2: puṣādidyutādyl̥ditaḥ prasmaipadeṣu 3.1.55 dyutādibhyaśca dhātubhyaḥ parasya cle See More
puṣādidyutādyl̥ditaḥ prasmaipadeṣu 3.1.55 dyutādibhyaśca dhātubhyaḥ parasya cleḥ parasmaipadeṣu parataḥ aṅādeśo bhavati. puṣādir divādyantargaṇo gṛhyate, na bhvādikryādyantargaṇaḥ. puṣa apuṣat. dyutādi adyutat. aśvitat. l̥didbhyaḥgaml̥ agamat. śakl̥ aśakat. parasmaipadesu iti kim? vyadyotiṣṭa. aloṭiṣṭa.
Nyāsa2: puṣādidyutādy?lṛditaḥ parasmaipadeṣu. , 3.1.55 lṛkāra idyeṣāṃ te lṛditaḥ. puṣādi See More
puṣādidyutādy?lṛditaḥ parasmaipadeṣu. , 3.1.55 lṛkāra idyeṣāṃ te lṛditaḥ. puṣādirastyeva bhāvādyantargaṇaḥ-- puṣa puṣṭau" (dhā.pā.700) śriṣu śliṣu pruṣu pluṣu dāhe" (dhā.pā.701-704) ityevamādiḥ, asti ca divādyantargaṇaḥ--"puṣa puṣṭau" (dhā.pā.1182), "śuṣa śoṣaṇe" (dhā.pā.1183) ityevamādiḥ, asti ca kryādyantargaṇaḥ-- puṣa puṣṭau" (dhā.pā.1529), "muṣa steye" (dhā.pā.1530) ityevamādiḥ, tadiha kasya grahaṇamityāha-- "puṣādirdivādyantargaṇaḥ" ityādi. yadi bhvādyantargaṇo gṛhrate, puṣādyanantaraṃ dyutādīnāṃ pāṭhāt pṛthaggrahaṇaṃ na kuryāt; puṣādigrahaṇenaiva gṛhītatvāt, tasmāt sa tāvanna gṛhrate. kryādyantargaṇo'pi naiva gṛhrate, tatra hi catvāra eva paṭha()nte dhātavaḥ-- pūrvoktau dvau "khaca bhūtaprādurbhāve" (dhā.pā.1531), "graha upādāne" (dhā.pā.1533) ityetau, yadi caite jighṛkṣitāḥ syarlṛdita yaevaitān kuryāt, evaṃ puṣādigrahaṇaṃ na katrtavyaṃ bhavati. tasmāt pāriśeṣyād divādyantargaṇānāṃ puṣādīnāṃ grahaṇaṃ vijñāyate. atha puṣādaya lṛditaḥ kasmānna kṛtāḥ? na; na hi te lṛditaḥ śakyante karttum. lṛditve hi teṣāṃ udita āditaśca paṭha
()yante teṣām "udito vā" 7.2.56 "āditaśca" 7.2.16 ityetayoḥ kāryayorabhāvaḥ syāt. atha dyutādayaḥ kasmāt lṛdito na kṛtāḥ? yata eva hetoḥ puṣādaya lṛdito na kṛtāstata eva dyutādayaśca. teṣvapi hi kecidudita āditaśca paṭha()nte. tatra puṣādaya ādivādi parisamāpteḥ. yattu "ṣṇiha prītau" (dhā.pā.1200) ityanantaraṃ vṛditi vṛtkaraṇaṃ tad ravādīnāṃ parisamāptyartham, na puṣādīnāmityācāryāṇāṃ smṛtiḥ. dyutādayastu "kṛpū sāmarthye" (dhā.pā.762) ityevaṃparyantāḥ, tadanantaraṃ vṛt; "ghaṭa ceṣṭāyām" (dhā.pā.763) iti vṛtkaraṇāt. "adyutat" iti. "dyudbhyo luṅi" 1.3.91 iti pakṣe parasmaipadam. "a()ātat" iti. ()iātā varṇe" (dhā.pā॥742). "agamat, aśakat" iti. "gamlṛ gatau" (dhā.pā.982), "śaklṛ śaktau" (dhā.pā.1261). "vyadyotiṣṭa" iti. anudāttettvādātmanepadam. "aloṭiṣṭa" iti. "ruṭa luṭ pratīghāte" (dhā.pā.747,748)॥
Laghusiddhāntakaumudī1: śyanvikaraṇapuṣāderdyutāderḷditaśca cleraṅ parasmaipadeṣu. agamat.
agamiṣyat..i Sū #509 See More
śyanvikaraṇapuṣāderdyutāderḷditaśca cleraṅ parasmaipadeṣu. agamat.
agamiṣyat..iti parasmaipadinaḥ.edha vṛddhau.. 1..
Laghusiddhāntakaumudī2: puṣādidyutādyḷditaḥ parasmaipadeṣu 509, 3.1.55 śyanvikaraṇapuṣāderdyutāderḷditaś See More
puṣādidyutādyḷditaḥ parasmaipadeṣu 509, 3.1.55 śyanvikaraṇapuṣāderdyutāderḷditaśca cleraṅ parasmaipadeṣu. agamat. agamiṣyat॥iti parasmaipadinaḥ.edha vṛddhau॥ 1॥
Bālamanoramā1: luṅi cleḥ sici prāpte–puṣādi. `cleḥ si'jityataḥ cleriti,
`asyativaktikhyāt Sū #182 See More
luṅi cleḥ sici prāpte–puṣādi. `cleḥ si'jityataḥ cleriti,
`asyativaktikhyātibhyaḥ' ityato'ṅiti cānuvartate. puṣādi dyutādi lṛdit eṣāṃ
samāhāradvandvatpañcamī. tatra puṣadhātustu bhvādau kryādau curādau divādau cāsti.
tatra yadi bhauvādikaḥ puṣādigamo gṛhreta tarhi dyutādigrahaṇamanarthakaṃ syāt,
puṣādigaṇottaramevātra dyutādigaṇapāṭhāt. nāpi kryādyantargaṇaḥ. tatra ha `muṣa
steye' `khaca bhūtaprādurbhāve' `heṭha ca ' `graha upādāne' iti catvāra eva
paṭha\ufffdnte. yadi ta evātra puṣādayo vivakṣitāḥ syuttatarhi lāghavāt lṛdita eva te
kriyeran. nāpyatra caurādikaḥ puṣādirgṛhrate, ṇicā clevryavahitatvāt. ataḥ
pariśeṣāddivāya eva gṛhrante. tadāha–śyanvikarameti. jarja carca jharjheti. eteṣāṃ
cavargīyānteṣveva pāṭha ucitaḥ. hase hasana iti. edidayam. na vṛddhiriti.
`hmyantetyanene'ti śeṣaḥ. ṇiśa samādhāviti. ṇopadeśatvanādupasargādasamāse'pīti nasya
ṇatvam. tadāha– praṇeśatīti. `śasu hiṃsāyā'mityataḥ prāk śakārāntāḥ. śavatistu
vāntaḥ. śaṃsviti. nopadhaḥ. kṛtānusvārasya nirdeśaḥ. `caha parikalpane' ityārabhya
arhatiparyantā hakārāntāḥ. raha tyāge iti. na#ā'yamidit. rahi gatāviti. ayamidit.
dṛha dṛhīti. ṛdupadhā ete. dvitīyacaturthāviditau. avṛhat. avarhīditi.
irittvādaṅ?vikalpa iti bhāvaḥ. uvoheti. uhidhātorliṭi dvitve halādiśeṣe
pugantalakṣaṇe guṇe `abhyāsasyāsavarṇe' ityuvaṅ. mā bhavānuhaditi. irittvādaṅi
rūpam. auhīditi. aṅabhāvapakṣe cleḥ sici tasya iṭi `astisicaḥ' iti takārasya īṭi `iṭa
īṭī'ti sico lope `āḍajādīnā'miti āṭi vṛddhiḥ. māṅyoge tu mā bhavānuhīt.
ānarheti. `ata ādeḥ' iti dīrghe nuṭ. kṛpūparyantā iti. `dyute'tyārabhya
kṛpūparyantā ityarthaḥ.
Bālamanoramā2: puṣādidyutāgh?lṛditaḥ parasmaipadeṣu 182, 3.1.55 luṅi cleḥ sici prāpte--puṣādi. See More
puṣādidyutāgh?lṛditaḥ parasmaipadeṣu 182, 3.1.55 luṅi cleḥ sici prāpte--puṣādi. "cleḥ si"jityataḥ cleriti, "asyativaktikhyātibhyaḥ" ityato'ṅiti cānuvartate. puṣādi dyutādi lṛdit eṣāṃ samāhāradvandvatpañcamī. tatra puṣadhātustu bhvādau kryādau curādau divādau cāsti. tatra yadi bhauvādikaḥ puṣādigamo gṛhreta tarhi dyutādigrahaṇamanarthakaṃ syāt, puṣādigaṇottaramevātra dyutādigaṇapāṭhāt. nāpi kryādyantargaṇaḥ. tatra ha "muṣa steye" "khaca bhūtaprādurbhāve" "heṭha ca " "graha upādāne" iti catvāra eva paṭha()nte. yadi ta evātra puṣādayo vivakṣitāḥ syuttatarhi lāghavāt lṛdita eva te kriyeran. nāpyatra caurādikaḥ puṣādirgṛhrate, ṇicā clevryavahitatvāt. ataḥ pariśeṣāddivāya eva gṛhrante. tadāha--śyanvikarameti. jarja carca jharjheti. eteṣāṃ cavargīyānteṣveva pāṭha ucitaḥ. hase hasana iti. edidayam. na vṛddhiriti. "hmyantetyanene"ti śeṣaḥ. ṇiśa samādhāviti. ṇopadeśatvanādupasargādasamāse'pīti nasya ṇatvam. tadāha-- praṇeśatīti. "śasu hiṃsāyā"mityataḥ prāk śakārāntāḥ. śavatistu vāntaḥ. śaṃsviti. nopadhaḥ. kṛtānusvārasya nirdeśaḥ. "caha parikalpane" ityārabhya arhatiparyantā hakārāntāḥ. raha tyāge iti. na#ā'yamidit. rahi gatāviti. ayamidit. dṛha dṛhīti. ṛdupadhā ete. dvitīyacaturthāviditau. avṛhat. avarhīditi. irittvādaṅ()vikalpa iti bhāvaḥ. uvoheti. uhidhātorliṭi dvitve halādiśeṣe pugantalakṣaṇe guṇe "abhyāsasyāsavarṇe" ityuvaṅ. mā bhavānuhaditi. irittvādaṅi rūpam. auhīditi. aṅabhāvapakṣe cleḥ sici tasya iṭi "astisicaḥ" iti takārasya īṭi "iṭa īṭī"ti sico lope "āḍajādīnā"miti āṭi vṛddhiḥ. māṅyoge tu mā bhavānuhīt. ānarheti. "ata ādeḥ" iti dīrghe nuṭ. kṛpūparyantā iti. "dyute"tyārabhya kṛpūparyantā ityarthaḥ.
Tattvabodhinī1: puṣādidyutā. puṣa dhāturbhvādau divādau kryādau curādau ca paṭha\ufffdte. yadi Sū #155 See More
puṣādidyutā. puṣa dhāturbhvādau divādau kryādau curādau ca paṭha\ufffdte. yadi tu
`puṣa puṣṭā' viti bhauvādikadhātumārabhya puṣādigaṇo gṛhreta tadā dyutādigrahaṇamanarthakaṃ
bhavet, puṣeruttaratra dyutādīnāṃ pāṭhāt. nāpi krādyantargaṇaḥ, tatra hi
puṣadhātoragre `muṣa steye', `khaca bhūtaprādurbhāve' `heṭha ca' `graha upādāne' iti
catvāra eva paṭha\ufffdnte. yadi tu ta eva jighṛkṣitāḥ syustarhi lāghavāllṛdita eva
kriyeran. graheḥ svaritettve'pi lṛkāreṇaiva
tannirvāhādanekānubandhāsaṅgagauravaśaṅkāyā apyabhāvāt. nāpi curādiḥ, ṇicā vyavadhānena
tato'nyatarasya clerasaṃbhavāt. ataḥ pariśeṣāddivādaya eva gṛhranta ityāha-
- śyanvikaraṇapuṣāderiti. kecittudivādyantargata eva puṣādirgṛhrate,
vyākhyānādityāhuḥ. curādīnāṃ sarveṣāṃ ṇijvakalpa iti pakṣe caurādikapuṣāderapi
paraḥ cliḥ saṃbhavatīti teṣāmāśayaḥ. `nandigrahipacādibhyaḥ' itavat `puṣadyutādyalṛditaḥ'
iti sūtrayitumucitam. nanu puṣādayo dyutādayaśca lṛdita eva kuto na kasṛtā iti cet.
atrāhuḥ– niranubandheṣu sānubandheṣu ca pratyekaṃ lṛkārapāṭhe viparīta gauravaṃ syāt.
na ca anubandhāntarasya yatprayojanamātmanepadaṃ tattu lṛditkaraṇa#e'pi
sidhyatītyanekānubandhāsaṅgagauravadoṣo nāstītyapi śaṅkyam. āditāmīditāmūditāṃ ca
teṣu sattvātlṛkāreṇa tattatkāryāmāmanirvāhādanekānubandhāsaṅgagauravasya
durnivāratvāditi. jarja carca jharjha. eṣāṃ paribhāṣaṇādibhiḥ saha yathāsaṅkhyaṃ nāsti,
vyākhyānādityāhuḥ. paribhāṣaṇaṃ sanindopālambhaḥ. trayāṇāmapi cavargīyānteṣu pāṭha
ucito, na tvihoṣmānteṣu. ṇiśa samādhau. samādhiḥ– antaḥ karaṇanirodhaḥ. praṇeśatīti.
`upasargādasamāse'pīti ṇatvam. roṣakṛte ceti. cakārātsamādau. śaśa plutagatau. `naśasadade'ti
pratiṣedhasūtre sāntasya grahaṇamityabhipretya vyācaṣṭe– śeśaturiti. prācā tu
`śaśaśatu'rityuktaṃ , tadayuktamiti bhāvaḥ. acahīditi. `hayante'ti na vṛddhiḥ. raha
tyāge. ayaṃ kathādāvapi. `jñapa micce' ti mitprakaraṇe'pyayamekīyamatena paṭhitaḥ.
necchantīti. vyākhyānamevātrāvalambanam. mābhavānuhaditi. `na māṅyoge' ityāḍabhāvaḥ.
`irito ve'tyaṅvā. ata dyutādiḥ. dyuta dīptau.
Tattvabodhinī2: puṣādidyutādyalṛditaḥ parasmaipadeṣu 155, 3.1.55 puṣādidyutā. puṣa dhāturbhvādau See More
puṣādidyutādyalṛditaḥ parasmaipadeṣu 155, 3.1.55 puṣādidyutā. puṣa dhāturbhvādau divādau kryādau curādau ca paṭha()te. yadi tu "puṣa puṣṭā" viti bhauvādikadhātumārabhya puṣādigaṇo gṛhreta tadā dyutādigrahaṇamanarthakaṃ bhavet, puṣeruttaratra dyutādīnāṃ pāṭhāt. nāpi krādyantargaṇaḥ, tatra hi puṣadhātoragre "muṣa steye", "khaca bhūtaprādurbhāve" "heṭha ca" "graha upādāne" iti catvāra eva paṭha()nte. yadi tu ta eva jighṛkṣitāḥ syustarhi lāghavāllṛdita eva kriyeran. graheḥ svaritettve'pi lṛkāreṇaiva tannirvāhādanekānubandhāsaṅgagauravaśaṅkāyā apyabhāvāt. nāpi curādiḥ, ṇicā vyavadhānena tato'nyatarasya clerasaṃbhavāt. ataḥ pariśeṣāddivādaya eva gṛhranta ityāha-- śyanvikaraṇapuṣāderiti. kecittudivādyantargata eva puṣādirgṛhrate, vyākhyānādityāhuḥ. curādīnāṃ sarveṣāṃ ṇijvakalpa iti pakṣe caurādikapuṣāderapi paraḥ cliḥ saṃbhavatīti teṣāmāśayaḥ. "nandigrahipacādibhyaḥ" itavat "puṣadyutādyalṛditaḥ" iti sūtrayitumucitam. nanu puṣādayo dyutādayaśca lṛdita eva kuto na kasṛtā iti cet. atrāhuḥ-- niranubandheṣu sānubandheṣu ca pratyekaṃ lṛkārapāṭhe viparīta gauravaṃ syāt. na ca anubandhāntarasya yatprayojanamātmanepadaṃ tattu lṛditkaraṇa#e'pi sidhyatītyanekānubandhāsaṅgagauravadoṣo nāstītyapi śaṅkyam. āditāmīditāmūditāṃ ca teṣu sattvātlṛkāreṇa tattatkāryāmāmanirvāhādanekānubandhāsaṅgagauravasya durnivāratvāditi. jarja carca jharjha. eṣāṃ paribhāṣaṇādibhiḥ saha yathāsaṅkhyaṃ nāsti, vyākhyānādityāhuḥ. paribhāṣaṇaṃ sanindopālambhaḥ. trayāṇāmapi cavargīyānteṣu pāṭha ucito, na tvihoṣmānteṣu. ṇiśa samādhau. samādhiḥ-- antaḥ karaṇanirodhaḥ. praṇeśatīti. "upasargādasamāse'pīti ṇatvam. roṣakṛte ceti. cakārātsamādau. śaśa plutagatau. "naśasadade"ti pratiṣedhasūtre sāntasya grahaṇamityabhipretya vyācaṣṭe-- śeśaturiti. prācā tu "śaśaśatu"rityuktaṃ , tadayuktamiti bhāvaḥ. acahīditi. "hayante"ti na vṛddhiḥ. raha tyāge. ayaṃ kathādāvapi. "jñapa micce" ti mitprakaraṇe'pyayamekīyamatena paṭhitaḥ. necchantīti. vyākhyānamevātrāvalambanam. mābhavānuhaditi. "na māṅyoge" ityāḍabhāvaḥ. "irito ve"tyaṅvā. ata dyutādiḥ. dyuta dīptau.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents