Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: पुषादिद्युताद्यॢदितः परस्मैपदेषु puṣādidyutādyḷditaḥ parasmaipadeṣu
Individual Word Components: puṣādidyutādy-ḷditaḥ parasmaipadeṣu
Sūtra with anuvṛtti words: puṣādidyutādy-ḷditaḥ parasmaipadeṣu pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.22), luṅi (3.1.43), cleḥ (3.1.44), aṅ (3.1.52)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.2 (1paraś ca)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((aṅ)) is the substitute of ((cli)), after the verbs ((puṣ)) 'to nourish', and the rest, ((dyut)) 'to shine', and the rest, and the verbs having an indicatory ((7)), when the affixes of the Parasmaipada follow. Source: Aṣṭādhyāyī 2.0

[The substitute Aorist marker affix 1 aṄ 52 replaces Cli̱ 44 after 2 verbal stems belonging to the classes] beginning with puṣ- (IV 73 to I5.1.7), dyút- (I 777 to I 799) and those with marker L̥ before Parasmaipadá [l-substitutes of lUṄ 43 denoting the agent 48]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.43, 3.1.44, 3.1.48, 3.1.52


Commentaries:

Kāśikāvṛttī1: dyutādibhyaśca dhātubhyaḥ parasya cleḥ parasmaipadeṣu parataḥ aṅādeśo bhavati. p   See More

Kāśikāvṛttī2: puṣādidyutādyl̥ditaḥ prasmaipadeṣu 3.1.55 dyutādibhyaśca dhātubhyaḥ parasya cle   See More

Nyāsa2: puṣādidyutādy?lṛditaḥ parasmaipadeṣu. , 3.1.55 lṛkāra idyeṣāṃ te lṛditaḥ. puṣādi   See More

Laghusiddhāntakaumudī1: śyanvikaraṇapuṣāderdyutāderḷditaśca cleraṅ parasmaipadeṣu. agamat. agamiṣyat..i Sū #509   See More

Laghusiddhāntakaumudī2: puṣādidyutādyḷditaḥ parasmaipadeṣu 509, 3.1.55 śyanvikaraṇapuṣāderdyutāderḷdit   See More

Bālamanoramā1: luṅi cleḥ sici prāpte–puṣādi. `cleḥ si'jityataḥ cleriti, `asyativaktikhyāt Sū #182   See More

Bālamanoramā2: puṣādidyutāgh?lṛditaḥ parasmaipadeṣu 182, 3.1.55 luṅi cleḥ sici prāpte--puṣādi.    See More

Tattvabodhinī1: puṣādidyutā. puṣa dhāturbhvādau divādau kryādau curādau ca paṭha\ufffdte. yadi Sū #155   See More

Tattvabodhinī2: puṣādidyutādyalṛditaḥ parasmaipadeṣu 155, 3.1.55 puṣādidyutā. puṣa dhāturbhvādau   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions