Kāśikāvṛttī1: dhātoḥ cliḥ pratyayo bhavati luḍi parataḥ. ikāra uccāraṇārthaḥ, cakāraḥ svarārth See More
dhātoḥ cliḥ pratyayo bhavati luḍi parataḥ. ikāra uccāraṇārthaḥ, cakāraḥ svarārthaḥ. asya
sijādīnādeśān vakṣyati. tatra eva udāharisyāmaḥ.
Kāśikāvṛttī2: cli luḍi 3.1.43 dhātoḥ cliḥ pratyayo bhavati luḍi parataḥ. ikāra uccāraṇārthaḥ, See More
cli luḍi 3.1.43 dhātoḥ cliḥ pratyayo bhavati luḍi parataḥ. ikāra uccāraṇārthaḥ, cakāraḥ svarārthaḥ. asya sijādīnādeśān vakṣyati. tatra eva udāharisyāmaḥ.
Nyāsa2: cli luṅi॥ , 3.1.43 "ikāra uccāraṇārthaḥ" iti. uccāraṇamevāsyārtho nāny See More
cli luṅi॥ , 3.1.43 "ikāra uccāraṇārthaḥ" iti. uccāraṇamevāsyārtho nānyat kiñcit prayojanamityarthaḥ. etenetsaṃjñākāryaṃ na bhavatīti darśayati. "cakāraḥ svarārthaḥ" iti. "citaḥ" 6.1.157 ityantodāttatvaṃ yathā syāt. atha "mantre ghasahvaraṇaśavavṛdahād()vṛckṛgamijanibhyo leḥ" 2.4.80 ityekāraḥ sāmānyagrahaṇārthaḥ, cakārastadavighātārthaḥ kasmānna vijñāyate? evaṃ manyate-- mantreghasādibhyo naivābhyo lirasti yasya sāmānyagrahaṇārtho'yamikāraḥ syāt, ta()smaścāsati sāmānyagrahaṇārthe tadavighātārthatāpi cakārasya nopapadyate. "āmaḥ" 2.4.81 ityatra tarhīkāracakārau kasmānna sāmānyagrahaṇāvighātārthau bhavataḥ, tatra hi mantreghasādi 2.4.80 sūtrāllerityanuvatrtate, tatrekāracakārayorabhāve "niranubandhakagrahaṇe na sānubandhakasya" (vyā.pa.53) iti tasyaiva grahaṇaṃ syāt, na liṅaliṭoḥ? naitadasti; atra mā bhūlligrahaṇānuvṛttiḥ,aviśeṣeṇāpi pratyayamātrasya lug bhavaṣyati; naivaṃ sati kiñcidaniṣṭamāpadyate. na hi so'sti pratyayo yasya luki sati kiñcidaniṣṭaṃ bhavet. satyāmapi ligrahaṇānuvṛttau na doṣaḥ, anekasmin grāhre sati sāmānyagrahaṇaṃ bhavati, na cāmaḥ parasyānekaṃ grāhramasti. na hi kvacidāmaḥ paro liṭonyaḥ prayogo'sti, tasmādanyābhāvālliṭa eva grahaṇam. tatra nārthaḥ sāmānyagrahaṇārthenekāreṇa,nāpi tadavighātārthena cakāreṇa. nanu ca pāvayāṅkriyādityatrānyo'pi lirasti? naitadasti; nipātanādeva tatsiddham.taccāvaśyaṃ nipātanamāśrayitavyam; anyathā kriyamāṇe'pīkāre tadavighātā()raethe ca cakāre abyutsādayāmiti na siddhyet. tasmāt pūrvoktameva prayojanaṃ nyāyyam. yathottarārthaścakārastathottaratra pratipādayiṣyāmaḥ.
atha kimarthaṃ clipratyayamāsajya tasya sijādaya ādiśyante, na sicamevotsargaṃ vidhāya tasya ksādaya ādeśā vidhīyeranniti?naivaṃ śakyam; evaṃ hi "śala igupadhādaniṭaḥ ksaḥ" 3.1.45 ityatra clerabhāvādaniḍgrahaṇaṃ dhātorviśeṣaṇaṃ vijñāyeta- dhātoraniṭa iti. tathā ca guherna siddhyeta-- aghukṣaditi.tasya hi ūdittvāt svaratyādinā 7.2.44 vikalpeḍvidhānānnāstyaniṭtvam. clau satyaniḍgrahaṇena sa eva viśiṣyate-- cleraniṭa iti. guheśca parasya clervibhāṣiteṭtvāt yadeṇ nāsti tadā cleraniṭtvāt ksaḥ siddho bhavati॥
Laghusiddhāntakaumudī1: śabādyapavādaḥ.. Sū #439
Laghusiddhāntakaumudī2: cli luṅi 439, 3.1.43 śabādyapavādaḥ॥
Bālamanoramā1: cli luṅi. clīti luptaprathamākam. luṅi pare dhātośclipratyayaḥ syādityarthaḥ.
ś Sū #69 See More
cli luṅi. clīti luptaprathamākam. luṅi pare dhātośclipratyayaḥ syādityarthaḥ.
śabādyapavāda iti. ādinā śyanādivikaraṇasaṅgrahaḥ.
Bālamanoramā2: cli luṅi 69, 3.1.43 cli luṅi. clīti luptaprathamākam. luṅi pare dhātośclipratyay See More
cli luṅi 69, 3.1.43 cli luṅi. clīti luptaprathamākam. luṅi pare dhātośclipratyayaḥ syādityarthaḥ. śabādyapavāda iti. ādinā śyanādivikaraṇasaṅgrahaḥ.
Tattvabodhinī1: `ikāra uccāraṇārtha' iti manoramā. na ca `mantre ghase'ti sūtre lerit Sū #52 See More
`ikāra uccāraṇārtha' iti manoramā. na ca `mantre ghase'ti sūtre leriti sthāne la
ityucyamāne clibhinnasyāpi lakārasya luk syāditi śaṅkyaṃ,, `gātisthe'ti
sūtrātsic ityanuvatrya sicsthāninaḥ = sthānyarhasay lasya lugiti
vyākhyāyāmatiprasaṅgā'bhāvadvibhāṣānuvṛtterluko vaikalpikatayā chandasi
rūpāntarasyā'nāpādyatayā ca sijanuvṛtiṃ?ta vināpi nātiprasaṅga ityāhuḥ. śabādyapavāda
iti. ādiśabdāttattdagaṇaprayuktānāṃ śyannādīnāṃ grahaṇam॥
Tattvabodhinī2: cli luṅi 52, 3.1.43 "ikāra uccāraṇārtha" iti manoramā. na ca "man See More
cli luṅi 52, 3.1.43 "ikāra uccāraṇārtha" iti manoramā. na ca "mantre ghase"ti sūtre leriti sthāne la ityucyamāne clibhinnasyāpi lakārasya luk syāditi śaṅkyaṃ,, "gātisthe"ti sūtrātsic ityanuvatrya sicsthāninaḥ = sthānyarhasay lasya lugiti vyākhyāyāmatiprasaṅgā'bhāvadvibhāṣānuvṛtterluko vaikalpikatayā chandasi rūpāntarasyā'nāpādyatayā ca sijanuvṛtiṃ()ta vināpi nātiprasaṅga ityāhuḥ. śabādyapavāda iti. ādiśabdāttattdagaṇaprayuktānāṃ śyannādīnāṃ grahaṇam॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents