Kāśikāvṛttī1: ḷrūpam utsṛṣṭānubandhaṃ sāmānyam ekam eva. tasmin luṭi ca parato dhātor
yathāsaṅ See More
ḷrūpam utsṛṣṭānubandhaṃ sāmānyam ekam eva. tasmin luṭi ca parato dhātor
yathāsaṅkhyaṃ syatāsī pratyayau bhavataḥ. kariṣyati. akariṣyat. śvaḥ kartā. iditkaraṇam
anunāsikalopapratiṣedhārtham. mantā. saṅgantā.
Kāśikāvṛttī2: syatāsī l̥luṭoḥ 3.1.33 l̥rūpam utsṛṣṭānubandhaṃ sāmānyam ekam eva. tasmin luṭi See More
syatāsī l̥luṭoḥ 3.1.33 l̥rūpam utsṛṣṭānubandhaṃ sāmānyam ekam eva. tasmin luṭi ca parato dhātor yathāsaṅkhyaṃ syatāsī pratyayau bhavataḥ. kariṣyati. akariṣyat. śvaḥ kartā. iditkaraṇam anunāsikalopapratiṣedhārtham. mantā. saṅgantā.
Nyāsa2: syatāsī lṛluṭoḥ. , 3.1.33 iha dve lṛrūpe--- ekaṃ lṛṭaḥ sambandhiḥ, dvitīyaṃ lṛṅa See More
syatāsī lṛluṭoḥ. , 3.1.33 iha dve lṛrūpe--- ekaṃ lṛṭaḥ sambandhiḥ, dvitīyaṃ lṛṅa. dvayorapi teyogrrahaṇamiṣṭatvāt, viśeṣānupādānācca. tataścaite dve tṛtīyañca luḍiti trīṇi nimittāni bhavanti. nimittinau tu dvau syātāsī iti vaiṣamyam. ataḥ saṃkhyātānudeśo na syāditi yo deśayet, taṃ pratyāha-- "lṛrūpamityādi. ṭakāraṅakārayoranubandhayoḥ parityāgena tatakṛtyasya bhedasyābhāvāllṛrūpaṃ lṛṅalṛṭoḥ sāmānyamekameveti nimittayorapi dvitvam. tena saṃkhyatānudeśo na virudhyata ityabhiprāyaḥ. ata evāha-- "yathā saṃkhyam" iti. "kariṣyati" iti. "lṛṭ śeṣe ca" 3.3.13 iti luṭ, ṛddhanoḥ sye" 7.2.70 itīṭ. "akariṣyat" iti. lṛṅa, aḍāgamaḥ, "itaśca" 3.4.100 itīkāralopaḥ. "katrtā" iti. "anadyatane lṛṭ", 3.3.15 "luṭaḥ prathamasya" 2.4.85 ityādinā tipo ḍādeśaḥ,ṭilopaḥ. "iditkaraṇam" ityādi. iccāsāvit itsaṃjñakaścetīti,tasya karaṇamiditkaraṇam. ikārasyetsaṃjñakasya karaṇityarthaḥ. atha vā-- idit yasya tāseḥ sa idit tāsiḥ, tasya karaṇamiditkaraṇasaṃjñakekārasya tāseḥ karaṇamityarthaḥ. "anunāsikalopapratibandhārtham" iti. asati tu tasmin "aniditām" 6.4.24 ityanunāsikalopaḥ syāt. atastasya pratibandhaḥ pravṛttivighāto yathā syādityevamarthamiditkaraṇam. "mantā" iti. "mana jñāne" (dhā.pā.1176), "manu avabodhane"(dhā.pā.1471) iti vā. "anudāttaṅitaḥ"1.3.12 ityātmanepadam. "saṃgantā" iti. atrāpi saṃpūrvādgameḥ "samo gami" 1.3.29 ityādinā atrobhayatrāpi ṭilope kṛte ṅitvādātmanepadamāśrityānunāsakilopaḥ prāpnoti, sa iditkaraṇena pratiṣidhyate. yadi tarhi tāseriditkaraṇamanunāsikalopapratibandhārtham, evaṃ sati "idito num dhātoḥ" (7.1.58) ityatra yadvakṣyati "tāsisicoriditkāryaṃ nāstītyuccāraṇārtho niranunāsika ikāraḥ paṭha()te" iti tadvirudhyate? nāsti virodhaḥ, bhinnakarttṛkatvāt. idaṃ hi jayādityavacanam, tat punarvāmanasya. vāmanavṛttau tu tāsisicorikāra uccāraṇārtho nānubandho paṭha()te, tena virodho nāśaṅkanīyaḥ. kena punarabhisandhinā jayādityastāserikārasyānunāsikalopapratibandhārthatāṃ kṛtavān? vāmanastūccāraṇarthatām? yenābhisandhinā sa tāvaccharūyatām-- ābhācchāstrīyamasiddhatvamanityam, anityatvaṃ tu tasya tatraiva pratipādayiṣyate jayādityena. ābhācchāstrīyasya ṭilopasyāsiddhatvamiha nāsti. anityatvādityabhipretya tāserikārasyānunāsikalope pratibandhārthatoktā. vāmanenatvasiddhatvamihāstyeveti manyamānenoccāraṇārthatoktā. na hi ṭilopasyāsiddhatve satyanunāsikalopaḥ prāpnoti. tadayuktā tatpratibandhārthatekārasya. yathaiva hi gonarddīya ācāryaḥ-- sannipātalakṣaṇaparibhāṣāyā upasthānamāśrityātijaraṃ brāāhṛṇakulaṃ tiṣṭhati, atijaraibrrāāhṛṇakulairiti bhavitavyamityāha; anye tvanityatvādasyāḥ paribhāṣāyā anupasthānamāśrityātijarasaṃ brāāhṛṇakulamatijarasairiti bhavitavyamityāhuḥ, tathedamapi prayojanadvayamābhācchāstrīysayāstitvañcāśritya vṛttikārāvuktavantāviti veditavyam.
anye cācakṣate-- prāga bhādasiddhādhikāra itīmaṃ pakṣamāśrityekārasyānunāsikalopapratibandhārthatoktā. saha tenāsiddhādhikāra ityaśrityoccāraṇārthateti. etaccāśakyaṃ vijñātum; prāg bhādasiddhādhikāra ityasya pakṣasya jayādityavāmanābhyāmanāśritvāt. anāśritatvaṃtu tatraiva vṛttāvabhivyaktamiti tata evāvagantavyam. ete ca svādayo yenanāprāptinyāyenāntaraṅgatvācca sarveṣāṃ yagādīnāmapavādāḥ; antaraṅgatvaṃ tu teṣāṃ lāvasthāyāmeva vidhānāt॥
Laghusiddhāntakaumudī1: dhātoḥ sya tāsi etau pratyayau sto ḷluṭoḥ parataḥ. śabādyapavādaḥ. ḷ iti
ḷṅḷṭor Sū #405 See More
dhātoḥ sya tāsi etau pratyayau sto ḷluṭoḥ parataḥ. śabādyapavādaḥ. ḷ iti
ḷṅḷṭorgrahaṇam.
Laghusiddhāntakaumudī2: syatāsī ḷluṭoḥ 405, 3.1.33 dhātoḥ sya tāsi etau pratyayau sto ḷluṭoḥ parataḥ. śa See More
syatāsī ḷluṭoḥ 405, 3.1.33 dhātoḥ sya tāsi etau pratyayau sto ḷluṭoḥ parataḥ. śabādyapavādaḥ. ḷ iti ḷṅḷṭorgrahaṇam.
Bālamanoramā1: bhū-ti iti sthite `kartari śabi'ti śapi prāpte– syatāsī lṛ. syaśca tāsiśce Sū #35 See More
bhū-ti iti sthite `kartari śabi'ti śapi prāpte– syatāsī lṛ. syaśca tāsiśceti
dvandvātprathamādvivacanam. tāserikāra uccāraṇārthaḥ. lṛ luṭ
anayodrvandvātsaptamīdvivacanam. grahaṇamiti. lṛsvarūpasyobhayatrā'viśiṣṭatvāditi
bhāvaḥ. dhātorityadhikṛtam. tadāha–dhātoriti.
Bālamanoramā2: syatāsī lṛluṭoḥ 35, 3.1.33 bhū-ti iti sthite "kartari śabi"ti śapi prā See More
syatāsī lṛluṭoḥ 35, 3.1.33 bhū-ti iti sthite "kartari śabi"ti śapi prāpte-- syatāsī lṛ. syaśca tāsiśceti dvandvātprathamādvivacanam. tāserikāra uccāraṇārthaḥ. lṛ luṭ anayodrvandvātsaptamīdvivacanam. grahaṇamiti. lṛsvarūpasyobhayatrā'viśiṣṭatvāditi bhāvaḥ. dhātorityadhikṛtam. tadāha--dhātoriti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents