Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: हेतुमति च hetumati ca
Individual Word Components: hetumati ca
Sūtra with anuvṛtti words: hetumati ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), dhātoḥ (3.1.22), ṇic (3.1.25)
Type of Rule: vidhi
Preceding adhikāra rule:3.1.2 (1paraś ca)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix ((ṇic)) is employed after a root, when the operation of a causer is to be expressed. Source: Aṣṭādhyāyī 2.0

[The affix 1 ṆíC 25] is also (ca) introduced [after 2 a verbal stem 22] to denote the causal agent (hetumát-i 1.4.55). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Affix ṆiC occurs after verbal roots when hetumat ‘casual action’ is denoted Source: Courtesy of Dr. Rama Nath Sharma ©

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 3.1.22, 3.1.25

Mahābhāṣya: With kind permission: Dr. George Cardona

1/70:katham idam vijñāyate |
2/70:hetumati abhidheye ṇic bhavati iti |
3/70:āhosvit hetumati yaḥ dhātuḥ vartate iti |
4/70:yuktam punaḥ idam vicārayitum |
5/70:nanu anena asandigdhena pratyayārthaviśeṣaṇena bhavitavyam yāvatā hetumati iti ucyate |
See More


Kielhorn/Abhyankar (II,31.7-32.26) Rohatak (III,80-86)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: hetuḥ svatantraya kartuḥ prayojakaḥ, tadīyo vyāpāraḥ preṣanādilakṣaṇo hetun, t   See More

Kāśikāvṛttī2: hetumati ca 3.1.26 hetuḥ svatantraya kartuḥ prayojakaḥ, tadīyo vyāpāraḥ preṣa   See More

Nyāsa2: hetumiti ca. , 3.1.26 phalasādhanayogyaḥ padārtho loke heturityucyata iti tasya    See More

Laghusiddhāntakaumudī1: prayojakavyāpāre preṣaṇādau vācye dhātorṇic syāt. bhavantaṃ prerayati bhāvayati Sū #703

Laghusiddhāntakaumudī2: hetumati ca 703, 3.1.26 prayojakavyāpāre preṣaṇādau vācye dhātorṇic syāt. bhavan   See More

Bālamanoramā1: hetumati ca. `satyāpapāśe'tyato ṇijityanuvartate.hetuḥ prayojaka= ādra Sū #404   See More

Bālamanoramā2: āsuyuvapirapi[lapi]trapicamaśca. 704, 3.1.26 āsuyuvapi.āsu, yu, vapi, rapi, trap   See More

Tattvabodhinī1: hetumati ca. svaniṣṭhādhāratānirūpitādheyatāsaṃbandhena heturyatrāsti sa hetu Sū #353   See More

Tattvabodhinī2: āsuyuvapirapi[lapi]trapicamaśca 585, 3.1.26 āsu. ṣuñ āsāvyamiti. ";ṣ abhiṣ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions