Kāśikāvṛttī1:
satyā'dibhyaścūrṇaparyantebhyaḥ, curādibhyaśca ṇic pratyayo bhavati. satyam ācaṣ
See More
satyā'dibhyaścūrṇaparyantebhyaḥ, curādibhyaśca ṇic pratyayo bhavati. satyam ācaṣte
satyāpayati. arthavedasatyānām āpug vaktavyaḥ. artham ācaṣte arthāpayati. devāpayati.
āpugvacanasāmarthyāṭṭilopo na bhavati. pāśād vimocane vipāśayati. rūpād darśane
rūpayati. vīṇayopagāyati upavīṇayati. tūlenānukuṣṇāti anutūlayati. ślokairupastauti
upaślokayati. senayābhiyāti abhiṣeṇayati. lomānyanumārṣṭi anulomayati. tvacaṃ gṛhṇāti
tvacayati. akārāntas tvacaśabdaḥ. varmaṇā sannahyati saṃvarmayati. varṇam gṛhṇāti
varṇayati. cūrṇaiḥ avadhvaṃsayati avacūrṇayati. curādibhyaḥ svārthe. corayati. cintayati.
svābhāvikatvādarthābhidhānasya yathāsvaṃ pratyayārthā nirdiśyante.
Kāśikāvṛttī2:
satyāpapāśarūpavīṇātūlaślokasenālomatvacavarmavarṇacūrṇacurādibhyo ṇic 3.1.25 s
See More
satyāpapāśarūpavīṇātūlaślokasenālomatvacavarmavarṇacūrṇacurādibhyo ṇic 3.1.25 satyā'dibhyaścūrṇaparyantebhyaḥ, curādibhyaśca ṇic pratyayo bhavati. satyam ācaṣte satyāpayati. arthavedasatyānām āpug vaktavyaḥ. artham ācaṣte arthāpayati. devāpayati. āpugvacanasāmarthyāṭṭilopo na bhavati. pāśād vimocane vipāśayati. rūpād darśane rūpayati. vīṇayopagāyati upavīṇayati. tūlenānukuṣṇāti anutūlayati. ślokairupastauti upaślokayati. senayābhiyāti abhiṣeṇayati. lomānyanumārṣṭi anulomayati. tvacaṃ gṛhṇāti tvacayati. akārāntas tvacaśabdaḥ. varmaṇā sannahyati saṃvarmayati. varṇam gṛhṇāti varṇayati. cūrṇaiḥ avadhvaṃsayati avacūrṇayati. curādibhyaḥ svārthe. corayati. cintayati. svābhāvikatvādarthābhidhānasya yathāsvaṃ pratyayārthā nirdiśyante.
Nyāsa2:
satyāpapāśarūpavīṇātūlaślokasenālomatvacavarmavarṇacūrṇacurādibhyo ṇic. , 3.1.25
See More
satyāpapāśarūpavīṇātūlaślokasenālomatvacavarmavarṇacūrṇacurādibhyo ṇic. , 3.1.25 curādibhyo'nyeṃṣāmiha grahaṇaṃ prapañcārtham. "prātipadikāddhātvarthe bahulamiṣṭhavacca" (vā.813) iti siddhatvāt.
"arthaveda" ityādi. vaktavyaśabdasya vyākhyeyamityarthaḥ. vyākhyānaṃ tu-- prātipadikāddhātvarthe bahulamiti kāryāntaravidhānārthādbahulaṇādeṣāṃ ṇicsanniyogenāpugbhavatīti. satyaśabdasya tu "satyāpa" ityata eva nipātanādāpugbhavatīti veditavyam. "vipāśayati" iti. pāśaṃ vimocayatītyarthaḥ. "nirūpayati" iti. rūpaṃ paśyatītyarthaḥ. "abhiṣeṇayati" iti. "upasargāt" 8.3.65 ityādinā ṣatvam. "tvacayati" iti. nanu ca tvacśabdo halantaḥ, tasmāt ṇici "ṇāviṣṭhavat" (vā.813) itīṣṭhavadbhāvāṭṭilope prāpte tatra "prakṛtyaikāc" 6.4.163 iti prakṛtivadbhāve kṛte "ata upadhāyāḥ" 7.2.116 iti vṛddhiḥ prāpnoti, tat kathaṃ tvacayatīti hi bhavitavyamityāha-- "akārānto'yaṃ tvacaśabdaḥ" iti. śabdāntaramevedamakārāntaṃ tvacśabdasamānārtham. ata eva tvaca ityakārāntasya sūtre nirdeśaḥ, tasyakārasya lope kṛte sthānivadbhāvādvṛddhirna bhavati. "curādibhya svārtha" iti. steyādau. nanu ca neha sūtra ākhyānādayo'rthā upāttāḥ, tatkathaṃ te labhyante? alabdhāśca kathaṃ nirdiśyante? ityāha-- "svābhāvikatvāt" ityādi. śabdānāmarthābhidhānaṃ svābhāvikam,na tu vācanikam; tasyāśakyatva#āditi prāgevoktam. tasmāt svabhāvata eva yo yasyārthasyābhidhāyakaḥ sa sūtrānupātto'rtho yukta eva nirdeṣṭum. "yathāyatham" iti. yo yasyātmīya ityarthaḥ॥
Bālamanoramā1:
satyāpa. satyāpa pāśa rūpa vīṇā tūla śloka senā loman tvaca varman varṇa cūrṇa
Sū #390
See More
satyāpa. satyāpa pāśa rūpa vīṇā tūla śloka senā loman tvaca varman varṇa cūrṇa
curādi– eṣāṃ dvandvātpañcamī. tadāha - ebhyo ṇicsyāditi. kasminnarthe
ityākāṅkṣāyāmāha– cūrṇāntebhya iti. satyādibhyaścūrṇāntebhyo dvādaśabhyaḥ
karotyācaṣṭe ityādyatha `prātipadikāddhātvarthe bahula'miti vakṣyamāṇena
siddhamevā'rthanirdeśanamityarthaḥ. nanu tenaiva siddhatvādiha cūrṇāntānukramaṇaṃ
vyrathamityata āha - teṣāmiha grahaṇaṃ prapañcārthamiti. naca tebhyaḥ svārthe eva
ṇijvidhirastviti vācyaṃ, `satyasyatu kṛñyāpuṅnapātyate. satyaṃ karoti
satyāpayatī'tyādibhāṣyavirodhāditi bhāvaḥ. nāmadhātuprakaraṇe
satyādicūrṇāntānāmudāharaṇāni mūla eva sphuṭībhaviṣyanti. curādibhyastu svārthe
iti. arthāntarasyā'nirdeśāditi bhāvaḥ. atra `dhātorekācaḥ' ityato
dhātorityanuvartate. curādibhyo dhātubhyo ṇijiti phalitam. tataśca ṇica ādrdhadhātukatvaṃ
sidhyati. anyathā dhātoriti vihitatvā'bhāvādādrdhadhātukatvaṃ na syāditi bodhyam.
tadāha – puganteti guṇa iti. ṇici kṛte cur i iti sthite ṇica
ādrdhadhātukatvāttasmin cakārādukārasya `pugantalaghūpadhasye'ti guṇa
ityarthaḥ.
Bālamanoramā2:
satyāpapāśarūpavīṇātūlaślokasenālomatvacavamavaṇacūrṇacurādibhyo ṇica 390, 3.1.2
See More
satyāpapāśarūpavīṇātūlaślokasenālomatvacavamavaṇacūrṇacurādibhyo ṇica 390, 3.1.25 satyāpa. satyāpa pāśa rūpa vīṇā tūla śloka senā loman tvaca varman varṇa cūrṇa curādi-- eṣāṃ dvandvātpañcamī. tadāha - ebhyo ṇicsyāditi. kasminnarthe ityākāṅkṣāyāmāha-- cūrṇāntebhya iti. satyādibhyaścūrṇāntebhyo dvādaśabhyaḥ karotyācaṣṭe ityādyatha "prātipadikāddhātvarthe bahula"miti vakṣyamāṇena siddhamevā'rthanirdeśanamityarthaḥ. nanu tenaiva siddhatvādiha cūrṇāntānukramaṇaṃ vyrathamityata āha - teṣāmiha grahaṇaṃ prapañcārthamiti. naca tebhyaḥ svārthe eva ṇijvidhirastviti vācyaṃ, "satyasyatu kṛñyāpuṅnapātyate. satyaṃ karoti satyāpayatī"tyādibhāṣyavirodhāditi bhāvaḥ. nāmadhātuprakaraṇe satyādicūrṇāntānāmudāharaṇāni mūla eva sphuṭībhaviṣyanti. curādibhyastu svārthe iti. arthāntarasyā'nirdeśāditi bhāvaḥ. atra "dhātorekācaḥ" ityato dhātorityanuvartate. curādibhyo dhātubhyo ṇijiti phalitam. tataśca ṇica ādrdhadhātukatvaṃ sidhyati. anyathā dhātoriti vihitatvā'bhāvādādrdhadhātukatvaṃ na syāditi bodhyam. tadāha -- puganteti guṇa iti. ṇici kṛte cur i iti sthite ṇica ādrdhadhātukatvāttasmin cakārādukārasya "pugantalaghūpadhasye"ti guṇa ityarthaḥ.
Tattvabodhinī1:
satyāpapāśa. etasyodāharaṇāni agre nāmadhātuṣu sphuṭībhaviṣyantīti
nāsmābhirupa Sū #341
See More
satyāpapāśa. etasyodāharaṇāni agre nāmadhātuṣu sphuṭībhaviṣyantīti
nāsmābhirupapādyante. tvacaśabdo'kārāntaḥ. prapañcārthamiti. `satyāpa'grahaṇaṃ tu
āpugarthamiti jñeyam. anye tvāhuḥ– sāpekṣebhyo'pi ṇijarthameṣāmupādānam.
anyathā `ramaṇīyaṃ ghaṭaṃ karotī'tyādāviva `ramaṇīyaṃ rūpayatī'tyādāvapi ṇijna syāditi.
Tattvabodhinī2:
satyāpapāśarūpavīṇātūlaślokasenālomatvacavamavaṇacūrṇacurādibhyo ṇica 341, 3.1.2
See More
satyāpapāśarūpavīṇātūlaślokasenālomatvacavamavaṇacūrṇacurādibhyo ṇica 341, 3.1.25 satyāpapāśa. etasyodāharaṇāni agre nāmadhātuṣu sphuṭībhaviṣyantīti nāsmābhirupapādyante. tvacaśabdo'kārāntaḥ. prapañcārthamiti. "satyāpa"grahaṇaṃ tu āpugarthamiti jñeyam. anye tvāhuḥ-- sāpekṣebhyo'pi ṇijarthameṣāmupādānam. anyathā "ramaṇīyaṃ ghaṭaṃ karotī"tyādāviva "ramaṇīyaṃ rūpayatī"tyādāvapi ṇijna syāditi.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents