Grammatical Sūtra: धातोरेकाचो हलादेः क्रियासमभिहारे यङ् dhātorekāco halādeḥ kriyāsamabhihāre yaṅ
Individual Word Components: dhātoḥ ekācaḥ halādeḥ kriyāsamabhihāre yaṅ Sūtra with anuvṛtti words: dhātoḥ ekācaḥ halādeḥ kriyāsamabhihāre yaṅ pratyayaḥ (3.1.1 ), paraḥ (3.1.2 ), ca (3.1.2 ), ādyudāttaḥ (3.1.3 ), ca (3.1.3 ), vā (3.1.7 ) Type of Rule: vidhiPreceding adhikāra rule: 3.1.2 (1paraś ca)
Description:
Source:Laghusiddhānta kaumudī (Ballantyne)
The affix ((yaṅ)), in the sense of repetition of the act, comes after a root, having a single vowel and beginning with a consonant. Source: Aṣṭādhyāyī 2.0
[The affix 1] yáṄ [is optionally 7 introduced after 2] a monosyllabic (éka=aCa-aḥ) verbal stem (dhātoḥ), beginning with a consonant (há̱L-ādeḥ) when that action is performed repeatedly or intensively (kriyā-sam-abhi-hāré). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini Anuvṛtti: 3.1.7
Mahābhāṣya: With kind permission: Dr. George Cardona 1/12:samabhihāraḥ iti kaḥ ayam śabdaḥ | 2/12:samabhipūrvāt harateḥ bhāvasādhanaḥ ghañ |3/12:samabhiharaṇam samabhihāraḥ | 4/12:tat yatha puṣpābhihāraḥ phalābhihāraḥ iti | 5/12:viṣamaḥ upanyāsaḥ | See More
1/12:samabhihāraḥ iti kaḥ ayam śabdaḥ | 2/12:samabhipūrvāt harateḥ bhāvasādhanaḥ ghañ | 3/12:samabhiharaṇam samabhihāraḥ | 4/12:tat yatha puṣpābhihāraḥ phalābhihāraḥ iti | 5/12:viṣamaḥ upanyāsaḥ | 6/12:bahvyaḥ hi tāḥ sumanasaḥ | 7/12:tatra yuktaḥ samabhihāraḥ | 8/12:iha punaḥ ekā kriyā | 9/12:yadi api ekā sāmānyakriyā avayavakriyāḥ tu bahvyaḥ adhiśrayaṇodakāsecanataṇḍulāvapanaidhkopakarṣaṇkriyāḥ | 10/12:tāḥ kaḥ cit kārtsnyena karoti kaḥ cit akārtsnyena | 11/12:yaḥ kārtsnyena karoti saḥ ucyate pāpacyate iti | 12/12:punaḥ punaḥ vā pacati pāpacyate iti |
1/28:atha dhātugrahaṇam kimartham | 2/28:iha mā bhūt prāṭati bhṛśam iti | 3/28:ataḥ uttaram paṭhati |4/28:yaṅvidhau dhātugrahaṇe uktam |* 5/28:kim uktam | 6/28:tatra tāvat uktam karmagrahaṇāt sanvidhau dhātugrahaṇānarthakyam | 7/28:sopasargam karma iti cet karmaviśeṣakatvāt upasargasya anupasargam karma | 8/28:sopasargasya hi karmatve dhātvadhikāre api sanaḥ avidhānam akarmatvāt iti | 9/28:evam iha api kriyāsamabhihāragrahaṇāt yaṅvidhau dhātugrahaṇānarthakyam | 10/28:sopasargaḥ kriyāsamabhihāraḥ iti cet kriyāsamabhihāraviśeṣakatvāt upasargasya anupasargaḥ kriyāsamabhihāraḥ | 11/28:sopasargasya hi kriyāsamahibhāratve dhātvadhikāre api yaṅaḥ avidhānam akriyāsamabhihāratvāt iti | 12/28:atha ekājjhalādigrahaṇam kimartham | 13/28:iha mā bhūt : jāgarti bhṛśam | 14/28:īkṣate bhṛśam |15/28:ekājjhalādigrahaṇe ca |* 16/28:ekājjhalādigrahaṇe ca uktam | 17/28:kim uktam | 18/28:tatra tāvat uktam karmasamānakartṛkagrahaṇānarthakyam ca icchābhidhāne pratyayavidhānāt | 19/28:akarmaṇaḥ hi asamānakartṛkāt vā anabhidhānam iti | 20/28:iha api ekājjhalādigrahaṇānarthakyam kriyāsamabhihāre yaṅvacanāt anekācaḥ ahalādeḥ hi anabhidhānam iti | 21/28:tat ca avaśyam anabhidānam āśrayitavyam | 22/28:kriyamāṇe api hi ekājjhalādigrahaṇe yatra ekācaḥ halādeḥ ca utpadyamānena yaṅā arthasya abhidhānam na bhavati na bhavati tatra utpattiḥ | 23/28:tat yathā | 24/28:bhṛśam śobhate | 25/28:bhṛśam rocate | 26/28:yatra ca anekācaḥ ahalādeḥ vo utpadyamānena yaṅā arthasya abhidhānam bhavati bhavati tatra utpattiḥ | 27/28:tat yathā | 28/28:aṭāṭyate arāryate aśāśyate sosūcyate sosūtryate momūtryate |
1/11:ūrṇoteḥ ca upasaṅkhyānam |* 2/11:ūrṇoteḥ ca upasaṅkhyānam kartavyam | 3/11:prorṇonūyate | 4/11:atyalpam idam ucyate : ūrṇoteḥ iti |5/11:sūcisūtrimūtryaṭyartyaśyūrṇugrahaṇam yaṅvidhau anekājahalādyartham |* 6/11:sūcisūtrimūtryaṭyartyaśyūrṇotīnām grahaṇam kartavyam | 7/11:kim prayojanam | 8/11:yaṅvidhau anekājahalādyartham | 9/11:sosūcyate sosūtryate momūtryate aṭāṭyate arāryate aśāśyate prorṇonūyate |10/11:vācyaḥ ūrṇorṇuvadbhāvaḥ yaṅprasiddhiḥ prayojanam |* 11/11:āmaḥ ca pratiṣedhārtham ekācaḥ ca iḍupagrahāt |*
1/24:kriyāsamabhihāre yaṅaḥ vipratiṣedhena loḍvidhānam |* 2/24:kriyāsamabhihāre loṭ bhavati yaṅaḥ vipratiṣedhena | 3/24:kriyāsamabhihāre yaṅ bhavati iti asya avakāśaḥ dhātuḥ yaḥ ekāc halādiḥ kriyāsamabhihāre vartate adhātusambandhaḥ : lolūyate | 4/24:loṭaḥ avakāśaḥ dhātuḥ yaḥ anekāc ahalādiḥ kriyāsamabhihāre vartate dhātusambandhaḥ : saḥ bhavān jāgṛhi jāgṛhi iti eva ayam jāgarti | 5/24:saḥ bhavān īhasva īhasva iti eva ayam īhate | 6/24:dhātuḥ yaḥ ekāc halādiḥ kriyāsamabhihāre vartate dhātusambandhaḥ ca tasmāt ubhayam prāpnoti : saḥ bhavān lunīhi lunīhi iti eva ayam lunāti | 7/24:loṭ bhavati vipratiṣedhena | 8/24:na tarhi idānīm idam bhavati : saḥ bhavān lolūyasva lolūyasva iti eva ayam lolūyate | 9/24:bhavati ca |10/24:na vā nānārthatvāt |* 11/24:kartṛkarmaṇoḥ hi lavidhānam kriyāviśeṣe svārthe yaṅ |* 12/24:na vā arthaḥ vipratiṣedhena | 13/24:kim kāraṇam | 14/24:nānārthatvāt | 15/24:kā nānārthatā | 16/24:kartṛkarmaṇoḥ hi lavidhānam | 17/24:kartṛkarmaṇoḥ hi loṭ vidhīyate | 18/24:kriyāviśeṣe svārthe yaṅ | 19/24:tatra antaraṅgatvāt yaṅā bhavitavyam | 20/24:na tarhi idam idānīm bhavati | 21/24:saḥ bhavān lunīhi lunīhi iti eva ayam lunāti | 22/24:bhavati ca | 23/24:vibhāṣā yaṅ | 24/24:yadā na yaṅ tadā loṭ |
Collapse Kielhorn/Abhyankar (II,28.13-18) Rohatak (III,74-75) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : ekāj yo dhātur halādiḥ kriyāsamabhihāre vartate tasmād yaṅ pratyayo bhav at i.
p au See More
ekāj yo dhātur halādiḥ kriyāsamabhihāre vartate tasmād yaṅ pratyayo bhavati.
paunaḥpunyaṃ bhṛśārtho vā kriyāsamabhihāraḥ. naḥ punaḥ pacati pāpacyate. yāyajyate. bhṛśaṃ
jvalati jājvalyate. dedīpyate. dhātoḥ iti kim? sopasargādutpattir mā bhūt, bhṛśaṃ
prāṭati. ekācaḥ iti kim? bhṛśaṃ jāgarti. halādeḥ iti kim? bhṛśamīkṣate.
sūcisūtramūtryaṭyartyaśūrṇotīnāṃ grahanaṃ yaṅvidhānavekājahalādyartham. sosūcyate.
sosūtryate. momūtryate. aṭāṭyate. arāryate. aśāśyate. prorṇonūyate. bhṛśaṃ
śobhate, bhṛśaṃ rocate ityatra neṣyate, anabhidhānāt.
Kāśikāvṛttī2 : dhātorekāco halā'deḥ kriyāsamabhihāre yaṅ 3.1.22 ekāj yo dhātur halādiḥ k ri yā sa See More
dhātorekāco halā'deḥ kriyāsamabhihāre yaṅ 3.1.22 ekāj yo dhātur halādiḥ kriyāsamabhihāre vartate tasmād yaṅ pratyayo bhavati. paunaḥpunyaṃ bhṛśārtho vā kriyāsamabhihāraḥ. naḥ punaḥ pacati pāpacyate. yāyajyate. bhṛśaṃ jvalati jājvalyate. dedīpyate. dhātoḥ iti kim? sopasargādutpattir mā bhūt, bhṛśaṃ prāṭati. ekācaḥ iti kim? bhṛśaṃ jāgarti. halādeḥ iti kim? bhṛśamīkṣate. sūcisūtramūtryaṭyartyaśūrṇotīnāṃ grahanaṃ yaṅvidhānavekājahalādyartham. sosūcyate. sosūtryate. momūtryate. aṭāṭyate. arāryate. aśāśyate. prorṇonūyate. bhṛśaṃ śobhate, bhṛśaṃ rocate ityatra neṣyate, anabhidhānāt.
Nyāsa2 : dhātorekāco halādeḥ kriyāsamābhihāre yaṅ. , 3.1.22 "ekāc" iti. b ah uv rī See More
dhātorekāco halādeḥ kriyāsamābhihāre yaṅ. , 3.1.22 "ekāc" iti. bahuvrīhirayaṃ na tatpuruṣaḥ; "halādeḥ" iti viśeṣaṇāt. "kriyāsamabhihāre vatrtate" iti. etena kriyāsamabhihārasya prakṛtiviśeṣaṇatvaṃ darśayati. "tasmādyaṅapratyayo bhavati" iti. kva? "anirdiṣṭārthāḥ pratyayāḥ svārthe bhavanti"(pu.pa.pā.90) iti tatraiva kriyāsamabhihāre. viprakīrṇānāmaketra rāśīkaraṇaṃ samudāyabhāvāpattirmukhyaḥ samabhihāraḥ. sa ca kriyāgāmutpannāpavargiṇīnāṃ sahānavasthānādekena ca dhātunā'nakasyāḥ kriyāyā yugapadanabhidhānānna sambhavatīti gauṇaṃ samabhihāraṃ darśayatumāha--"paunaḥ punyam" ityādi. ubhayamapi hretat samabhihārasādṛśyādupacāreṇa samabhihāre vyapadeśamāsādayati. yathā dravyāṇāṃ samāhmatānāṃ dravyāntarairavyapetānāṃ samāhāro bhavati, tathā kriyāṇāmapi kriyāntarairavyapetānāmetadubhayaṃ bhavatīti sādṛśyam. kriyā ca dviprakārā--- pradhānā,apradhānā ca. tatra pradhānakriyā vikledanādiḥ, guṇakriyā cādhiśrayaṇādiḥ. tatra yaḥ phalāntaṃ pākamavasāyya kriyāntaramanārabhya punaḥ pākamevārabhate sa pradhānakriyāṃ samabhiharati, tāsāṃ paunaḥpunyaṃ samabhihāraḥ. yastvadhiśrayaṇādīreva kriyāḥ kriyāntarairavyapetāḥ sākalyena karoti sa guṇakriyāḥ samabhiharati, tāsāṃ bhṛśārthatā samabhihāraḥ. phalātireko vā bhṛśārthatā. tathā hi--- yo jvalanaphalamavāpya jvalati, dīpyate vā, sa jājvalyate dedīpyate iti cocyate. "pāpacyate" iti. "sanyaṅoḥ" 6.1.9 iti dvirvacanam, "dīgho'kitaḥ" 7.4.83 iti dīrghaḥ. atra "kriyāsamabhihāre dve bhavataḥ" (vā.886) iti dvitvaṃ na bhavati; kriyāsamabhihāre vidhīyamānasya yaṅaḥ svayameva tadabhivyaktau sāmathryāt. yastu "kriyāsamabhihāre loḍ loṭo hisvau vā ca tadhvamoḥ" 3.4.2 iti loḍ vakṣyate sa kriyāsamabhihāravyaktau svayamaśakta ityapekṣate dvirvacanam. na hrasau kriyāsamabhihāre vidhīyate, kiṃ tarhi? karmādiṣu; "laḥ karmaṇi ca bhāve cākarmakebhyaḥ" 3.4.69 iti vacanāt. tena tasya prayoge dvirvacanaṃ bhavatyeva-- "lunīhi lunīhītyevāyaṃ lunāti. "dedīpyate" iti. "guṇo yaṅa lukoḥ" 7.4.82 iti guṇaḥ.
"bhṛśaṃ prāṭati" iti. asati dhātugrahaṇe, ekāj yaḥ śabdo halādiḥ kriyāsamabhihāre vatrtate tasmādyaṅa pratyayo bhavatītye. sūtrārthaḥ syāt. tataśca prapūrvādaṭateryaṅa prasajyeta; prapūrvasyāṭateryaḥ samudāyastasya yathoktaviśeṣaṇaviśiṣṭatvāt. dhātugrahaṇe satyeṣa prasaṅgo na bhavati. na hrayaṃ dhātuḥ, kiṃ tarhi? dhātūpasargasamudāyaḥ. "jāgarti" iti. ādāditvācchapo luk. atha kriyāgrahaṇaṃ kimartham, na samabhihāra ityevocyeta? naivam. sādhanasamabhihāre'pi syāt. naitadasti, prakṛtiviśeṣaṇaṃ hretat. na ca prakṛteḥ sādhanasamabhihāre vṛttiḥ sambhavati. api ca "karaṇe" 3.1.17 iti vatrtate, tena samabhihāro viśeṣayiṣyate-- karaṇasambandhī cet samabhihāraḥ, tat kutaḥ sādhanasamabhihāre prasaṅgaḥ? idaṃ tarhi prayojanam--- kriyāmātrasamabhihāre yathā syāt; anyathā pradhāne kāryasampratyayāt pradhānakriyāsamabhihāra eva syāt, na guṇakriyāsamabhihāre.
"sūci" ityādi. "sūca paiśūnye" (dhā.pā.1873), "sūtra {veṣṭane" dhā.pā.} avamocane" (dhā.pā.1908), "mūtra praruāvaṇe" (dhā.pā.1909) "aṭa gatau" (dhā.pā.295), "ṛ gatau" (dhā.pā.1098), "aśa bhojane" (dhā.pā.1523) "ūrṇūñ ācchādane" (dhā.pā.1039),-- āsāṃ prakṛtīnāṃ yaṅavidhau grahaṇaṃ katrtavyam, tacca pūrvasyaiva cakārasyānuktasamuccayārthatvāllabhyate, kimarthaṃ punarāsāṃ prakṛtīnāṃ grahaṇamityāha--- "anekājahalādyartham" iti. anekāj ahalādirarthaḥ prayojanaṃ yasya tattathoktam. sūcyadīnāṃ tisṛṇāṃ curādiṇijantānāmanekārthaṃ grahaṇam, ūrṇotestvanekājarthamahalādyarthañca, śeṣāṇāṃ tu ahalādyarthameva. "sosūyate" iti. "ṇeraniṭi" 6.4.51 iti ṇilopaḥ, pūrvavadabhyāsasya guṇaḥ. "aṭāṭayate" iti. "ajāderdvitīyasya" 6.1.2 iti ṭa()kārasya dvirvacanam, halādiḥ śeṣaḥ, dīrghaśca. "arāryate" iti. "yaṅi ca" 7.4.30 iti guṇaḥ. dvitīyasyaikāco ryaśabdasya dvarvacanam. "na ndrāḥ saṃyogādayaḥ" 6.1.3 iti tu nāsti, "yakāraparasya rephasya pratiṣedhaḥ" (vā. 651) iti vacanāt. "aśāśyate" iti. dvitīyasyaikācaḥ "śya" ityasya dvirvacanam. "prorṇunūyate" iti. atrāpi nuśabdasya dvirvacanam. rephastu na dvirucyate, tathaiva pratiṣedhāt. "bhṛśaṃ rocate, bhṛśaṃ śobhata ityatra neṣyate" iti. tadarthaṃ vetyanuvṛttasya vyavasthitavibhāṣātvaṃ vyākhyeyam॥
Laghusiddhāntakaumudī1 : paunaḥpunye bhṛśārthe ca dyotye dhātorekāco halāderyaṅ syāt.. Sū #714
Laghusiddhāntakaumudī2 : dhātorekāco halādeḥ kriyāsamabhihāre yaṅ 714, 3.1.22 paunaḥpunye bhṛśārt he c a dy See More
dhātorekāco halādeḥ kriyāsamabhihāre yaṅ 714, 3.1.22 paunaḥpunye bhṛśārthe ca dyotye dhātorekāco halāderyaṅ syāt॥
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications